Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 10

  1 [धृ]
      शृणु दिव्यानि कर्माणि वासुदेवस्य संजय
      कृतवान यानि गॊविन्दॊ यथा नान्यः पुमान कव चित
  2 संवर्धता गॊप कुले बालेनैव महात्मना
      विख्यापितं बलं बाह्वॊस तरिषु लॊकेषु संजय
  3 उच्छैः शरवस तुल्यबलं वायुवेगसमं जवे
      जघान हयराजं यॊ यमुनावनवासिनम
  4 दानवं घॊरकर्माणं गवां मृत्युम इवॊत्थितम
      वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह
  5 परलम्बं नरकं जम्भं पीठं चापि महासुरम
      मुरुं चाचलसंकाशम अवधीत पुष्करेक्षणः
  6 तथा कंसॊ महातेजा जरासंधेन पालितः
      विक्रमेणैव कृष्णेन सगणः शातितॊ रणे
  7 सुनामा नाम विक्रान्तः समग्राक्षौहिणी पतिः
      भॊजराजस्य मध्यस्थॊ भराता कंसस्य वीर्यवान
  8 बलदेव दवितीयेन कृष्णेनामित्र घातिना
      तरस्वी समरे दग्धः स सैन्यः शूरसेनराट
  9 दुर्वासा नाम विप्रर्षिस तथा परमकॊपनः
      आराधितः सदारेण स चास्मै परददौ वरान
  10 तथा गान्धारराजस्य सुतां वीरः सवयंवरे
     निर्जित्य पृथिवीपालान अवहत पुष्करेक्षणः
 11 अमृष्यमाणा राजानॊ यस्य जात्या हया इव
     रथे वैवाहिके युक्ताः परतॊदेन कृतव्रणाः
 12 जरासंधं महाबाहुम उपायेन जनार्दनः
     परेण घातयाम आस पृथग अक्षौहिणीपतिम
 13 चेदिराजं च विक्रान्तं राजसेनापतिं बली
     अर्घे विवदमानं च जघान पशुवत तदा
 14 सौभं दैत्य पुरं सवस्थं शाल्व गुप्तं दुरासदम
     समुद्रकुक्षौ विक्रम्य पातयाम आस माधवः
 15 अङ्गान वङ्गान कलिङ्गांश च मागधान काशिकॊसलान
     वत्स गर्ग करूषांश च पुण्ड्रांश चाप्य अजयद रणे
 16 आवन्त्यान दाक्षिणात्यांश च पार्वतीयान दशेरकान
     काश्मीरकान औरसकान पिशाचांश च स मन्दरान
 17 काम्बॊजान वाटधानांश च चॊलान पाण्ड्यांश च संजय
     तरिगर्तान मालवांश चैव दरदांश च सुदुर्जयान
 18 नानादिग्भ्यश च संप्राप्तान वरातान अश्वशकान परति
     जितवान पुण्डरीकाक्षॊ यवनांश च सहानुगान
 19 परविश्य मकरावासं यादॊभिर अभिसंवृतम
     जिगाय वरुणं युद्धे सलिलान्तर गतं पुरा
 20 युधि पञ्चजनं हत्वा पातालतलवासिनम
     पाञ्चजन्यं हृषीकेशॊ दिव्यं शङ्खम अवाप्तवान
 21 खाण्डवे पार्थ सहितस तॊषयित्वा हुताशनम
     आग्नेयम अस्त्रं दुर्धर्षं चक्रं लेभे महाबलः
 22 वैनतेयं समारुह्य तरासयित्वामरावतीम
     महेन्द्रभवनाद वीरः पारिजातम उपानयत
 23 तच च मर्षितवाञ शक्रॊ जानंस तस्य पराक्रमम
     राज्ञां चाप्य अजितं कं चित कृष्णेनेह न शुश्रुम
 24 यच च तन महद आश्चर्यं सभायां मम संजय
     कृतवान पुण्डरीकाक्षः कस तद अन्य इहार्हति
 25 यच च भक्त्या परपन्नॊ ऽहम अद्राक्षं कृष्णम ईश्वरम
     तन मे सुविदितं सर्वं परत्यक्षम इव चागमत
 26 नान्तॊ विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
     कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय
 27 तथा गदश च साम्बश च परद्युम्नॊ ऽथ विदूरथः
     आगावहॊ ऽनिरुद्धश च चारुदेष्णश च सारणः
 28 उल्मुकॊ निशठश चैव झल्ली बभ्रुश च वीर्यवान
     पृथुश च विपृथुश चैव समीकॊ ऽथारिमेजयः
 29 एते वै बलवन्तश च वृणि वीराः परहारिणः
     कथं चित पाण्डवानीकं शरयेयुः समरे सथिताः
 30 आहूता वृष्णिवीरेण केशवेन महात्मना
     ततः संशयितं सर्वं भवेद इति मतिर मम
 31 नागायुत बलॊ वीरः कैलासशिखरॊपमः
     वनमाली हली रामस तत्र यत्र जनार्दनः
 32 यम आहुः सर्वपितरं वासुदेवं दविजातयः
     अपि वा हय एष पाण्डूनां यॊत्स्यते ऽरथाय संजय
 33 स यदा तात संनह्येत पाण्डवार्थाय केशवः
     न तदा परत्यनीकेषु भविता तस्य कश चन
 34 यदि सम कुरवः सर्वे जयेयुः सर्वपाण्डवान
     वार्ष्णेयॊ ऽरथाय तेषां वै गृह्णीयाच छस्त्रम उत्तमम
 35 ततः सर्वान नरव्याघ्रॊ हत्वा नरपतीन रणे
     कौरवांश च महाबाहुः कुन्त्यै दद्यात स मेदिनीम
 36 यस्य यन्ता हृषीकेशॊ यॊद्धा यस्य धनंजयः
     रथस्य तस्य कः संख्ये परत्यनीकॊ भवेद रथः
 37 न केन चिद उपायेन कुरूणां दृश्यते जयः
     तस्मान मे सर्वम आचक्ष्व यथा युद्धम अवर्तत
 38 अर्जुनः केशवस्यात्मा कृष्णॊ ऽपय आत्मा किरीटिनः
     अर्जुने विजयॊ नित्यं कृष्णे कीर्तिश च शाश्वती
 39 पराधान्येन हि भूयिष्ठम अमेयाः केशवे गुणाः
     मॊहाद दुर्यॊधनः कृष्णं यन न वेत्तीह माधवम
 40 मॊहितॊ दैवयॊगेन मृत्युपाशपुरस्कृतः
     न वेद कृष्णं दाशार्हम अर्जुनं चैव पाण्डवम
 41 पूर्वदेवौ महात्मानौ नरनारायणाव उभौ
     एकात्मानौ दविधा भूतौ दृश्येते मानवैर भुवि
 42 मनसापि हि दुर्धर्षौ सेनाम एतां यशस्विनौ
     नाशयेताम इहेच्छन्तौ मानुषत्वात तु नेच्छतः
 43 युगस्येव विपर्यासॊ लॊकानाम इव मॊहनम
     भीष्मस्य च वधस तात दरॊणस्य च महात्मनः
 44 न हय एव बरह्मचर्येण न वेदाध्ययनेन च
     न करियाभिर न शस्त्रेण मृत्यॊः कश चिद विमुच्यते
 45 लॊकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ
     भीष्मद्रॊणौ हतौ शरुत्वा किं नु जीवामि संजय
 46 यां तां शरियम असूयामः पुरा यातां युधिष्ठिरे
     अद्य ताम अनुजानीमॊ भीष्मद्रॊणवधेन च
 47 तथा च मत्कृते पराप्तः कुरूणाम एष संक्षयः
     पक्वानां हि वधे सूत वज्रायन्ते तृणान्य अपि
 48 अनन्यम इदम ऐश्वर्यं लॊके पराप्तॊ युधिष्ठिरः
     यस्य कॊपान महेष्वासौ भीष्मद्रॊणौ निपातितौ
 49 पराप्तः परकृतितॊ धर्मॊ नाधर्मॊ मानवान परति
     करूरः सर्वविनाशाय कालः समतिवर्तते
 50 अन्यथा चिन्तिता हय अर्था नरैस तात मनस्विभिः
     अन्यथैव हि गच्छन्ति दैवाद इति मतिर मम
 51 तस्माद अपरिहार्ये ऽरथे संप्राप्ते कृच्छ्र उत्तमे
     अपारणीये दुश्चिन्त्ये यथा भूतं परचक्ष्व मे
  1 [dhṛ]
      śṛṇu divyāni karmāṇi vāsudevasya saṃjaya
      kṛtavān yāni govindo yathā nānyaḥ pumān kva cit
  2 saṃvardhatā gopa kule bālenaiva mahātmanā
      vikhyāpitaṃ balaṃ bāhvos triṣu lokeṣu saṃjaya
  3 ucchaiḥ śravas tulyabalaṃ vāyuvegasamaṃ jave
      jaghāna hayarājaṃ yo yamunāvanavāsinam
  4 dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam
      vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha
  5 pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram
      muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ
  6 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ
      vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe
  7 sunāmā nāma vikrāntaḥ samagrākṣauhiṇī patiḥ
      bhojarājasya madhyastho bhrātā kaṃsasya vīryavān
  8 baladeva dvitīyena kṛṣṇenāmitra ghātinā
      tarasvī samare dagdhaḥ sa sainyaḥ śūrasenarāṭ
  9 durvāsā nāma viprarṣis tathā paramakopanaḥ
      ārādhitaḥ sadāreṇa sa cāsmai pradadau varān
  10 tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare
     nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ
 11 amṛṣyamāṇā rājāno yasya jātyā hayā iva
     rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ
 12 jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ
     pareṇa ghātayām āsa pṛthag akṣauhiṇīpatim
 13 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī
     arghe vivadamānaṃ ca jaghāna paśuvat tadā
 14 saubhaṃ daitya puraṃ svasthaṃ śālva guptaṃ durāsadam
     samudrakukṣau vikramya pātayām āsa mādhavaḥ
 15 aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān
     vatsa garga karūṣāṃś ca puṇḍrāṃś cāpy ajayad raṇe
 16 āvantyān dākṣiṇātyāṃś ca pārvatīyān daśerakān
     kāśmīrakān aurasakān piśācāṃś ca sa mandarān
 17 kāmbojān vāṭadhānāṃś ca colān pāṇḍyāṃś ca saṃjaya
     trigartān mālavāṃś caiva daradāṃś ca sudurjayān
 18 nānādigbhyaś ca saṃprāptān vrātān aśvaśakān prati
     jitavān puṇḍarīkākṣo yavanāṃś ca sahānugān
 19 praviśya makarāvāsaṃ yādobhir abhisaṃvṛtam
     jigāya varuṇaṃ yuddhe salilāntar gataṃ purā
 20 yudhi pañcajanaṃ hatvā pātālatalavāsinam
     pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān
 21 khāṇḍave pārtha sahitas toṣayitvā hutāśanam
     āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ
 22 vainateyaṃ samāruhya trāsayitvāmarāvatīm
     mahendrabhavanād vīraḥ pārijātam upānayat
 23 tac ca marṣitavāñ śakro jānaṃs tasya parākramam
     rājñāṃ cāpy ajitaṃ kaṃ cit kṛṣṇeneha na śuśruma
 24 yac ca tan mahad āścaryaṃ sabhāyāṃ mama saṃjaya
     kṛtavān puṇḍarīkākṣaḥ kas tad anya ihārhati
 25 yac ca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram
     tan me suviditaṃ sarvaṃ pratyakṣam iva cāgamat
 26 nānto vikramayuktasya buddhyā yuktasya vā punaḥ
     karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya
 27 tathā gadaś ca sāmbaś ca pradyumno 'tha vidūrathaḥ
     āgāvaho 'niruddhaś ca cārudeṣṇaś ca sāraṇaḥ
 28 ulmuko niśaṭhaś caiva jhallī babhruś ca vīryavān
     pṛthuś ca vipṛthuś caiva samīko 'thārimejayaḥ
 29 ete vai balavantaś ca vṛṇi vīrāḥ prahāriṇaḥ
     kathaṃ cit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ
 30 āhūtā vṛṣṇivīreṇa keśavena mahātmanā
     tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama
 31 nāgāyuta balo vīraḥ kailāsaśikharopamaḥ
     vanamālī halī rāmas tatra yatra janārdanaḥ
 32 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ
     api vā hy eṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya
 33 sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ
     na tadā pratyanīkeṣu bhavitā tasya kaś cana
 34 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān
     vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyāc chastram uttamam
 35 tataḥ sarvān naravyāghro hatvā narapatīn raṇe
     kauravāṃś ca mahābāhuḥ kuntyai dadyāt sa medinīm
 36 yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ
     rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ
 37 na kena cid upāyena kurūṇāṃ dṛśyate jayaḥ
     tasmān me sarvam ācakṣva yathā yuddham avartata
 38 arjunaḥ keśavasyātmā kṛṣṇo 'py ātmā kirīṭinaḥ
     arjune vijayo nityaṃ kṛṣṇe kīrtiś ca śāśvatī
 39 prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ
     mohād duryodhanaḥ kṛṣṇaṃ yan na vettīha mādhavam
 40 mohito daivayogena mṛtyupāśapuraskṛtaḥ
     na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam
 41 pūrvadevau mahātmānau naranārāyaṇāv ubhau
     ekātmānau dvidhā bhūtau dṛśyete mānavair bhuvi
 42 manasāpi hi durdharṣau senām etāṃ yaśasvinau
     nāśayetām ihecchantau mānuṣatvāt tu necchataḥ
 43 yugasyeva viparyāso lokānām iva mohanam
     bhīṣmasya ca vadhas tāta droṇasya ca mahātmanaḥ
 44 na hy eva brahmacaryeṇa na vedādhyayanena ca
     na kriyābhir na śastreṇa mṛtyoḥ kaś cid vimucyate
 45 lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau
     bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya
 46 yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire
     adya tām anujānīmo bhīṣmadroṇavadhena ca
 47 tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ
     pakvānāṃ hi vadhe sūta vajrāyante tṛṇāny api
 48 ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ
     yasya kopān maheṣvāsau bhīṣmadroṇau nipātitau
 49 prāptaḥ prakṛtito dharmo nādharmo mānavān prati
     krūraḥ sarvavināśāya kālaḥ samativartate
 50 anyathā cintitā hy arthā narais tāta manasvibhiḥ
     anyathaiva hi gacchanti daivād iti matir mama
 51 tasmād aparihārye 'rthe saṃprāpte kṛcchra uttame
     apāraṇīye duścintye yathā bhūtaṃ pracakṣva me


Next: Chapter 11