Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 30

  1 [धृ]
      तेष्व अनीकेषु भग्नेषु पाण्डुपुत्रेण संजय
      चलितानां दरुतानां च कथम आसीन मनॊ हि वः
  2 अनीकानां परभग्नानां वयवस्थानम अपश्यताम
      दुष्करं पतिसंधानं तन ममाचक्ष्व संजय
  3 [स]
      तथापि तव पुत्रस्य परियकामा विशां पते
      यशः परवीरा लॊकेषु रक्षन्तॊ दरॊणम अन्वयुः
  4 समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे
      अकुर्वन्न आर्य कर्माणि भैरवे सत्यभीतवत
  5 अन्तरं भीमसेनस्य परापतन्न अमितौजसः
      सात्यकेश चैव शूरस्य धृष्टद्युम्नस्य चाभिभॊ
  6 दरॊणं दरॊणम इति करूराः पाञ्चालाः समचॊदयन
      मा दरॊणम इति पुत्रास ते कुरून सर्वान अचॊदयन
  7 दरॊणं दरॊणम इति हय एके मा दरॊणम इति चापरे
      कुरूणां पाण्डवानां च दरॊण दयूतम अवर्तत
  8 यं यं सम भजते दरॊणः पाञ्चालानां रथव्रजम
      तत्र तत्र सम पाञ्चाल्यॊ धृष्टद्युम्नॊ ऽथ धीयते
  9 यथाभागविपर्यासे संग्रामे भैरवे सति
      वीराः समासदन वीरान अगच्छन भीरवः परान
  10 अकम्पनीयाः शत्रूणां बभूवुस तत्र पाण्डवाः
     अकम्पयंस तव अनीकानि समरन्तः कलेशम आत्मनः
 11 ते तव अमर्षवशं पराप्ता हरीमन्तः सवत्त्व चॊदिताः
     तयक्त्वा पराणान नयवर्तन्त घनन्तॊ दरॊणं महाहवे
 12 अयसाम इव संपातः शिलानाम इव चाभवत
     दीव्यतां तुमुले युद्धे पराणैर अमिततेजसाम
 13 न तु समरन्ति संग्रामम अपि वृद्धास तथाविधम
     दृष्टपूर्वं महाराज शरुतपूर्वम अथापि वा
 14 पराकम्पतेव पृथिवी तस्मिन वीरावसादने
     परवर्तता बलौघेन महता भारपीडिता
 15 घूर्णतॊ हि बलौघस्य दिवं सतब्ध्वेव निस्वनः
     अजातशत्रॊः करुद्धस्य पुत्रस्य तव चाभवत
 16 समासाद्य तु पाण्डूनाम अनीकानि सहस्रशः
     दरॊणेन चरता संख्ये परभग्नानि शितैः शरैः
 17 तेषु परमथ्यमानेषु दरॊणेनाद्भुत कर्मणा
     पर्यवारयद आसाद्य दरॊणं सेनापतिः सवयम
 18 तद अद्भुतम अभूद युद्धं दरॊण पाञ्चाल्ययॊस तदा
     नैव तस्यॊपमा का चित संभवेद इति मे मतिः
 19 ततॊ नीलॊ ऽनलप्रख्यॊ ददाह कुरु वाहिनीम
     शरस्फुलिङ्गश चापार्चिर दहन कक्षम इवानलः
 20 तं दहन्तम अनीकानि दरॊणपुत्रः परतापवान
     पूर्वाभिभाषी सुश्लक्ष्णं समयमानॊ ऽभयभाषत
 21 नीलकिं बहुभिर दग्धैस तव यॊधैः शरार्चिषा
     मयैकेन हि युध्यस्व करुद्धः परहरचाशुगैः
 22 तं पद्मनिकराकारं पद्मपत्र निभेक्षणम
     वयाकॊशपद्माभ मुखं नीलॊ विव्याध सायकैः
 23 तेनातिविद्धः सहसा दरौणिर भल्लैः शितैस तरिभिः
     धनुर धवजं च छत्रं च दविषतः स नयकृन्तत
 24 सॊत्प्लुत्य सयन्दनात तस्मान नीलश चर्म वरासिधृक
     दरॊणायनेः शिरः कायाद धर्तुम ऐच्छत पतत्रिवत
 25 तस्यॊद्यतासेः सुनसं शिरः कायात सकुण्डलम
     भल्लेनापाहरद दरौणिः समयमान इवानघ
 26 संपूर्णचन्द्राभमुखः पद्मपत्र निभेक्षणः
     परांशुर उत्पलगर्भाभॊ निहतॊ नयपतत कषितौ
 27 ततः परविव्यथे सेना पाण्डवी भृशम आकुला
     आचार्य पुत्रेण हते नीले जवलिततेजसि
 28 अचिन्तयंश च ते सर्वे पाण्डवानां महारथाः
     कथं नॊ वासविस तरायाच छत्रुभ्य इति मारिष
 29 दक्षिणेन तु सेनायाः कुरुते कदनं बली
     संशप्तकावशेषस्य नारायण बलस्य च
  1 [dhṛ]
      teṣv anīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya
      calitānāṃ drutānāṃ ca katham āsīn mano hi vaḥ
  2 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām
      duṣkaraṃ patisaṃdhānaṃ tan mamācakṣva saṃjaya
  3 [s]
      tathāpi tava putrasya priyakāmā viśāṃ pate
      yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ
  4 samudyateṣu śastreṣu saṃprāpte ca yudhiṣṭhire
      akurvann ārya karmāṇi bhairave satyabhītavat
  5 antaraṃ bhīmasenasya prāpatann amitaujasaḥ
      sātyakeś caiva śūrasya dhṛṣṭadyumnasya cābhibho
  6 droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan
      mā droṇam iti putrās te kurūn sarvān acodayan
  7 droṇaṃ droṇam iti hy eke mā droṇam iti cāpare
      kurūṇāṃ pāṇḍavānāṃ ca droṇa dyūtam avartata
  8 yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam
      tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate
  9 yathābhāgaviparyāse saṃgrāme bhairave sati
      vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān
  10 akampanīyāḥ śatrūṇāṃ babhūvus tatra pāṇḍavāḥ
     akampayaṃs tv anīkāni smarantaḥ kleśam ātmanaḥ
 11 te tv amarṣavaśaṃ prāptā hrīmantaḥ svattva coditāḥ
     tyaktvā prāṇān nyavartanta ghnanto droṇaṃ mahāhave
 12 ayasām iva saṃpātaḥ śilānām iva cābhavat
     dīvyatāṃ tumule yuddhe prāṇair amitatejasām
 13 na tu smaranti saṃgrāmam api vṛddhās tathāvidham
     dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā
 14 prākampateva pṛthivī tasmin vīrāvasādane
     pravartatā balaughena mahatā bhārapīḍitā
 15 ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ
     ajātaśatroḥ kruddhasya putrasya tava cābhavat
 16 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ
     droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ
 17 teṣu pramathyamāneṣu droṇenādbhuta karmaṇā
     paryavārayad āsādya droṇaṃ senāpatiḥ svayam
 18 tad adbhutam abhūd yuddhaṃ droṇa pāñcālyayos tadā
     naiva tasyopamā kā cit saṃbhaved iti me matiḥ
 19 tato nīlo 'nalaprakhyo dadāha kuru vāhinīm
     śarasphuliṅgaś cāpārcir dahan kakṣam ivānalaḥ
 20 taṃ dahantam anīkāni droṇaputraḥ pratāpavān
     pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata
 21 nīlakiṃ bahubhir dagdhais tava yodhaiḥ śarārciṣā
     mayaikena hi yudhyasva kruddhaḥ praharacāśugaiḥ
 22 taṃ padmanikarākāraṃ padmapatra nibhekṣaṇam
     vyākośapadmābha mukhaṃ nīlo vivyādha sāyakaiḥ
 23 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitais tribhiḥ
     dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata
 24 sotplutya syandanāt tasmān nīlaś carma varāsidhṛk
     droṇāyaneḥ śiraḥ kāyād dhartum aicchat patatrivat
 25 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam
     bhallenāpāharad drauṇiḥ smayamāna ivānagha
 26 saṃpūrṇacandrābhamukhaḥ padmapatra nibhekṣaṇaḥ
     prāṃśur utpalagarbhābho nihato nyapatat kṣitau
 27 tataḥ pravivyathe senā pāṇḍavī bhṛśam ākulā
     ācārya putreṇa hate nīle jvalitatejasi
 28 acintayaṃś ca te sarve pāṇḍavānāṃ mahārathāḥ
     kathaṃ no vāsavis trāyāc chatrubhya iti māriṣa
 29 dakṣiṇena tu senāyāḥ kurute kadanaṃ balī
     saṃśaptakāvaśeṣasya nārāyaṇa balasya ca


Next: Chapter 31