Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 29

  1 [स]
      परियम इन्द्रस्य सततं सखायम अमितौजसम
      हत्वा पराग्ज्यॊतिषं पार्थः परदक्षिणम अवर्तत
  2 ततॊ गान्धारराजस्य सुतौ परपुरंजयौ
      आर्छेताम अर्जुनं सख्ये भरातरौ वृषकाचलौ
  3 तौ समेत्यार्जुनं वीरौ पुरः पश्चाच च धन्विनौ
      अविध्येतां महावेगैर निशितैर आशुगैर भृशम
  4 वृषकस्य हयान सूतं धनुश छत्रं रथं धवजम
      तिलशॊ वयधमत पार्थः सौबलस्य शितैः शरैः
  5 ततॊ ऽरजुनः शरव्रातैर नानाप्रहरणैर अपि
      गान्धारान वयाकुलांश चक्रे सौबल परमुखान पुनः
  6 ततः पञ्चशतान वीरान गान्धारान उद्यतायुधान
      पराहिणॊन मृत्युलॊकाय करुद्धॊ बाणैर धनंजयः
  7 हताश्वात तु रथात तूर्णम अवतीर्य महाभुजः
      आरुरॊह रथं भरातुर अन्यच च धनुर आददे
  8 ताव एकरथम आरूढौ भरातरौ वृषकाचलौ
      शरवर्षेण बीभत्सुम अविध्येतां पुनः पुनः
  9 सयालौ तव महात्मानौ राजानौ वृषकाचलौ
      भृशं निजघ्नतुः पार्थम इन्द्रं वृत्रबलाव इव
  10 लब्धलक्ष्यौ तु गान्धाराव अहतां पाण्डवं पुनः
     निदाघवार्षिकौ मासौ लॊकं घर्माम्बुभिर यथा
 11 तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ
     संश्लिष्टाङ्गौ सथितौ राजञ जघानैकेषुणार्जुनः
 12 तौ रथात समिह संकाशौ लॊहिताक्षौ महाभुजौ
     गतासू पेततुर वीरौ सॊदर्याव एकलक्षणौ
 13 तयॊर देहौ रथाद भूमिं गतौ बन्धुजनप्रियौ
     यशॊ दश दिशः पुण्यं गमयित्वा वयवस्थितौ
 14 दृष्ट्वा विनिहतौ संख्ये मातुलाव अपलायिनौ
     भृशं मुमुचुर अश्रूणि पुत्रास तव विशां पते
 15 निहतौ भरातरौ दृष्ट्वा माया शतविशारदः
     कृष्णौ संमॊहयन मायां विदधे शकुनिस ततः
 16 लगुणायॊ गुडाश्मानः शतघ्न्यश च स शक्तयः
     गदापरिघनिस्त्रिंश शूलमुद्गर पाट्टिशाः
 17 स कम्पनर्ष्टि नखरा मुसलानि परश्वधाः
     कषुराः कषुर परनालीका वत्सदन्तास तरिसंधिनः
 18 चक्राणि विशिखाः परासा विविधान्य आयुधानि च
     परपेतुः सर्वतॊ दिग्भ्यः परदिग्भ्यश चार्जुनं परति
 19 खरॊष्ट्रमहिषाः सिंहा वयाघ्राः सृमर चिल्लिकाः
     ऋक्षाः सालावृका गृध्राः कपयॊ ऽथ सरीसृपाः
 20 विविधानि च रक्षांसि कषुधितान्य अर्जुनं परति
     संक्रुद्धान्य अभ्यधावन्त विविधानि वयांसि च
 21 ततॊ दिव्यास्त्रविच छूरः कुन्तीपुत्रॊ धनंजयः
     विसृजन्न इषुजालानि सहसा तान्य अताडयत
 22 ते हन्यमानाः शूरेण परवरैः सायकैर दृढैः
     विरुवन्तॊ महारावान विनेशुः सर्वतॊ हताः
 23 ततस तमः परादुरभूद अर्जुनस्य रथं परति
     तस्माच च तमसॊ वाचः करूराः पार्थम अभर्त्सयन
 24 तत तमॊ ऽसत्रेण महता जयॊतिषेणार्जुनॊ ऽवधीत
     हते तस्मिञ जलौघास तु परादुरासन भयानकाः
 25 अम्भसस तस्य नाशार्थम आदित्यास्त्रम अथार्जुनः
     परायुङ्क्ताम्भस ततस तेन परायशॊ ऽसत्रेण शॊषितम
 26 एवं बहुविधा मायाः सौबलस्य कृताः कृताः
     जघानास्त्र बलेनाशु परहसन्न अर्जुनस तदा
 27 तथा हतासु मायासु तरस्तॊ ऽरजुन शराहतः
     अपायाज जवनैर अश्वैः शकुनिः पराकृतॊ यथा
 28 ततॊ ऽरजुनॊ ऽसत्रविच छरैष्ठ्यं दर्शयन्न आत्मनॊ ऽरिषु
     अभ्यवर्षच छरौघेण कौरवाणाम अनीकिनीम
 29 सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी
     दवैधी भूता महाराज गङ्गेवासाद्य पर्वतम
 30 दरॊणम एवान्वपद्यन्त के चित तत्र महारथाः
     के चिद दुर्यॊधनं राजन्न अर्द्यमानाः किरीटिना
 31 नापश्याम ततस तव एतत सैन्यं वै तमसावृतम
     गाण्डीवस्य च निर्घॊषः शरुतॊ दक्षिणतॊ मया
 32 शङ्खदुन्दुभिनिर्घॊषं वादित्राणां च निस्वनम
     गाण्डीवस्य च निर्घॊषॊ वयतिक्रम्यास्पृशद दिवम
 33 ततः पुनर दक्षिणतः संग्रामश चित्रयॊधिनाम
     सुयुद्धम अर्जुनस्यासीद अहं तु दरॊणम अन्वगाम
 34 नानाविधान्य अनीकानि पुत्राणां तव भारत
     अर्जुनॊ वयधमत काले दिवीवाभ्राणि मारुतः
 35 तं वासवम इवायान्तं भूरिवर्षशरौघिणम
     महेष्वासं नरव्याघ्रं नॊग्रं कश चिद अवारयत
 36 ते हन्यमानाः पार्थेन तवदीया वयथिता भृशम
     सवान एव बहवॊ जघ्नुर विद्रवन्तस ततस ततः
 37 ते ऽरजुनेन शरा मुक्ताः कङ्कपत्रास तनुच्छिदः
     शलभा इव संपेतुः संवृण्वाना दिशॊ दश
 38 तुरगं रथिनं नागं पदातिम अपि मारिष
     विनिर्भिद्य कषितिं जग्मुर वल्मीकम इव पन्नगाः
 39 न च दवितीयं वयसृजत कुञ्जराश्वनरेषु सः
     पृथग एकशरारुग्णा निपेतुस ते गतासवः
 40 हतैर मनुष्यैस तुरगैश च सर्वतः; शराभिवृष्टैर दविरदैश च पातितैः
     तदा शवगॊमायु बडाभिनादितं; विचित्रम आयॊध शिरॊ बभूव ह
 41 पिता सुतं तयजति सुहृद वरं सुहृत; तथैव पुत्रः पितरं शरातुरः
     सवरक्षणे कृतमतयस तदा जनास; तयजन्ति वाहान अपि पार्थ पीडिताः
  1 [s]
      priyam indrasya satataṃ sakhāyam amitaujasam
      hatvā prāgjyotiṣaṃ pārthaḥ pradakṣiṇam avartata
  2 tato gāndhārarājasya sutau parapuraṃjayau
      ārchetām arjunaṃ sakhye bhrātarau vṛṣakācalau
  3 tau sametyārjunaṃ vīrau puraḥ paścāc ca dhanvinau
      avidhyetāṃ mahāvegair niśitair āśugair bhṛśam
  4 vṛṣakasya hayān sūtaṃ dhanuś chatraṃ rathaṃ dhvajam
      tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ
  5 tato 'rjunaḥ śaravrātair nānāpraharaṇair api
      gāndhārān vyākulāṃś cakre saubala pramukhān punaḥ
  6 tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān
      prāhiṇon mṛtyulokāya kruddho bāṇair dhanaṃjayaḥ
  7 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ
      āruroha rathaṃ bhrātur anyac ca dhanur ādade
  8 tāv ekaratham ārūḍhau bhrātarau vṛṣakācalau
      śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ
  9 syālau tava mahātmānau rājānau vṛṣakācalau
      bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāv iva
  10 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ
     nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā
 11 tau rathasthau naravyāghrau rājānau vṛṣakācalau
     saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ
 12 tau rathāt smiha saṃkāśau lohitākṣau mahābhujau
     gatāsū petatur vīrau sodaryāv ekalakṣaṇau
 13 tayor dehau rathād bhūmiṃ gatau bandhujanapriyau
     yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau
 14 dṛṣṭvā vinihatau saṃkhye mātulāv apalāyinau
     bhṛśaṃ mumucur aśrūṇi putrās tava viśāṃ pate
 15 nihatau bhrātarau dṛṣṭvā māyā śataviśāradaḥ
     kṛṣṇau saṃmohayan māyāṃ vidadhe śakunis tataḥ
 16 laguṇāyo guḍāśmānaḥ śataghnyaś ca sa śaktayaḥ
     gadāparighanistriṃśa śūlamudgara pāṭṭiśāḥ
 17 sa kampanarṣṭi nakharā musalāni paraśvadhāḥ
     kṣurāḥ kṣura pranālīkā vatsadantās trisaṃdhinaḥ
 18 cakrāṇi viśikhāḥ prāsā vividhāny āyudhāni ca
     prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati
 19 kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmara cillikāḥ
     ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ
 20 vividhāni ca rakṣāṃsi kṣudhitāny arjunaṃ prati
     saṃkruddhāny abhyadhāvanta vividhāni vayāṃsi ca
 21 tato divyāstravic chūraḥ kuntīputro dhanaṃjayaḥ
     visṛjann iṣujālāni sahasā tāny atāḍayat
 22 te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ
     viruvanto mahārāvān vineśuḥ sarvato hatāḥ
 23 tatas tamaḥ prādurabhūd arjunasya rathaṃ prati
     tasmāc ca tamaso vācaḥ krūrāḥ pārtham abhartsayan
 24 tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt
     hate tasmiñ jalaughās tu prādurāsan bhayānakāḥ
 25 ambhasas tasya nāśārtham ādityāstram athārjunaḥ
     prāyuṅktāmbhas tatas tena prāyaśo 'streṇa śoṣitam
 26 evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ
     jaghānāstra balenāśu prahasann arjunas tadā
 27 tathā hatāsu māyāsu trasto 'rjuna śarāhataḥ
     apāyāj javanair aśvaiḥ śakuniḥ prākṛto yathā
 28 tato 'rjuno 'stravic chraiṣṭhyaṃ darśayann ātmano 'riṣu
     abhyavarṣac charaugheṇa kauravāṇām anīkinīm
 29 sā hanyamānā pārthena putrasya tava vāhinī
     dvaidhī bhūtā mahārāja gaṅgevāsādya parvatam
 30 droṇam evānvapadyanta ke cit tatra mahārathāḥ
     ke cid duryodhanaṃ rājann ardyamānāḥ kirīṭinā
 31 nāpaśyāma tatas tv etat sainyaṃ vai tamasāvṛtam
     gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā
 32 śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam
     gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam
 33 tataḥ punar dakṣiṇataḥ saṃgrāmaś citrayodhinām
     suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām
 34 nānāvidhāny anīkāni putrāṇāṃ tava bhārata
     arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ
 35 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam
     maheṣvāsaṃ naravyāghraṃ nograṃ kaś cid avārayat
 36 te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam
     svān eva bahavo jaghnur vidravantas tatas tataḥ
 37 te 'rjunena śarā muktāḥ kaṅkapatrās tanucchidaḥ
     śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa
 38 turagaṃ rathinaṃ nāgaṃ padātim api māriṣa
     vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ
 39 na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ
     pṛthag ekaśarārugṇā nipetus te gatāsavaḥ
 40 hatair manuṣyais turagaiś ca sarvataḥ; śarābhivṛṣṭair dviradaiś ca pātitaiḥ
     tadā śvagomāyu baḍābhināditaṃ; vicitram āyodha śiro babhūva ha
 41 pitā sutaṃ tyajati suhṛd varaṃ suhṛt; tathaiva putraḥ pitaraṃ śarāturaḥ
     svarakṣaṇe kṛtamatayas tadā janās; tyajanti vāhān api pārtha pīḍitāḥ


Next: Chapter 30