Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 71

  1 [स]
      राजन संग्रामम आश्चर्यं शृणु कीर्तयतॊ मम
      कुरूणां पाण्डवानां च यथा युद्धम अवर्तत
  2 भारद्वाजं समासाद्य वयूहस्य परमुखे सथितम
      अयॊधयन रणे पार्था दरॊणानीकं बिभित्सवः
  3 रक्षमाणाः सवकं वयूहं दरॊणस्यापि च सैनिकाः
      अयॊधयन रणे पार्थान परार्थयन्तॊ महद यशः
  4 विन्दानुविन्दाव आवन्त्यौ विराटं दशभिः शरैः
      आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ
  5 विराटश च महाराज ताव उभौ समरे सथितौ
      पराक्रान्तम पराक्रम्य यॊधयाम आस सानुगौ
  6 तेषां युद्धं समभवद दारुणं शॊणितॊदकम
      सिंहस्य दविपमुख्याभ्यां परभिन्नाभ्यां यथा वने
  7 बाह्लीकं रभसं युद्धे याज्ञसेनिर महाबलः
      आजघ्ने विशिखैस तीक्ष्णैर घॊरैर मर्मास्थि भेदिभिः
  8 बाह्लीकॊ याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः
      आजघान भृशं करुद्धॊ नवभिर नतपर्वभिः
  9 तद युद्धम अभवद घॊरं शरशक्तिसमाकुलम
      भीरूणां तरासजननं शूराणां हर्षवर्धनम
  10 ताभ्यां तत्र शरैर मुक्तैर अन्तरिक्षं दिशस तथा
     अभवत संवृतं सर्वं न पराज्ञायत किं चन
 11 शैब्यॊ गॊवासनॊ युद्धे काश्य पुत्रं महारथम
     स सैन्यॊ यॊधयाम आस गजः परतिगजं यथा
 12 बाह्लीक राजः संरब्धॊ दरौपदेयान महारथान
     मनः पञ्चेन्द्रियाणीव शुशुभे यॊधयन रणे
 13 अयॊधयंस ते च भृशं तं शरौघैः समन्ततः
     इन्द्रियार्था यथा देहं शश्वद देहभृतां वर
 14 वार्ष्णेयं सात्यकिं युद्धे पुत्रॊ दुःशासनस तव
     आजघ्ने सायकैस तीक्ष्णैर नवभिर नतपर्वभिः
 15 सॊ ऽतिविद्धॊ बलवता महेष्वासेन धन्विना
     ईषन मूर्छां जगामाशु सात्यकिः सत्यविक्रमः
 16 समाश्वस्तस तु वार्ष्णेयस तव पुत्रं महारथम
     विव्याध दशभिस तूर्णं सायकैः कङ्कपत्रिभिः
 17 ताव अन्यॊन्यं दृढं विद्धाव अन्यॊन्यशरविक्षतौ
     रेजतुः समरे राजन पुष्पिताव इव किंशुकौ
 18 अलम्बुसस तु संक्रुद्धः कुन्तिभॊजशरार्दितः
     अशॊभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः
 19 कुन्तिभॊजं ततॊ रक्षॊ विद्ध्वा बहुभिर आयसैः
     अनदद भैरवं नादं वाहिन्याः परमुखे तव
 20 ततस तौ समरे शूरौ यॊधयन्तौ परस्परम
     ददृशुः सर्वभूतानि शक्र जम्भौ यथा पुरा
 21 शकुनिं रभसं युद्धे कृतवैरं च भारत
     माद्रीपुत्रौ च संरब्धौ शरैर अर्दयतां मृधे
 22 तन मूलः स महाराज परावर्तत जनक्षयः
     तवया संजनितॊ ऽतयर्थं कर्णेन च विवर्धितः
 23 उद्धुक्षितश च पुत्रेण तव करॊधहुताशनः
     य इमां पृथिवीं राजन दग्धुं सर्वां समुद्यतः
 24 शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः
     नाभ्यजानत कर्तव्यं युधि किं चित पराक्रमम
 25 विमुखं चैनम आलॊक्य माद्रीपुत्रौ महारथौ
     ववर्षतुः पुनर बाणैर यथा मेघौ महागिरिम
 26 स वध्यमानॊ बहुभिः शरैः संनतपर्वभिः
     संप्रायाज जवनैर अश्वैर दरॊणानीकाय सौबलः
 27 घटॊत्कचस तथा शूरं राक्षस्म तम अलायुधम
     अभ्ययाद रभसं युद्धे वेगम आस्थाय मध्यमम
 28 तयॊर युद्धं महाराज चित्ररूपम इवाभवत
     यादृशं हि पुरावृत्तं रामरावणयॊर मृधे
 29 ततॊ युधिष्ठिरॊ राजा मद्रराजानम आहवे
     विद्ध्वा पञ्चाशता बाणैः पुनर विव्याध सप्तभिः
 30 ततः परववृते युद्धं तयॊर अत्यद्भुतं नृप
     यथापूर्वं महद युद्धं शम्बरामर राजयॊः
 31 विविंशतिश चित्रसेनॊ विकर्णश च तवात्मजः
     अयॊधयन भीमसेनं महत्या सेनया वृताः
  1 [s]
      rājan saṃgrāmam āścaryaṃ śṛṇu kīrtayato mama
      kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata
  2 bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam
      ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ
  3 rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ
      ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ
  4 vindānuvindāv āvantyau virāṭaṃ daśabhiḥ śaraiḥ
      ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau
  5 virāṭaś ca mahārāja tāv ubhau samare sthitau
      parākrāntam parākramya yodhayām āsa sānugau
  6 teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam
      siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane
  7 bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ
      ājaghne viśikhais tīkṣṇair ghorair marmāsthi bhedibhiḥ
  8 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ
      ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ
  9 tad yuddham abhavad ghoraṃ śaraśaktisamākulam
      bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam
  10 tābhyāṃ tatra śarair muktair antarikṣaṃ diśas tathā
     abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃ cana
 11 śaibyo govāsano yuddhe kāśya putraṃ mahāratham
     sa sainyo yodhayām āsa gajaḥ pratigajaṃ yathā
 12 bāhlīka rājaḥ saṃrabdho draupadeyān mahārathān
     manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe
 13 ayodhayaṃs te ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ
     indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara
 14 vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanas tava
     ājaghne sāyakais tīkṣṇair navabhir nataparvabhiḥ
 15 so 'tividdho balavatā maheṣvāsena dhanvinā
     īṣan mūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ
 16 samāśvastas tu vārṣṇeyas tava putraṃ mahāratham
     vivyādha daśabhis tūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ
 17 tāv anyonyaṃ dṛḍhaṃ viddhāv anyonyaśaravikṣatau
     rejatuḥ samare rājan puṣpitāv iva kiṃśukau
 18 alambusas tu saṃkruddhaḥ kuntibhojaśarārditaḥ
     aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ
 19 kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ
     anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava
 20 tatas tau samare śūrau yodhayantau parasparam
     dadṛśuḥ sarvabhūtāni śakra jambhau yathā purā
 21 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata
     mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe
 22 tan mūlaḥ sa mahārāja prāvartata janakṣayaḥ
     tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ
 23 uddhukṣitaś ca putreṇa tava krodhahutāśanaḥ
     ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ
 24 śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ
     nābhyajānata kartavyaṃ yudhi kiṃ cit parākramam
 25 vimukhaṃ cainam ālokya mādrīputrau mahārathau
     vavarṣatuḥ punar bāṇair yathā meghau mahāgirim
 26 sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
     saṃprāyāj javanair aśvair droṇānīkāya saubalaḥ
 27 ghaṭotkacas tathā śūraṃ rākṣasma tam alāyudham
     abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam
 28 tayor yuddhaṃ mahārāja citrarūpam ivābhavat
     yādṛśaṃ hi purāvṛttaṃ rāmarāvaṇayor mṛdhe
 29 tato yudhiṣṭhiro rājā madrarājānam āhave
     viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ
 30 tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa
     yathāpūrvaṃ mahad yuddhaṃ śambarāmara rājayoḥ
 31 viviṃśatiś citraseno vikarṇaś ca tavātmajaḥ
     ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ


Next: Chapter 72