Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 20

  1 [स]
      ततॊ युधिष्ठिरॊ दरॊणं दृष्ट्वान्तिकम उपागतम
      महता शरवर्षेण परत्यगृह्णाद अभीतवत
  2 ततॊ हलहलाशब्द आसीद यौधिष्ठिरे बले
      जिघृक्षति महासिंहे गजानाम इव यूथपम
  3 दृष्ट्वा दरॊणं ततः शूरः सत्यजित सत्यविक्रमः
      युधिष्ठिरं परिप्रेप्सुम आचार्यं समुपाद्रवत
  4 तत आचार्य पाञ्चाल्यौ युयुधाते परस्परम
      विक्षॊभयन्तौ तत सैन्यम इन्द्र वैरॊचनाव इव
  5 ततः सत्यजितं तीक्ष्णैर दशभिर मर्मभेदिभिः
      अविध्यच छीघ्रम आचार्यश छित्त्वास्य स शरं धनुः
  6 स शीघ्रतरम आदाय धनुर अन्यत परतापवान
      दरॊणं सॊ ऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः
  7 जञात्वा सत्यजिता दरॊणं गरस्यमानम इवाहवे
      वृकः शरशतैर तीक्ष्णैः पाञ्चाल्यॊ दरॊणम अर्दयत
  8 संछाद्यमानं समरे दरॊणं दृष्ट्वा महारथम
      चुक्रुशुः पाण्डवा राजन वस्त्राणि दुधुवुश च ह
  9 वृकस तु परमक्रुद्धॊ दरॊणं षष्ट्या सतनान्तरे
      विव्याध बलवान राजंस तद अद्भुतम इवाभवत
  10 दरॊणस तु शरवर्षेण छाद्यमानॊ महारथः
     वेगं चक्रे महावेगः करॊधाद उद्वृत्य चक्षुषी
 11 ततः सत्यजितश चापं छित्त्वा दरॊणॊ वृकस्य च
     षड्भिः ससूतं सहयं शरैर दरॊणॊ ऽवधीद वृकम
 12 अथान्यद धनुर आदाय सत्यजिद वेगवत्तरम
     साश्वं ससूतं विशिखैर दरॊणं विव्याध स धवजम
 13 स तन न ममृषे दरॊणः पाञ्चाल्येनार्दनं मृधे
     ततस तस्य विनाशाय स तवरं वयसृजच छरान
 14 हयान धवजं धनुर मुष्टिम उभौ च पार्ष्णिसारथी
     अवाकिरत ततॊ दरॊणः शरवर्षैः सहस्रशः
 15 तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः
     पाञ्चाल्यः परमास्त्रज्ञः शॊणाश्वं समयॊधयत
 16 स सत्यजितम आलक्ष्य तथॊदीर्णं महाहवे
     अर्धचन्द्रेण चिच्छेद शिरस तस्य महात्मनः
 17 तस्मिन हते महामात्रे पाञ्चालानां रथर्षभे
     अपायाज जवनैर अश्वैर दरॊणात तरस्तॊ युधिष्ठिरः
 18 पाञ्चालाः केकया मत्स्याश चेदिकारूष कॊसलाः
     युधिष्ठिरम उदीक्षन्तॊ हृष्टा दरॊणम उपाद्रवन
 19 ततॊ युधिष्ठिरा परेप्सुर आचार्यः शत्रुपूगहा
     वयधमत तान्य अनीकानि तूलराशिम इवानिलः
 20 निर्हदन्तम अनीकानि तानि तानि पुनः पुनः
     दरॊणं मत्स्याद अवरजः शतानीकॊ ऽभयवर्तत
 21 सूर्यरश्मि परतीकाशैः कर्मार परिजार्जितैः
     षड्भिः समूतं सहयं दरॊणं विद्ध्वानदद भृशम
 22 तस्य नानदतॊ दरॊणः शिरः कायात सकुण्डलम
     कषुरेणापाहरत तूर्णं ततॊ मत्स्याः परदुद्रुवुः
 23 मत्स्याञ जित्वाजयच चेदीन कारूषान केकयान अपि
     पाञ्चालान सृञ्जयान पाण्डून भारद्वाजः पुनः पुनः
 24 तं दहन्तम अनीकानि करुद्धम अग्निं यथा वनम
     दृष्ट्वा रुक्मरथं करुद्धं समकम्पन्त सृञ्जयाः
 25 उत्तमं हय आदधानस्य धनुर अस्याशु कारिणः
     जयाघॊषॊ निघ्नतॊ ऽमित्रान दिक्षु सर्वासु शुश्रुवे
 26 नागान अश्वान पदातींश च रथिनॊ गजसादिनः
     रौद्रा हस्तवता मुक्ताः परमथ्नन्ति सम सायकाः
 27 नानद्यमानः पर्जन्यॊ मिश्रवातॊ हिमात्यये
     अश्मवर्षम इवावर्षत परेषां भयम आदधत
 28 सर्वा दिशः समचरत सैन्यं विक्षॊभयन्न इव
     बली शूरॊ महेष्वासॊ मित्राणाम अभयंकरः
 29 तस्य विद्युद इवाभ्रेषु चापं हेमपरिष्कृतम
     दिक्षु सर्वास्व अपश्याम दरॊणस्यामित तेजसः
 30 दरॊणस तु पाण्डवानीके चकार कदनं महत
     यथा दैत्य गणे विष्णुः सुरासुरनमस्कृतः
 31 स शूर सत्यवाक पराज्ञॊ बलवान सत्यविक्रमः
     महानुभावः कालान्ते रौद्रीं भीरु विभीषणाम
 32 कवचॊर्मिध्वजावर्तां मर्त्यकूलापहारिणीम
     गजवाजिमहाग्राहाम असि मीनां दुरासदा
 33 वीरास्थि शर्करां रौद्रां भेरी मुरजकच्छपाम
     चर्म वर्म पलवां घॊरां केशशैवलशाड्वलाम
 34 शरौघिणीं धनुः सरॊतां बाहुपन्नग संकुलाम
     रणभूमिवहां घॊरां कुरुसृञ्जय वाहिनीम
     मनुष्यशीर्ष पाषाणां शक्तिमीनां गदॊडुपाम
 35 उष्णीष फेनवसनां निष्कीर्णान्त्र सरीसृपाम
     वीरापहारिणीम उग्रां मांसशॊणितकर्दमाम
 36 हस्तिग्राहां केतुवृक्षां कषत्रियाणां निमज्जनीम
     करूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम
     दरॊणः परावर्तयत तत्र नदीम अन्तकगामिनीम
 37 करव्यादगणसंघुष्टां शवशृगाल गणायुताम
     निषेवितां महारौद्रैः पिशिताशैः समन्ततः
 38 तं दहन्तम अनीकानि रथॊदारं कृतान्तवत
     सर्वतॊ ऽभयद्रवन दरॊणं कुन्तीपुत्र पुरॊगमाः
 39 तांस तु शूरान महेष्वासांस तावकाभ्युद्यतायुधाः
     राजानॊ राजपुत्राश च समन्तात पर्यवारयन
 40 ततॊ दरॊणः सत्यसंधः परभिन्न इव कुञ्जरः
     अभ्यतीत्य रथानीकं दृढसेनम अपातयत
 41 ततॊ राजानम आसाद्य परहरन्तम अभीतवत
     अविध्यन नवभिः कषेमं स हतः परापतद रथात
 42 स मध्यं पराप्य सैन्यानां सर्वाः परविचरन दिशः
     तराता हय अभवद अन्येषां न तरातव्यः कथं चन
 43 शिखण्डिनं दवादशभिर विंशत्या चॊत्तमौजसा
     वसु दानं च भल्लेन परेषयद यमसादनम
 44 अशीत्या कषत्रवर्माणं षड्विंशत्या सुदक्षिणम
     कषत्रदेवं तु भल्लेन रथनीडाद अपाहरत
 45 युधामन्युं चतुःषष्ट्या तरिंशता चैव सात्यकिम
     विद्ध्वा रुक्मरथस तूर्णं युधिष्ठिरम उपाद्रवत
 46 ततॊ युधिष्ठिरः कषिप्रं कितवॊ राजसत्तमः
     अपायाज जवनैर अश्वैः पाञ्चाल्यॊ दरॊणम अभ्ययात
 47 तं दरॊणं सधनुष्कं तु साश्वयन्तारम अक्षिणॊत
     स हतः परापतद भूमौ रथाज जयॊतिर इवाम्बरात
 48 तस्मिन हते राजपुत्रे पाञ्चालानां यशः करे
     हतद्रॊणं हतद्रॊणम इत्य आसीत तुमुलं महत
 49 तांस तथा भृशसंक्रुद्धान पाञ्चालान मत्स्यकेकयान
     सृञ्जयान पाण्डवांश चैव दरॊणॊ वयक्षॊभयद बली
 50 सात्यकिं चेकितानं च धृष्टद्युम्न विखण्डिनौ
     वार्धक्षेमिं चित्रसेनं सेना बिन्दुं सुवर्चसम
 51 एतांश चान्यांश च सुबहून नानाजनपदेश्वरान
     सर्वान दरॊणॊ ऽजयद युद्धे कुरुभिः परिवारितः
 52 तावकास तु महाराज जयं लब्ध्वा महाहवे
     पाण्डवेयान रणे जग्नुर दरवमाणान समन्ततः
 53 ते दानवा इवेन्द्रेण वध्यमाना महात्मना
     पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत
  1 [s]
      tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam
      mahatā śaravarṣeṇa pratyagṛhṇād abhītavat
  2 tato halahalāśabda āsīd yaudhiṣṭhire bale
      jighṛkṣati mahāsiṃhe gajānām iva yūthapam
  3 dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ
      yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat
  4 tata ācārya pāñcālyau yuyudhāte parasparam
      vikṣobhayantau tat sainyam indra vairocanāv iva
  5 tataḥ satyajitaṃ tīkṣṇair daśabhir marmabhedibhiḥ
      avidhyac chīghram ācāryaś chittvāsya sa śaraṃ dhanuḥ
  6 sa śīghrataram ādāya dhanur anyat pratāpavān
      droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ
  7 jñātvā satyajitā droṇaṃ grasyamānam ivāhave
      vṛkaḥ śaraśatair tīkṣṇaiḥ pāñcālyo droṇam ardayat
  8 saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham
      cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuś ca ha
  9 vṛkas tu paramakruddho droṇaṃ ṣaṣṭyā stanāntare
      vivyādha balavān rājaṃs tad adbhutam ivābhavat
  10 droṇas tu śaravarṣeṇa chādyamāno mahārathaḥ
     vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī
 11 tataḥ satyajitaś cāpaṃ chittvā droṇo vṛkasya ca
     ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam
 12 athānyad dhanur ādāya satyajid vegavattaram
     sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sa dhvajam
 13 sa tan na mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe
     tatas tasya vināśāya sa tvaraṃ vyasṛjac charān
 14 hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī
     avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ
 15 tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ
     pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat
 16 sa satyajitam ālakṣya tathodīrṇaṃ mahāhave
     ardhacandreṇa ciccheda śiras tasya mahātmanaḥ
 17 tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe
     apāyāj javanair aśvair droṇāt trasto yudhiṣṭhiraḥ
 18 pāñcālāḥ kekayā matsyāś cedikārūṣa kosalāḥ
     yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan
 19 tato yudhiṣṭhirā prepsur ācāryaḥ śatrupūgahā
     vyadhamat tāny anīkāni tūlarāśim ivānilaḥ
 20 nirhadantam anīkāni tāni tāni punaḥ punaḥ
     droṇaṃ matsyād avarajaḥ śatānīko 'bhyavartata
 21 sūryaraśmi pratīkāśaiḥ karmāra parijārjitaiḥ
     ṣaḍbhiḥ samūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam
 22 tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam
     kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ
 23 matsyāñ jitvājayac cedīn kārūṣān kekayān api
     pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ
 24 taṃ dahantam anīkāni kruddham agniṃ yathā vanam
     dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ
 25 uttamaṃ hy ādadhānasya dhanur asyāśu kāriṇaḥ
     jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve
 26 nāgān aśvān padātīṃś ca rathino gajasādinaḥ
     raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ
 27 nānadyamānaḥ parjanyo miśravāto himātyaye
     aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat
 28 sarvā diśaḥ samacarat sainyaṃ vikṣobhayann iva
     balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ
 29 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam
     dikṣu sarvāsv apaśyāma droṇasyāmita tejasaḥ
 30 droṇas tu pāṇḍavānīke cakāra kadanaṃ mahat
     yathā daitya gaṇe viṣṇuḥ surāsuranamaskṛtaḥ
 31 sa śūra satyavāk prājño balavān satyavikramaḥ
     mahānubhāvaḥ kālānte raudrīṃ bhīru vibhīṣaṇām
 32 kavacormidhvajāvartāṃ martyakūlāpahāriṇīm
     gajavājimahāgrāhām asi mīnāṃ durāsadā
 33 vīrāsthi śarkarāṃ raudrāṃ bherī murajakacchapām
     carma varma plavāṃ ghorāṃ keśaśaivalaśāḍvalām
 34 śaraughiṇīṃ dhanuḥ srotāṃ bāhupannaga saṃkulām
     raṇabhūmivahāṃ ghorāṃ kurusṛñjaya vāhinīm
     manuṣyaśīrṣa pāṣāṇāṃ śaktimīnāṃ gadoḍupām
 35 uṣṇīṣa phenavasanāṃ niṣkīrṇāntra sarīsṛpām
     vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām
 36 hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm
     krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām
     droṇaḥ prāvartayat tatra nadīm antakagāminīm
 37 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgāla gaṇāyutām
     niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ
 38 taṃ dahantam anīkāni rathodāraṃ kṛtāntavat
     sarvato 'bhyadravan droṇaṃ kuntīputra purogamāḥ
 39 tāṃs tu śūrān maheṣvāsāṃs tāvakābhyudyatāyudhāḥ
     rājāno rājaputrāś ca samantāt paryavārayan
 40 tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ
     abhyatītya rathānīkaṃ dṛḍhasenam apātayat
 41 tato rājānam āsādya praharantam abhītavat
     avidhyan navabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt
 42 sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ
     trātā hy abhavad anyeṣāṃ na trātavyaḥ kathaṃ cana
 43 śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasā
     vasu dānaṃ ca bhallena preṣayad yamasādanam
 44 aśītyā kṣatravarmāṇaṃ ṣaḍviṃśatyā sudakṣiṇam
     kṣatradevaṃ tu bhallena rathanīḍād apāharat
 45 yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim
     viddhvā rukmarathas tūrṇaṃ yudhiṣṭhiram upādravat
 46 tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ
     apāyāj javanair aśvaiḥ pāñcālyo droṇam abhyayāt
 47 taṃ droṇaṃ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot
     sa hataḥ prāpatad bhūmau rathāj jyotir ivāmbarāt
 48 tasmin hate rājaputre pāñcālānāṃ yaśaḥ kare
     hatadroṇaṃ hatadroṇam ity āsīt tumulaṃ mahat
 49 tāṃs tathā bhṛśasaṃkruddhān pāñcālān matsyakekayān
     sṛñjayān pāṇḍavāṃś caiva droṇo vyakṣobhayad balī
 50 sātyakiṃ cekitānaṃ ca dhṛṣṭadyumna vikhaṇḍinau
     vārdhakṣemiṃ citrasenaṃ senā binduṃ suvarcasam
 51 etāṃś cānyāṃś ca subahūn nānājanapadeśvarān
     sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ
 52 tāvakās tu mahārāja jayaṃ labdhvā mahāhave
     pāṇḍaveyān raṇe jagnur dravamāṇān samantataḥ
 53 te dānavā ivendreṇa vadhyamānā mahātmanā
     pāñcālāḥ kekayā matsyāḥ samakampanta bhārata


Next: Chapter 21