Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 113

  1 [स]
      एवं वयूढेष्व अनीकेषु भूयिष्ठम अनुवर्तिषु
      बरह्मलॊकपराः सर्वे समपद्यन्त भारत
  2 न हय अनीकम अनीकेन समसज्जत संकुले
      न रथा रथिभिः सार्धं न पदाताः पदातिभिः
  3 अश्वा नाश्वैर अयुध्यन्त न गजा गजयॊधिभिः
      महान वयतिकरॊ रौद्रः सेनयॊः समपद्यत
  4 नरनागरथेष्व एवं वयवकीर्णेषु सर्वशः
      कषये तस्मिन महारौद्रे निर्विशेषम अजायत
  5 ततः शल्यः कृपश चैव चित्रसेनश च भारत
      दुःशासनॊ विकर्णश च रथान आस्थाय स तवराः
      पाण्डवानां रणे शूरा धवजिनीं समकम्पयन
  6 सा वध्यमाना समरे पाण्डुसेना महात्मभिः
      तरातारं नाध्यगच्छद वै मज्जमानेव नैर जले
  7 यथा हि शैशिरः कालॊ गवां मर्माणि कृन्तति
      तथा पाण्डुसुतानां वै भीष्मॊ मर्माण्य अकृन्तत
  8 अतीव तव सैन्यस्य पार्थेन च महात्मना
      नगमेघप्रतीकाशाः पतिता बहुधा गजाः
  9 मृद्यमानाश च दृश्यन्ते पार्थेन नरयूथपाः
      इषुभिस ताड्यमानाश च नाराचैश च सहस्रशः
  10 पेतुर आर्तस्वरं कृत्वा तत्र तत्र महागजाः
     आबद्धाभरणैः कायैर निहतानां महात्मनाम
 11 छन्नम आयॊधनं रेजे शिरॊभिश च सकुण्डलैः
     तस्मिन्न अतिमहाभीमे राजन वीरवरक्षये
     भीष्मे च युधि विक्रान्ते पाण्डवे च धनंजये
 12 ते पराक्रान्तम आलॊक्य राजन युधि पितामहम
     न नयवर्तन्त कौरव्या बरह्मलॊकपुरस्कृताः
 13 इच्छन्तॊ निधनं युद्धे सवर्गं कृत्वा परायणम
     पाण्डवान अभ्यवर्तन्त तस्मिन वीरवरक्षये
 14 पाण्डवापि महाराज समरन्तॊ विविधान बहून
     कलेशान कृतान सपुत्रेण तवया पूर्वं नराधिप
 15 भयं तयक्त्वा रणे शूरा बरह्मलॊकपुरस्कृताः
     तावकांस तव पुत्रांश च यॊधयन्ति सम हृष्टवत
 16 सेनापतिस तु समरे पराह सेनां महारथः
     अभिद्रवत गाङ्गेयं सॊमकाः सृञ्जयैः सह
 17 सेनापतिवचः शरुत्वा सॊमकाः सह सृञ्जयैः
     अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः
 18 वध्यमानस ततॊ राजन पिता शांतनवस तव
     अमर्षवशम आपन्नॊ यॊधयाम आस सृञ्जयान
 19 तस्य कीर्तिमतस तात पुरा राणेम धीमता
     संप्रदत्तास्त्र शिक्षा वै परानीक विनाशिनी
 20 स तां शिक्षाम अधिष्ठाय कृत्वा परबलक्षयम
     अहन्य अहनि पार्थानां वृद्धः कुरुपितामहः
     भीष्मॊ दशसहस्राणि जघान परवीरहा
 21 तस्मिंस तु दिवसे पराप्ते दशमे भरतर्षभ
     भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे
     गजाश्वम अमितं हत्वा हताः सप्त महारथाः
 22 हत्वा पञ्च सहस्राणि रथिनां परपितामहः
     नराणां च महायुद्धे सहस्राणि चतुर्दश
 23 तथा दन्ति सहस्रं च हयानाम अयुतं पुनः
     शिक्षा बलेन निहतं पित्रा तव विशां पते
 24 ततः सर्वमहीपानां कषॊभयित्वा वरूथिनीम
     विराटस्य परियॊ भराता शतानीकॊ निपातितः
 25 शतानीकं च समरे हत्वा भीष्मः परतापवान
     सहस्राणि महाराज राज्ञां भल्लैर नयपातयत
 26 ये च के चन पार्थानाम अभियाता धनंजयम
     राजानॊ भीष्मम आसाद्य गतास ते यमसादनम
 27 एवं दश दिशॊ भीष्मः शरजालैः समन्ततः
     अतीत्य सेनां पार्थानाम अवतस्थे चमूमुखे
 28 स कृता सुमहत कर्म तस्मिन वै दशमे ऽहनि
     सेनयॊर अन्तरे तिष्ठन परगृहीतशरासनः
 29 न चैनं पाथिवा राजञ शेकुः के चिन निरीक्षितुम
     मध्यं पराप्तं यथा गरीष्मे तपन्तं भास्करं दिवि
 30 यथा दैत्य चमूं शक्रस तापयाम आस संयुगे
     तथा भीष्मः पाण्डवेयांस तापयाम आस भारत
 31 तथा च तं पराक्रान्तम आलॊक्य मधुसूदनः
     उवाच देवकीपुत्रः परीयमाणॊ धनंजयम
 32 एष शांतनवॊ भीष्मः सेनयॊर अन्तरे सथितः
     नानिहत्य बलाद एनं विजयस ते भविष्यति
 33 यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः
     न हि भीष्म शरान अन्यः सॊढुम उत्सहते विभॊ
 34 ततस तस्मिन कषणे राजंश चॊदितॊ वानरध्वजः
     स धवजं स रथं साश्वं भीष्मम अन्तर्दधे शरैः
 35 स चापि कुरुमुख्यानाम ऋषभः पाण्डवेरितान
     शरव्रातैः शरव्रातान बहुधा विदुधाव तान
 36 तेन पाञ्चालराजश च धृष्टकेतुश च वीर्यवान
     पाण्डवॊ भीमसेनश च धृष्टद्युम्नश च पार्षतः
 37 यमौ च चेकितानश च केकयाः पञ्च चैव ह
     सात्यकिश च महाराज सौभद्रॊ ऽथ घटॊत्कचः
 38 दरौपदेयाः शिखण्डी च कुन्तिभॊजश च वीर्यवान
     सुशर्मा च विराटश च पाण्डवेया महाबलाः
 39 एत चान्ये च बहवः पीडिता भीष्मसायकैः
     समुद्धृताः फल्गुनेन निमग्नाः शॊकसागरे
 40 ततः शिखण्डी वेगेन परगृह्य परमायुधम
     भीष्मम एवाभिदुद्राव रक्ष्यमाणः किरीटिना
 41 ततॊ ऽसयानुचरान हत्व सर्वान रणविभागवित
     भीष्मम एवाभिदुद्राव बीभत्सुर अपराजितः
 42 सात्यकिश चेकितानश च धृष्टद्युम्नश च पार्षतः
     विराटॊ दरुपदश चैव माद्रीपुत्रौ च पाण्डवौ
     दुद्रुवुर भीष्मम एवाजौ रक्षिता दृढधन्वना
 43 अभिमन्युश च समरे दरौपद्याः पञ्च चात्मजाः
     दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः
 44 ते सर्वे दृढधन्वानः संयुगेष्व अपलायिनः
     बहुधा भीष्मम आनर्छन मार्गणैः कृतमार्गणाः
 45 विधूय तान बाणगणान ये मुक्ताः पार्थिवॊत्तमैः
     पाण्डवानाम अदीनात्मा वयगाहत वरूथिनीम
     कृत्वा शरविघातं च करीडन्न इव पितामहः
 46 नाभिसंधत्त पाञ्चाल्यं समयमानॊ मुहुर मुहुः
     सत्रीत्वं तस्यानुसंस्मृत्य भीष्मॊ बाणाञ शिखण्डिनः
     जघान दरुपदानीके रथान सप्त महारथः
 47 ततः किल किला शब्दः कषणेन समपद्यत
     मत्स्यपाञ्चाल चेदीनां तम एकम अभिधावताम
 48 ते वराश्वरथव्रातैर वारणैः स पदातिभिः
     तम एकं छादयाम आसुर मेघा इव दिवाकरम
     भीष्मं भागिरथी पुत्रं परतपन्तं रणे रिपून
 49 ततस तस्य च तेषां च युद्धे देवासुरॊपमे
     किरीटी भीष्मम आनर्छत पुरस्कृत्य शिखण्डिनम
  1 [s]
      evaṃ vyūḍheṣv anīkeṣu bhūyiṣṭham anuvartiṣu
      brahmalokaparāḥ sarve samapadyanta bhārata
  2 na hy anīkam anīkena samasajjata saṃkule
      na rathā rathibhiḥ sārdhaṃ na padātāḥ padātibhiḥ
  3 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ
      mahān vyatikaro raudraḥ senayoḥ samapadyata
  4 naranāgaratheṣv evaṃ vyavakīrṇeṣu sarvaśaḥ
      kṣaye tasmin mahāraudre nirviśeṣam ajāyata
  5 tataḥ śalyaḥ kṛpaś caiva citrasenaś ca bhārata
      duḥśāsano vikarṇaś ca rathān āsthāya sa tvarāḥ
      pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan
  6 sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ
      trātāraṃ nādhyagacchad vai majjamāneva nair jale
  7 yathā hi śaiśiraḥ kālo gavāṃ marmāṇi kṛntati
      tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇy akṛntata
  8 atīva tava sainyasya pārthena ca mahātmanā
      nagameghapratīkāśāḥ patitā bahudhā gajāḥ
  9 mṛdyamānāś ca dṛśyante pārthena narayūthapāḥ
      iṣubhis tāḍyamānāś ca nārācaiś ca sahasraśaḥ
  10 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ
     ābaddhābharaṇaiḥ kāyair nihatānāṃ mahātmanām
 11 channam āyodhanaṃ reje śirobhiś ca sakuṇḍalaiḥ
     tasminn atimahābhīme rājan vīravarakṣaye
     bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye
 12 te parākrāntam ālokya rājan yudhi pitāmaham
     na nyavartanta kauravyā brahmalokapuraskṛtāḥ
 13 icchanto nidhanaṃ yuddhe svargaṃ kṛtvā parāyaṇam
     pāṇḍavān abhyavartanta tasmin vīravarakṣaye
 14 pāṇḍavāpi mahārāja smaranto vividhān bahūn
     kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa
 15 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ
     tāvakāṃs tava putrāṃś ca yodhayanti sma hṛṣṭavat
 16 senāpatis tu samare prāha senāṃ mahārathaḥ
     abhidravata gāṅgeyaṃ somakāḥ sṛñjayaiḥ saha
 17 senāpativacaḥ śrutvā somakāḥ saha sṛñjayaiḥ
     abhyadravanta gāṅgeyaṃ śastravṛṣṭyā samantataḥ
 18 vadhyamānas tato rājan pitā śāṃtanavas tava
     amarṣavaśam āpanno yodhayām āsa sṛñjayān
 19 tasya kīrtimatas tāta purā rāṇema dhīmatā
     saṃpradattāstra śikṣā vai parānīka vināśinī
 20 sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam
     ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ
     bhīṣmo daśasahasrāṇi jaghāna paravīrahā
 21 tasmiṃs tu divase prāpte daśame bharatarṣabha
     bhīṣmeṇaikena matsyeṣu pāñcāleṣu ca saṃyuge
     gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ
 22 hatvā pañca sahasrāṇi rathināṃ prapitāmahaḥ
     narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa
 23 tathā danti sahasraṃ ca hayānām ayutaṃ punaḥ
     śikṣā balena nihataṃ pitrā tava viśāṃ pate
 24 tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm
     virāṭasya priyo bhrātā śatānīko nipātitaḥ
 25 śatānīkaṃ ca samare hatvā bhīṣmaḥ pratāpavān
     sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat
 26 ye ca ke cana pārthānām abhiyātā dhanaṃjayam
     rājāno bhīṣmam āsādya gatās te yamasādanam
 27 evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ
     atītya senāṃ pārthānām avatasthe camūmukhe
 28 sa kṛtā sumahat karma tasmin vai daśame 'hani
     senayor antare tiṣṭhan pragṛhītaśarāsanaḥ
 29 na cainaṃ pāthivā rājañ śekuḥ ke cin nirīkṣitum
     madhyaṃ prāptaṃ yathā grīṣme tapantaṃ bhāskaraṃ divi
 30 yathā daitya camūṃ śakras tāpayām āsa saṃyuge
     tathā bhīṣmaḥ pāṇḍaveyāṃs tāpayām āsa bhārata
 31 tathā ca taṃ parākrāntam ālokya madhusūdanaḥ
     uvāca devakīputraḥ prīyamāṇo dhanaṃjayam
 32 eṣa śāṃtanavo bhīṣmaḥ senayor antare sthitaḥ
     nānihatya balād enaṃ vijayas te bhaviṣyati
 33 yattaḥ saṃstambhayasvainaṃ yatraiṣā bhidyate camūḥ
     na hi bhīṣma śarān anyaḥ soḍhum utsahate vibho
 34 tatas tasmin kṣaṇe rājaṃś codito vānaradhvajaḥ
     sa dhvajaṃ sa rathaṃ sāśvaṃ bhīṣmam antardadhe śaraiḥ
 35 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān
     śaravrātaiḥ śaravrātān bahudhā vidudhāva tān
 36 tena pāñcālarājaś ca dhṛṣṭaketuś ca vīryavān
     pāṇḍavo bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
 37 yamau ca cekitānaś ca kekayāḥ pañca caiva ha
     sātyakiś ca mahārāja saubhadro 'tha ghaṭotkacaḥ
 38 draupadeyāḥ śikhaṇḍī ca kuntibhojaś ca vīryavān
     suśarmā ca virāṭaś ca pāṇḍaveyā mahābalāḥ
 39 eta cānye ca bahavaḥ pīḍitā bhīṣmasāyakaiḥ
     samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare
 40 tataḥ śikhaṇḍī vegena pragṛhya paramāyudham
     bhīṣmam evābhidudrāva rakṣyamāṇaḥ kirīṭinā
 41 tato 'syānucarān hatva sarvān raṇavibhāgavit
     bhīṣmam evābhidudrāva bībhatsur aparājitaḥ
 42 sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ
     virāṭo drupadaś caiva mādrīputrau ca pāṇḍavau
     dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā
 43 abhimanyuś ca samare draupadyāḥ pañca cātmajāḥ
     dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ
 44 te sarve dṛḍhadhanvānaḥ saṃyugeṣv apalāyinaḥ
     bahudhā bhīṣmam ānarchan mārgaṇaiḥ kṛtamārgaṇāḥ
 45 vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ
     pāṇḍavānām adīnātmā vyagāhata varūthinīm
     kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ
 46 nābhisaṃdhatta pāñcālyaṃ smayamāno muhur muhuḥ
     strītvaṃ tasyānusaṃsmṛtya bhīṣmo bāṇāñ śikhaṇḍinaḥ
     jaghāna drupadānīke rathān sapta mahārathaḥ
 47 tataḥ kila kilā śabdaḥ kṣaṇena samapadyata
     matsyapāñcāla cedīnāṃ tam ekam abhidhāvatām
 48 te varāśvarathavrātair vāraṇaiḥ sa padātibhiḥ
     tam ekaṃ chādayām āsur meghā iva divākaram
     bhīṣmaṃ bhāgirathī putraṃ pratapantaṃ raṇe ripūn
 49 tatas tasya ca teṣāṃ ca yuddhe devāsuropame
     kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam


Next: Chapter 114