Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 41

  1 [धृ]
      बालम अत्यन्तसुहिनम अवार्य बलदर्पितम
      युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम
  2 गाहमानम अनीकानि सदश्वैस तं तरिहायनैः
      अपि यौधिष्ठिरात सैन्यात कश चिद अन्वपतद रथी
  3 [स]
      युधिष्ठिरॊ भीमसेनः शिखण्डी सात्यकिर यमौ
      धृष्टद्युम्नॊ विराटश च दरुपदश च स केकयः
      धृष्टकेतुश च संरब्धॊ मत्स्याश चान्वपतन रणे
  4 अभ्यद्रवन परीप्सन्तॊ वयूढानीकाः परहारिणः
      तान दृष्ट्वा दरवतः शूरांस तवदीया विमुखाभवन
  5 ततस तद विमुखं दृष्ट्वा तव सूनॊर महद बलम
      जामाता तव तेजस्वी विष्टम्भयिषुर आद्रवत
  6 सैन्धवस्य महाराज पुत्रॊ राजा जयद्रथः
      स पुत्रगृद्धिनः पार्थान सह सैन्यान अवारयत
  7 उग्रधन्वा महेष्वासॊ दिव्यम अस्त्रम उदीरयन
      वार्ध कषत्रिर उपासेधत परवणाद इव कुञ्जरान
  8 [धृ]
      अतिभारम अहं मन्ये सैन्धवे संजयाहितम
      यद एकः पाण्डवान करुद्धान पुत्रगृद्धीन अवारयत
  9 अत्यद्भुतम इदं मन्ये बलं शौर्यं च सैन्धवे
      तद अस्य बरूहि मे वीर्यं कर्म चाग्र्यं महात्मनः
  10 किं दत्तं हुतम इष्टं वा सुतप्तम अथ वा तपः
     सिन्धुराजेन येनैकः करुद्धान पार्थान अवारयत
 11 [स]
     दरौपदीहरणे यत तद भीमसेनेन निर्जितः
     मानात स तप्तवान राजा वरार्थी सुमहत तपः
 12 इन्द्रयाणीन्द्रियार्थेभ्यः परियेभ्यः संनिवर्त्य सः
     कषुत्पिपासा तप सहः कृशॊ धमनि संततः
     देवम आराधयच छर्वं गृणन बरह्म सनातनम
 13 भक्तानुकम्पी भगवांस तस्य चक्रे ततॊ दयाम
     सवप्नान्ते ऽपय अथ चैवाह हरः सिन्धुपतेः सुतम
     वरं वृणीष्व परीतॊ ऽसमि जयद्रथकिम इच्छसि
 14 एवम उक्तस तु शर्वेण सिन्धुराजॊ जयद्रथः
     उवाच परणतॊ रुद्रं पराज्ञलिर नियतात्मवान
 15 पाण्डवेयान अहं संख्ये भीमवीर्यपराक्रमान
     एकॊ रणे धारयेयं समस्तान इति भारत
 16 एवम उक्तस तु देवेशॊ जयद्रथम अथाब्रवीत
     ददामि ते वरं सौम्य विना पार्थं धनंजयम
 17 धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान
     एवम अस्त्व इति देवेशम उक्त्वाबुध्यत पार्थिवः
 18 स तेन वरदानेन दिव्येनास्त्र बलेन च
     एकः संधारयाम आस पाण्डवानाम अनीकिनीम
 19 तस्य जयातलघॊषेण कषत्रियान भयम आविशत
     परांस तु तव सैन्यस्य हर्षः परमकॊ ऽभवत
 20 दृष्ट्वा तु कषत्रिया भारं सैन्धवे सर्वम अर्पितम
     उत्क्रुश्याभ्यद्रवन राजन येन यौधिष्ठिरं बलम
  1 [dhṛ]
      bālam atyantasuhinam avārya baladarpitam
      yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam
  2 gāhamānam anīkāni sadaśvais taṃ trihāyanaiḥ
      api yaudhiṣṭhirāt sainyāt kaś cid anvapatad rathī
  3 [s]
      yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau
      dhṛṣṭadyumno virāṭaś ca drupadaś ca sa kekayaḥ
      dhṛṣṭaketuś ca saṃrabdho matsyāś cānvapatan raṇe
  4 abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ
      tān dṛṣṭvā dravataḥ śūrāṃs tvadīyā vimukhābhavan
  5 tatas tad vimukhaṃ dṛṣṭvā tava sūnor mahad balam
      jāmātā tava tejasvī viṣṭambhayiṣur ādravat
  6 saindhavasya mahārāja putro rājā jayadrathaḥ
      sa putragṛddhinaḥ pārthān saha sainyān avārayat
  7 ugradhanvā maheṣvāso divyam astram udīrayan
      vārdha kṣatrir upāsedhat pravaṇād iva kuñjarān
  8 [dhṛ]
      atibhāram ahaṃ manye saindhave saṃjayāhitam
      yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat
  9 atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave
      tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ
  10 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam atha vā tapaḥ
     sindhurājena yenaikaḥ kruddhān pārthān avārayat
 11 [s]
     draupadīharaṇe yat tad bhīmasenena nirjitaḥ
     mānāt sa taptavān rājā varārthī sumahat tapaḥ
 12 indrayāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ
     kṣutpipāsā tapa sahaḥ kṛśo dhamani saṃtataḥ
     devam ārādhayac charvaṃ gṛṇan brahma sanātanam
 13 bhaktānukampī bhagavāṃs tasya cakre tato dayām
     svapnānte 'py atha caivāha haraḥ sindhupateḥ sutam
     varaṃ vṛṇīṣva prīto 'smi jayadrathakim icchasi
 14 evam uktas tu śarveṇa sindhurājo jayadrathaḥ
     uvāca praṇato rudraṃ prājñalir niyatātmavān
 15 pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān
     eko raṇe dhārayeyaṃ samastān iti bhārata
 16 evam uktas tu deveśo jayadratham athābravīt
     dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam
 17 dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān
     evam astv iti deveśam uktvābudhyata pārthivaḥ
 18 sa tena varadānena divyenāstra balena ca
     ekaḥ saṃdhārayām āsa pāṇḍavānām anīkinīm
 19 tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat
     parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat
 20 dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam
     utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam


Next: Chapter 42