Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 55

  1 [स]
      एतच छरुत्वा वचस तस्य केशवस्य महात्मनः
      सुभद्रा पुत्रशॊकार्ता विललाप सुदुःखिता
  2 हा पुत्र मम मन्दायाः कथं संयुगम एत्य ह
      निधनं पराप्तवांस तात पितृतुल्यपराक्रमः
  3 कथम इन्दीवरश्यामं सुदंष्ट्रं चारुलॊचनम
      मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना
  4 नूनं शूरं निपतितं तवां पश्यन्त्य अनिवर्तिनम
      सुशिरॊ गरीव बाह्वंसं वयूढॊरस्कं निरूदरम
  5 चारूपचित सर्वाङ्गं सवक्षं शस्त्रक्षताचितम
      भूतानि तवा निरीक्षन्ते नूनं चन्द्रम इवॊदितम
  6 शयनीयं पुरा यस्य सपर्ध्यास्तरण संवृतम
      भूमाव अद्य कथं शेषे विप्र विद्धः सुखॊचितः
  7 यॊ ऽनवास्यत पुरा वीरॊ वरस्त्रीभिर महाभुजः
      कथम अन्वास्यते सॊ ऽदय शिवाभिः पतितॊ मृधे
  8 यॊ ऽसतूयत पुरा हृष्टैः सूतमागधबन्दिभिः
      सॊ ऽदय करव्याद गणैर घॊरैर विनदद्भिर उपास्यते
  9 पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभॊ
      पाञ्चालेषु च वीरेषु हतः केनास्य अनाथवत
  10 अतृप्त दर्शना पुत्रदर्शनस्य तवानघ
     मन्दभाग्या गमिष्यामि वयक्तम अद्य यमक्षयम
 11 विशालाक्षं सुकेशान्तं चारु वाक्यं सुगन्धि च
     तव पुत्र कदा भूयॊ मुखं दरक्ष्यामि निर्व्रणम
 12 धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम
     धिग वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग बलम
 13 धिक केकयांस तथा चेदीन मत्स्यांश चैवाथ सृञ्जयान
     ये तवा रणे गतं वीरं न जानन्ति निपातितम
 14 अद्य पश्यामि पृथिवीं शून्याम इव हतत्विषम
     अभिमन्युम अपश्यन्ती शॊकव्याकुल लॊचना
 15 सवस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
     कथं तवा विरथं वीरं दरक्ष्याम्य अन्यैर निपातितम
 16 हा वीर दृष्टॊ नष्टश च धनं सवप्न इवासि मे
     अहॊ हय अनित्यं मानुष्यं जलबुद्बुद चञ्चलम
 17 इमां ते तरुणीं भार्यां तवद आधिभिर अभिप्लुताम
     कथं संधारयिष्यामि विवत्साम इव धेनुकाम
 18 अहॊ हय अकाले परस्थानं कृतवान असि पुत्रक
     विहाय फलकाले मां सुगृद्धां तव दर्शने
 19 नूनं गतिः कृतान्तस्य पराज्ञैर अपि सुदुर्विदा
     यत्र तवं केशवे नाथे संग्रामे ऽनाथवद धतः
 20 यज्वनां दानशीलानां बराह्मणानां कृतात्मनाम
     चरितब्रह्म चर्याणां पुण्यतीर्थावगाहिनाम
 21 कृतज्ञानां वदान्यानां गुरुशुश्रूषिणाम अपि
     सहस्रदक्षिणानां च या गतिस ताम अवाप्नुहि
 22 या गतिर युध्यमानानां शूराणाम अनिवर्तिनाम
     हत्वारीन निहतानां च संग्रामे तां गतिं वरज
 23 गॊसहस्रप्रदातॄणां करतुदानां च या गतिः
     नैवेशिकं चाभिमतं ददतां या गतिः शुभा
 24 बरह्मचर्येण यां यान्ति मुनयः संशितव्रता
     एकपत्न्यश च यां यान्ति तां गतिं वरज पुत्रक
 25 राज्ञां सुचरितैर या च गतिर भवति शाश्वती
     चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः
 26 दीनानुकम्पिनां या च सततं संविभागिनाम
     पैशुन्याच च निवृत्तानां तां गतिं वरज पुत्रक
 27 वरतिनां धर्मशीलानां गुरुशुश्रूषिणाम अपि
     अमॊघातिथिनां या च तां गतिं वरज पुत्रक
 28 ऋतुकाले सवकां पत्नीं गच्छतां या मनस्विनाम
     न चान्यदारसेवीनां तां गतिं वरज पुत्रक
 29 साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः
     नारुंतुदानां कषमिणां या गतिस ताम अवाप्नुहि
 30 मधु मांसनिवृत्तानां मदाद दम्भात तथानृतात
     परॊपताप तयक्तानां तां गतिं वरज पुत्रक
 31 हरीमन्तः सर्वशास्त्रज्ञा जञानतृप्ता जितेन्द्रियाः
     यां गतिं साधवॊ यान्ति तां गतिं वरज पुत्रक
 32 एवं विलपतीं दीनां सुभद्रां शॊककर्शिताम
     अभ्यपद्यत पाञ्चाली वैराती सहिता तदा
 33 ताः परकामं रुदित्वा च विपल्य च सुदुःखिताः
     उन्मत्तवत तदा राजन विसंज्ञा नयपतन कषितौ
 34 सॊपचारस तु कृष्णस तां दुःखितां भृशदुःखितः
     सिक्त्वाम्भसा समाश्वास्य तत तद उक्त्वा हितं वचः
 35 विसंज्ञकल्पां रुदतीम अपविद्धां परवेपतीम
     भगिनीं पुण्डरीकाक्ष इदं वचनम अब्रवीत
 36 सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयॊत्तराम
     गतॊ ऽभिमन्युः परथितां गतिं कषत्रिय पुंगवः
 37 ये चान्ये ऽपि कुले सन्ति पुरुषा नॊ वरानने
     सर्वे ते वै गतिं यान्तु अभिमन्यॊर यशस्विनः
 38 कुर्याम तद वयं कर्म करियासुः सुहृदश च नः
     कृतवान यादृग अद्यैकस तव पुत्रॊ महारथः
 39 एवम आश्वास्य भगिनीं दरौपदीम अपि चॊत्तराम
     पार्थस्यैव महाबाहुः पार्श्वम आगाद अरिंदमः
 40 ततॊ ऽभयनुज्ञाय नृपान कृष्णॊ बन्धूंस तथाभिभूः
     विवेशान्तःपुरं राजंस ते ऽनये जग्मुर यथालयम
  1 [s]
      etac chrutvā vacas tasya keśavasya mahātmanaḥ
      subhadrā putraśokārtā vilalāpa suduḥkhitā
  2 hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha
      nidhanaṃ prāptavāṃs tāta pitṛtulyaparākramaḥ
  3 katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam
      mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā
  4 nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyanty anivartinam
      suśiro grīva bāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram
  5 cārūpacita sarvāṅgaṃ svakṣaṃ śastrakṣatācitam
      bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam
  6 śayanīyaṃ purā yasya spardhyāstaraṇa saṃvṛtam
      bhūmāv adya kathaṃ śeṣe vipra viddhaḥ sukhocitaḥ
  7 yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ
      katham anvāsyate so 'dya śivābhiḥ patito mṛdhe
  8 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ
      so 'dya kravyād gaṇair ghorair vinadadbhir upāsyate
  9 pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho
      pāñcāleṣu ca vīreṣu hataḥ kenāsy anāthavat
  10 atṛpta darśanā putradarśanasya tavānagha
     mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam
 11 viśālākṣaṃ sukeśāntaṃ cāru vākyaṃ sugandhi ca
     tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam
 12 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
     dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam
 13 dhik kekayāṃs tathā cedīn matsyāṃś caivātha sṛñjayān
     ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam
 14 adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam
     abhimanyum apaśyantī śokavyākula locanā
 15 svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ
     kathaṃ tvā virathaṃ vīraṃ drakṣyāmy anyair nipātitam
 16 hā vīra dṛṣṭo naṣṭaś ca dhanaṃ svapna ivāsi me
     aho hy anityaṃ mānuṣyaṃ jalabudbuda cañcalam
 17 imāṃ te taruṇīṃ bhāryāṃ tvad ādhibhir abhiplutām
     kathaṃ saṃdhārayiṣyāmi vivatsām iva dhenukām
 18 aho hy akāle prasthānaṃ kṛtavān asi putraka
     vihāya phalakāle māṃ sugṛddhāṃ tava darśane
 19 nūnaṃ gatiḥ kṛtāntasya prājñair api sudurvidā
     yatra tvaṃ keśave nāthe saṃgrāme 'nāthavad dhataḥ
 20 yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām
     caritabrahma caryāṇāṃ puṇyatīrthāvagāhinām
 21 kṛtajñānāṃ vadānyānāṃ guruśuśrūṣiṇām api
     sahasradakṣiṇānāṃ ca yā gatis tām avāpnuhi
 22 yā gatir yudhyamānānāṃ śūrāṇām anivartinām
     hatvārīn nihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja
 23 gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ
     naiveśikaṃ cābhimataṃ dadatāṃ yā gatiḥ śubhā
 24 brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā
     ekapatnyaś ca yāṃ yānti tāṃ gatiṃ vraja putraka
 25 rājñāṃ sucaritair yā ca gatir bhavati śāśvatī
     caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ
 26 dīnānukampināṃ yā ca satataṃ saṃvibhāginām
     paiśunyāc ca nivṛttānāṃ tāṃ gatiṃ vraja putraka
 27 vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api
     amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka
 28 ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām
     na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka
 29 sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ
     nāruṃtudānāṃ kṣamiṇāṃ yā gatis tām avāpnuhi
 30 madhu māṃsanivṛttānāṃ madād dambhāt tathānṛtāt
     paropatāpa tyaktānāṃ tāṃ gatiṃ vraja putraka
 31 hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ
     yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka
 32 evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām
     abhyapadyata pāñcālī vairātī sahitā tadā
 33 tāḥ prakāmaṃ ruditvā ca vipalya ca suduḥkhitāḥ
     unmattavat tadā rājan visaṃjñā nyapatan kṣitau
 34 sopacāras tu kṛṣṇas tāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ
     siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ
 35 visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm
     bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt
 36 subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām
     gato 'bhimanyuḥ prathitāṃ gatiṃ kṣatriya puṃgavaḥ
 37 ye cānye 'pi kule santi puruṣā no varānane
     sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ
 38 kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaś ca naḥ
     kṛtavān yādṛg adyaikas tava putro mahārathaḥ
 39 evam āśvāsya bhaginīṃ draupadīm api cottarām
     pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ
 40 tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ
     viveśāntaḥpuraṃ rājaṃs te 'nye jagmur yathālayam


Next: Chapter 56