Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 100

  1 [स]
      अर्जुनस तु नरव्याघ्र सुशर्मप्रमुखान नृपान
      अनयत परेतराजस्य भवनं सायकैः शितैः
  2 सुशर्मापि ततॊ बाणैः पार्थं विव्याध संयुगे
      वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः
  3 तान निवार्य शरौघेण शक्रसूनुर महारथः
      सुशर्मणॊ रणे यॊधान पराहिणॊद यमसादनम
  4 ते वध्यमानाः पार्थेन कालेनेव युगक्षये
      वयद्रवन्त रणे राजन भये जाते महारथाः
  5 उत्सृज्य तुरगान के चिद रथान के चिच च मारिष
      गजान अन्ये समुत्सृज्य पराद्रवन्त दिशॊ दश
  6 अपरे तुद्यमानास तु वाजिनार रथा रणात
      तवरया परया युक्ताः पराद्रवन्त विशां पते
  7 पादाताश चापि शस्त्राणि समुत्सृज्य महारणे
      निरपेक्षा वयधावन्त तेन तेन सम भारत
  8 वार्यमाणाः सम बहुशस तरैगर्तेन सुशर्मणा
      तथान्यैः पार्थिवश्रेष्ठैर न वयतिष्ठन्त संयुगे
  9 तद बलं परद्रुतं दृष्ट्वा पुत्रॊ दुर्यॊधनस तव
      पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम
  10 सर्वॊद्यॊगेन महता धनंजयम उपाद्रवत
     तरिगर्ताधिपतेर अर्थे जीवितस्य विशां पते
 11 स एकः समरे तस्थौ किरन बहुविधाञ शरान
     भरातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः
 12 तथैव पण्डवा राजन सर्वॊद्यॊगेन दंशिताः
     परययुः फल्गुनार्थाय यत्र भीष्मॊ वयवस्थितः
 13 जानन्तॊ ऽपि रणे शौर्यं घॊरं गाण्डीवधन्वनः
     हाहाकारकृतॊत्साहा भीष्मं जग्मुः समन्ततः
 14 ततस तालध्वजः शूरः पाण्डवानाम अनीकिनीम
     छादयाम आस समरे शरैः संनतपर्वभिः
 15 एकीभूतास ततः सर्वे कुरवः पाण्डवैः सह
     अयुध्यन्त महाराज मध्यं पराप्ते दिवाकरे
 16 सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिर आयसैः
     अतिष्ठद आहवे शूरः किरन बाणान सहस्रशः
 17 तथैव दरुपदॊ राजा दरॊणं विद्ध्वा शितैः शरैः
     पुनर विव्याध सप्तत्या सारथिं चास्य सप्तभिः
 18 भीमसेनस तु राजानं बाह्लिकं परपितामहम
     विद्ध्वानदन महानादं शार्दूल इव कानने
 19 आर्जुनिश चित्रसेनेन विद्धॊ बहुभिर आशुगैः
     चित्रसेनं तरिभिर बाणैर विव्याध हृदये भृशम
 20 समागतौ तौ तु रणे महामात्रौ वयरॊचताम
     यथा दिवि महाघॊरौ राजन बुध शनैश्चरौ
 21 तस्याश्वांश चतुरॊ हत्वा सूतं च नवभिः शरैः
     ननाद बलवन नादं सौभद्रः परवीरहा
 22 हताश्वात तु रथात तूर्णम अवप्लुत्य महारथः
     आरुरॊह रथं तूर्णं दुर्मुखस्य विशां पते
 23 दरॊणश च दरुपदं विद्ध्वा शरैः संनतपर्वभिः
     सारथिं चास्य विव्याध तवरमाणः पराक्रमी
 24 पीड्यमानस ततॊ राजा दरुपदॊ वाहिनीमुखे
     अपायाज जवनैर अश्वैः पूर्ववैरम अनुस्मरन
 25 भीमसेनस तु राजानं मुहूराद इव बाह्लिकम
     वयश्व सूत रथं चक्रे सर्वसैन्यस्य पश्यतः
 26 स संभ्रमॊ महाराज संशयं परमं गतः
     अवप्लुत्य ततॊ वाहाद बाह्लिकः पुरुषॊत्तमः
     आरुरॊह रथं तूर्णं लक्ष्मणस्य महारथः
 27 सात्यकिः कृतवर्माणं वारयित्वा महारथः
     शारैर बहुविधै राजन्न आससाद पितामहम
 28 स विद्ध्वा भारतं षष्ट्या निशितैर लॊमवाहिभिः
     ननर्तेव रथॊपस्थे विधुन्वानॊ महद धनुः
 29 तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः
     हेमचित्रां महावेगां नागकन्यॊपमां शुभाम
 30 ताम आपतन्तीं सहसा मृत्युकल्पां सुतेजनाम
     धवंसयाम आस वार्ष्णेयॊ लाघवेन महायशाः
 31 अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा
     नयपतद धरणी पृष्ठे महॊल्केव गतप्रभा
 32 वार्ष्णेयस तु ततॊ राजन सवां शक्तिं घॊरदर्शनाम
     वेगवद गृह्य चिक्षेप पितामह रथं परति
 33 वार्ष्णेय भुजवेगेन परणुन्ना सा महाहवे
     अभिदुद्राव वेगेन कालरात्रिर यथा नरम
 34 ताम आपतन्तीं सहसा दविधा चिच्छेद भारत
     कषुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले
 35 छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः
     आजघानॊरसि करुद्धः परहसञ शत्रुकर्शनः
 36 ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
     परिवव्रू रणे भीष्मं माधवत्राणकारणात
 37 ततः परववृते युद्धं तुमुलं लॊमहर्षणम
     पाण्डवानां कुरूणां च समरे विजयैषिणाम
  1 [s]
      arjunas tu naravyāghra suśarmapramukhān nṛpān
      anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ
  2 suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge
      vāsudevaṃ ca saptatyā pārthaṃ ca navabhiḥ punaḥ
  3 tān nivārya śaraugheṇa śakrasūnur mahārathaḥ
      suśarmaṇo raṇe yodhān prāhiṇod yamasādanam
  4 te vadhyamānāḥ pārthena kāleneva yugakṣaye
      vyadravanta raṇe rājan bhaye jāte mahārathāḥ
  5 utsṛjya turagān ke cid rathān ke cic ca māriṣa
      gajān anye samutsṛjya prādravanta diśo daśa
  6 apare tudyamānās tu vājināra rathā raṇāt
      tvarayā parayā yuktāḥ prādravanta viśāṃ pate
  7 pādātāś cāpi śastrāṇi samutsṛjya mahāraṇe
      nirapekṣā vyadhāvanta tena tena sma bhārata
  8 vāryamāṇāḥ sma bahuśas traigartena suśarmaṇā
      tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge
  9 tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanas tava
      puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam
  10 sarvodyogena mahatā dhanaṃjayam upādravat
     trigartādhipater arthe jīvitasya viśāṃ pate
 11 sa ekaḥ samare tasthau kiran bahuvidhāñ śarān
     bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ
 12 tathaiva paṇḍavā rājan sarvodyogena daṃśitāḥ
     prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ
 13 jānanto 'pi raṇe śauryaṃ ghoraṃ gāṇḍīvadhanvanaḥ
     hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ
 14 tatas tāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm
     chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
 15 ekībhūtās tataḥ sarve kuravaḥ pāṇḍavaiḥ saha
     ayudhyanta mahārāja madhyaṃ prāpte divākare
 16 sātyakiḥ kṛtavarmāṇaṃ viddhvā pañcabhir āyasaiḥ
     atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ
 17 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ
     punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ
 18 bhīmasenas tu rājānaṃ bāhlikaṃ prapitāmaham
     viddhvānadan mahānādaṃ śārdūla iva kānane
 19 ārjuniś citrasenena viddho bahubhir āśugaiḥ
     citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam
 20 samāgatau tau tu raṇe mahāmātrau vyarocatām
     yathā divi mahāghorau rājan budha śanaiścarau
 21 tasyāśvāṃś caturo hatvā sūtaṃ ca navabhiḥ śaraiḥ
     nanāda balavan nādaṃ saubhadraḥ paravīrahā
 22 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
     āruroha rathaṃ tūrṇaṃ durmukhasya viśāṃ pate
 23 droṇaś ca drupadaṃ viddhvā śaraiḥ saṃnataparvabhiḥ
     sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī
 24 pīḍyamānas tato rājā drupado vāhinīmukhe
     apāyāj javanair aśvaiḥ pūrvavairam anusmaran
 25 bhīmasenas tu rājānaṃ muhūrād iva bāhlikam
     vyaśva sūta rathaṃ cakre sarvasainyasya paśyataḥ
 26 sa saṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ
     avaplutya tato vāhād bāhlikaḥ puruṣottamaḥ
     āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ
 27 sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ
     śārair bahuvidhai rājann āsasāda pitāmaham
 28 sa viddhvā bhārataṃ ṣaṣṭyā niśitair lomavāhibhiḥ
     nanarteva rathopasthe vidhunvāno mahad dhanuḥ
 29 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ
     hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām
 30 tām āpatantīṃ sahasā mṛtyukalpāṃ sutejanām
     dhvaṃsayām āsa vārṣṇeyo lāghavena mahāyaśāḥ
 31 anāsādya tu vārṣṇeyaṃ śaktiḥ paramadāruṇā
     nyapatad dharaṇī pṛṣṭhe maholkeva gataprabhā
 32 vārṣṇeyas tu tato rājan svāṃ śaktiṃ ghoradarśanām
     vegavad gṛhya cikṣepa pitāmaha rathaṃ prati
 33 vārṣṇeya bhujavegena praṇunnā sā mahāhave
     abhidudrāva vegena kālarātrir yathā naram
 34 tām āpatantīṃ sahasā dvidhā ciccheda bhārata
     kṣuraprābhyāṃ sutīkṣṇābhyāṃ sānvakīryata bhūtale
 35 chittvā tu śaktiṃ gāṅgeyaḥ sātyakiṃ navabhiḥ śaraiḥ
     ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ
 36 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja
     parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt
 37 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
     pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām


Next: Chapter 101