Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 4

  1 [स]
      तस्य लालप्यतः शरुत्वा वृद्धः कुरुपितामहः
      देशकालॊचितं वाक्यम अब्रवीत परीतिमानसः
  2 समुद्र इव सुन्धूनां जयॊतिषाम इव भास्करः
      सत्यस्य च यथा सन्तॊ बीजानाम इव चॊर्वरा
  3 पर्जन्य इव भूतानां परतिष्ठा सुहृदां भव
      बान्धवास तवानुजीवन्तु सहस्राक्षम इवामराः
  4 सवबाहुबलवीर्येण धार्तराष्ट्र परियैषिणा
      कर्ण राजपुरं गत्वा काम्पॊजा निहतास तवया
  5 गिरिव्रज गताश चापि नग्नजित परमुखा नृपाः
      अम्बष्ठाश च विदेहाश च गान्धाराश च जितास तवया
  6 हिमवद दुर्ग निलयाः किराता रणकर्कशाः
      दुर्यॊधनस्य वशगाः कृताः कर्ण तवया पुरा
  7 तत्र तत्र च संग्रामे दुर्यॊधनहितैषिणा
      बहवश च जिता वीरास तवया कर्म महौजसा
  8 यथा दुर्यॊधनस तात स जञातिकुलबान्धवः
      तथा तवम अपि सर्वेषां कौरवाणां गतिर भव
  9 शिवेनाभिवदामि तवां गच्छ युध्यस्व शत्रुभिः
      अनुशाधि कुरून संख्ये धत्स्व दुर्यॊद्नने जयम
  10 भवान पौत्र समॊ ऽसमाकं यथा दुर्यॊधनस तथा
     तवापि धर्मतः सर्वे यथा तस्य वयं तथा
 11 यौनात संबन्धकाल लॊके विशिष्टं संगतं सताम
     सद्भिः सह नरश्रेष्ठ परवदन्ति मनीषिणः
 12 स सत्यसंगरॊ भूत्वा ममेदम इति निश्चितम
     कुरूणां पालय बलं यथा दुर्यॊधनस तथा
 13 इति शरुत्वा वचः सॊ ऽथ चरणाव अभिवाद्य च
     ययौ वैकर्तनः कर्णस तूर्णम आयॊधनं परति
 14 सॊ ऽभिवीक्ष्य नरौघाणां सथानम अप्रतिमं महत
     वयूढप्रहरणॊरस्कं सैन्यं तत समबृंहयत
 15 कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम
     कष्वेडितास्फॊटित रवैः सिंहनाद रवैर अपि
     धनुः शब्दैश च विविधैः कुरवः समपूजयन
  1 [s]
      tasya lālapyataḥ śrutvā vṛddhaḥ kurupitāmahaḥ
      deśakālocitaṃ vākyam abravīt prītimānasaḥ
  2 samudra iva sundhūnāṃ jyotiṣām iva bhāskaraḥ
      satyasya ca yathā santo bījānām iva corvarā
  3 parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava
      bāndhavās tvānujīvantu sahasrākṣam ivāmarāḥ
  4 svabāhubalavīryeṇa dhārtarāṣṭra priyaiṣiṇā
      karṇa rājapuraṃ gatvā kāmpojā nihatās tvayā
  5 girivraja gatāś cāpi nagnajit pramukhā nṛpāḥ
      ambaṣṭhāś ca videhāś ca gāndhārāś ca jitās tvayā
  6 himavad durga nilayāḥ kirātā raṇakarkaśāḥ
      duryodhanasya vaśagāḥ kṛtāḥ karṇa tvayā purā
  7 tatra tatra ca saṃgrāme duryodhanahitaiṣiṇā
      bahavaś ca jitā vīrās tvayā karma mahaujasā
  8 yathā duryodhanas tāta sa jñātikulabāndhavaḥ
      tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava
  9 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ
      anuśādhi kurūn saṃkhye dhatsva duryodnane jayam
  10 bhavān pautra samo 'smākaṃ yathā duryodhanas tathā
     tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā
 11 yaunāt saṃbandhakāl loke viśiṣṭaṃ saṃgataṃ satām
     sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ
 12 sa satyasaṃgaro bhūtvā mamedam iti niścitam
     kurūṇāṃ pālaya balaṃ yathā duryodhanas tathā
 13 iti śrutvā vacaḥ so 'tha caraṇāv abhivādya ca
     yayau vaikartanaḥ karṇas tūrṇam āyodhanaṃ prati
 14 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat
     vyūḍhapraharaṇoraskaṃ sainyaṃ tat samabṛṃhayat
 15 karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam
     kṣveḍitāsphoṭita ravaiḥ siṃhanāda ravair api
     dhanuḥ śabdaiś ca vividhaiḥ kuravaḥ samapūjayan


Next: Chapter 5