Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 80

  1 [धृ]
      धवजान बहुविधाकारान भराजमानान अतिश्रिया
      पार्थानां मामकानां च तान ममाचक्ष्व संजय
  2 [स]
      धवजान बहुविधाकाराञ शृणु तेषां महात्मनाम
      रूपतॊ वर्णतश चैव नामतश च निबॊध मे
  3 तेषां तु रथमुह्यानां रथेषु विविधा धवजाः
      परत्यदृश्यन्त राजेन्द्र जवलिता इव पावलाः
  4 काञ्चनाः काञ्चनापीडाः काञ्चनस्रग अलंकृताः
      काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः
  5 ते धवजाः संवृतास तेषां पताकाभिः समन्ततः
      नानावर्णविरागाभिर विबभुः सर्वतॊवृताः
  6 पताकाश च ततस तास तु शवसनेन समीरिताः
      नृत्यमाना वयदृश्यन्त रङ्गमध्ये विलासिकाः
  7 इन्द्रायुधसवर्णाभाः पताका भरतर्षभ
      दॊधूयमाना रथिनां शॊभयन्ति महारथान
  8 सिन्ह लाङ्गूलम उग्रास्यं धजं वानरलक्षणम
      धनंजयस्य संग्रामे परत्यपश्यम भैरवम
  9 स वानरवरॊ राजन पताकाभिर अलंकृतः
      तरासयाम आस तत सैन्यम धवजॊ गाण्डीवधन्वनः
  10 तथैव सिंहलाङ्गूलं दरॊणपुत्रस्य भारत
     धवजाग्रं समपश्याम बालसूर्यसमप्रभम
 11 काञ्चनं पवनॊद्धूतं शक्रध्वजसमप्रभम
     नन्दनं कौरवेन्द्राणां दरौणेर लक्षणम उच्छ्रितम
 12 हस्तिकक्ष्या पुनर हैमी बभूवाधिरथेर धवजे
     आहवे खं महाराज ददृशे पूरयन्न इव
 13 पताकी काञ्चनस्रग्वी धवजः कर्णस्य संयुगे
     नृत्यतीव रथॊपस्थे शवसनेन समीरितः
 14 आचार्यस्य च पाण्डूनां बराह्मणस्य यशस्विनः
     गॊवृषॊ गौतमस्यासीत कृपस्य सुपरिष्कृतः
 15 स तेन भराजते राजन गॊवृषेण महारथः
     तरिपुरघ्न रथॊ यद्वद गॊवृषेण विराजते
 16 मयूरॊ वृषसेनस्य काञ्चनॊ मणिरत्नवान
     वयाहरिष्यन्न इवातिष्ठत सेनाग्रम अपि शॊभयन
 17 तेन तस्य रथॊ भाति मयूरेण महात्मनः
     यथा सथन्दस्य राजेन्द्र मयूरेण विराजता
 18 मद्रराजस्य शल्यस्य धवजाग्रे ऽगनिशिखाम इव
     सौवर्णीं परतिपश्याम सीताम अप्रतिमां शुभाम
 19 सा सीता भराजते तस्य रथम आस्थाय मारिष
     सर्वबीजविरूढेव यथा सीता शरिया वृता
 20 वराहः सिन्धुराजस्य राजतॊ ऽभिविराजते
     धवजाग्रे ऽलॊहितार्काभॊ हेमजालपरिष्कृतः
 21 शुशुभे केतुना तेन राजतेन जयद्रथः
     यथा देवासुरे युद्धे पुरा पूषा सम शॊभते
 22 सौमदत्तेः पुनर यूपॊ यज्ञशीलस्य धीमतः
     धवजः सूर्य इवाभाति सॊमश चात्र परदृश्यते
 23 स यूपः काञ्चनॊ राजन सौमदत्तेर विराजते
     राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः
 24 शलस्य तु महाराज राजतॊ दविरदॊ महान
     केतुः काञ्चनचित्राङ्गैर मयूरैर उपशॊभितः
 25 स केतुः शॊभयाम आस सैन्यं ते भरतर्षभ
     यथा शवेतॊ महानागॊ देवराजचमूं तथा
 26 नागॊ मणिमयॊ राज्ञॊ धवजः कनकसंवृतः
     किङ्किणीशतसंह्रादॊ भराजंश चित्रे रथॊत्तमे
 27 वयभ्राजत भृशं राजन पुत्रस तव विशां पते
     धवजेन महता संख्ये कुरूणाम ऋषभस तदा
 28 नवैते तव वाहिन्याम उच्छ्रिताः परमध्वजाः
     वयदीपयंस ते पृतनां युगान्तादित्यसंनिभाः
 29 दशमस तव अर्जुनस्यासीद एक एव महाकपिः
     अदीप्यतार्जुनॊ येन हिमवान इव वह्निना
 30 ततश चित्राणि शुभ्राणि सुमहान्ति महारथाः
     कार्मुकाण्य आददुस तूर्णम अर्जुनार्थे परंतपाः
 31 तथैव धनुर आयच्छत पार्थः शत्रुविनाशनः
     गाण्डीवं दिव्यकर्मा तद राजन दुर्मन्त्रिते तव
 32 तवापराधाद धि नरा निहता बहुधा युधि
     नानादिग्भ्यः समाहूताः सहयाः स रथद्विपाः
 33 तेषाम आसीद वयतिक्षेपॊ गर्जताम इतरेतरम
     दुर्यॊधनमुखानां च पाण्डूनाम ऋषभस्य च
 34 तत्राद्भुतं परं चक्र्जे कौन्तेयः कृष्णसारथिः
     यद एकॊ बहुभिः सार्धं समागच्छद अभीतवत
 35 अशॊभत महाबाहुर गाण्डीवं विक्षिपन धनुः
     जिगीषुस तान नरव्याघ्राञ जिघांसुश च जयद्रथम
 36 तत्रार्जुनॊ महाराज शरैर मुक्तैः सहस्रशः
     अदृश्यान अकरॊद यॊधांस तावकाञ शत्रुतापनः
 37 ततस ते ऽपि नरव्याघ्राः पार्थं सर्वे महारथाः
     अदृश्यं समरे चक्रुः सायकौघैः समन्ततः
 38 संवृते नरसिंहैस तैः कुरूणाम ऋषभे ऽरजुने
     महान आसीत समुद्धूतस तस्य सैन्यस्य निस्वनः
  1 [dhṛ]
      dhvajān bahuvidhākārān bhrājamānān atiśriyā
      pārthānāṃ māmakānāṃ ca tān mamācakṣva saṃjaya
  2 [s]
      dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām
      rūpato varṇataś caiva nāmataś ca nibodha me
  3 teṣāṃ tu rathamuhyānāṃ ratheṣu vividhā dhvajāḥ
      pratyadṛśyanta rājendra jvalitā iva pāvalāḥ
  4 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasrag alaṃkṛtāḥ
      kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ
  5 te dhvajāḥ saṃvṛtās teṣāṃ patākābhiḥ samantataḥ
      nānāvarṇavirāgābhir vibabhuḥ sarvatovṛtāḥ
  6 patākāś ca tatas tās tu śvasanena samīritāḥ
      nṛtyamānā vyadṛśyanta raṅgamadhye vilāsikāḥ
  7 indrāyudhasavarṇābhāḥ patākā bharatarṣabha
      dodhūyamānā rathināṃ śobhayanti mahārathān
  8 sinha lāṅgūlam ugrāsyaṃ dhajaṃ vānaralakṣaṇam
      dhanaṃjayasya saṃgrāme pratyapaśyama bhairavam
  9 sa vānaravaro rājan patākābhir alaṃkṛtaḥ
      trāsayām āsa tat sainyam dhvajo gāṇḍīvadhanvanaḥ
  10 tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata
     dhvajāgraṃ samapaśyāma bālasūryasamaprabham
 11 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham
     nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam
 12 hastikakṣyā punar haimī babhūvādhirather dhvaje
     āhave khaṃ mahārāja dadṛśe pūrayann iva
 13 patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge
     nṛtyatīva rathopasthe śvasanena samīritaḥ
 14 ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ
     govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ
 15 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ
     tripuraghna ratho yadvad govṛṣeṇa virājate
 16 mayūro vṛṣasenasya kāñcano maṇiratnavān
     vyāhariṣyann ivātiṣṭhat senāgram api śobhayan
 17 tena tasya ratho bhāti mayūreṇa mahātmanaḥ
     yathā sthandasya rājendra mayūreṇa virājatā
 18 madrarājasya śalyasya dhvajāgre 'gniśikhām iva
     sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām
 19 sā sītā bhrājate tasya ratham āsthāya māriṣa
     sarvabījavirūḍheva yathā sītā śriyā vṛtā
 20 varāhaḥ sindhurājasya rājato 'bhivirājate
     dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ
 21 śuśubhe ketunā tena rājatena jayadrathaḥ
     yathā devāsure yuddhe purā pūṣā sma śobhate
 22 saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ
     dhvajaḥ sūrya ivābhāti somaś cātra pradṛśyate
 23 sa yūpaḥ kāñcano rājan saumadatter virājate
     rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ
 24 śalasya tu mahārāja rājato dvirado mahān
     ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ
 25 sa ketuḥ śobhayām āsa sainyaṃ te bharatarṣabha
     yathā śveto mahānāgo devarājacamūṃ tathā
 26 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ
     kiṅkiṇīśatasaṃhrādo bhrājaṃś citre rathottame
 27 vyabhrājata bhṛśaṃ rājan putras tava viśāṃ pate
     dhvajena mahatā saṃkhye kurūṇām ṛṣabhas tadā
 28 navaite tava vāhinyām ucchritāḥ paramadhvajāḥ
     vyadīpayaṃs te pṛtanāṃ yugāntādityasaṃnibhāḥ
 29 daśamas tv arjunasyāsīd eka eva mahākapiḥ
     adīpyatārjuno yena himavān iva vahninā
 30 tataś citrāṇi śubhrāṇi sumahānti mahārathāḥ
     kārmukāṇy ādadus tūrṇam arjunārthe paraṃtapāḥ
 31 tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ
     gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava
 32 tavāparādhād dhi narā nihatā bahudhā yudhi
     nānādigbhyaḥ samāhūtāḥ sahayāḥ sa rathadvipāḥ
 33 teṣām āsīd vyatikṣepo garjatām itaretaram
     duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca
 34 tatrādbhutaṃ paraṃ cakrje kaunteyaḥ kṛṣṇasārathiḥ
     yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat
 35 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ
     jigīṣus tān naravyāghrāñ jighāṃsuś ca jayadratham
 36 tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ
     adṛśyān akarod yodhāṃs tāvakāñ śatrutāpanaḥ
 37 tatas te 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ
     adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ
 38 saṃvṛte narasiṃhais taiḥ kurūṇām ṛṣabhe 'rjune
     mahān āsīt samuddhūtas tasya sainyasya nisvanaḥ


Next: Chapter 81