Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 97

  1 [धृ]
      आर्जुनिं समरे शूरं विनिघ्नन्तं महारथम
      अलम्बुसः कथं युद्धे परत्ययुध्यत संजय
  2 आर्श्यशृङ्गिं कथं चापि सौभद्रः परवीरहा
      तन ममाचक्ष्व तत्त्वेन यथावृत्तं सम संयुगे
  3 धनंजयश च किं चक्रे मम सैन्येषु संजय
      भीमॊ वा बलिनां शरेष्ठॊ राक्षसॊ वा घटॊत्कचः
  4 नकुलः सहदेवॊ वा सात्यकिर वा महारथः
      एतद आचक्ष्व मे सर्वं कुशलॊ हय असि संजय
  5 [स]
      हन्त ते ऽहं परवक्ष्यामि संग्रामं लॊमहर्षणम
      यथाभूद राक्षसेन्द्रस्य सौभद्रस्य च मारिष
  6 अर्जुनश च यथा संख्ये भीमसेनश च पाण्डवः
      नकुलः सहदेवश च रणे चक्रुः पराक्रमम
  7 तथैव तावकाः सर्वे भीष्मद्रॊणपुरॊगमाः
      अद्भुतानि विचित्राणि चक्रुः कर्माण्य अभीतवत
  8 अलम्बुसस तु समरे अभिमन्युं महारथम
      विनद्य सुमहानादं तर्जयित्वा मुहुर मुहुः
      अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत
  9 सौभद्रॊ ऽपि रणे राजन सिंहवद विनदन मुहुः
      आर्श्यशृङ्गिं महेष्वासं पितुर अत्यन्तवैरिणम
  10 ततः समेयतुः संख्ये तवरितौ नरराक्षसौ
     रथाभ्यां रथिनां शरेष्ठौ यथा वै देवदानवौ
     मायावी राक्षसश्रेष्ठॊ दिव्यास्त्रज्ञश च फाल्गुनिः
 11 ततः कार्ष्णिर महाराज निशितैः सायकैस तरिभिः
     आर्श्यशृङ्गिं रणे विद्ध्वा पुनर विव्याध पञ्चभिः
 12 अलम्बुसॊ ऽपि संक्रुद्धः कार्ष्णिं नवभिर आशुगैः
     हृदि विव्याध वेगेन तॊत्त्रैर इव महाद्विपम
 13 अतः शरसहस्रेण कषिप्रकारी निशाचरः
     अर्जुनस्य सुतं संख्ये पीडयाम आस भारत
 14 अभिमन्युस ततः करुद्धॊ नवतिं नतपर्वणाम
     चिक्षेप निशितान बाणान राक्षसस्य महॊरसि
 15 ते तस्य विविशुस तूर्णं कायं निर्भिद्य मर्मणि
     स तैर विभिन्नसर्वाङ्गः शुशुभे राक्षसॊत्तमः
     पुष्पितैः किंशुकै राजन संस्तीर्ण इव पर्वतः
 16 स धारयञ शरान हेमपुङ्खान अपि महाबलः
     विबभौ राक्षसश्रेष्ठः स जवाल इव पर्वतः
 17 ततः करुद्धॊ महाराज आर्श्यशृङ्गिर महाबलः
     महेन्द्रप्रतिमं कार्ष्णिं छादयाम आस पत्रिभिः
 18 तेन ते विशिखा मुक्ता यमदण्डॊपमाः शिताः
     अभिमन्युं विनिर्भिद्य पराविशन धरणीतलम
 19 तथैवार्जुनिनिर्मुक्ताः शराः काञ्चनभूषणाः
     अलम्बुसं विनिर्भिद्य पराविशन्त धरातलम
 20 सौभद्रस तु रणे रक्षः शरैः संनतपर्वभिः
     चक्रे विमुखम आसाद्य मयं शक्र इवाहवे
 21 विमुखं च ततॊ रक्षॊ वध्यमानं रणे ऽरिणा
     परादुश्चक्रे महामायां तामसीं परतापनः
 22 अतस ते तमसा सर्वे हृता हय आसन महीतले
     नाभिमन्युम अपश्यन्त नैव सयान न परान रणे
 23 अभिमन्युश च तद दृष्ट्वा घॊररूपं महत तमः
     परादुश्चक्रे ऽसत्रम अत्युग्रं भास्करं कुरुनन्दनः
 24 ततः परकाशम अभवज जगत सर्वं महीपते
     तां चापि जघ्निवान मायां राक्षसस्य दुरात्मनः
 25 संक्रुद्धश च महावीर्यॊ राक्षसेन्द्रं नरॊत्तमः
     छादयाम आस समरे शरैः संनतपर्वभिः
 26 बह्वीस तथान्या मायाश च परयुक्तास तेन रक्षसा
     सर्वास्त्रविद अमेयात्मा वारयाम आस फाल्गुनिः
 27 हतमायं ततॊ रक्षॊ वध्यमानं च सायकैः
     रथं तत्रैव संत्यज्य पराद्रवन महतॊ भयात
 28 तस्मिन विनिर्जिते तूर्णं कूटयॊधिनि राक्षसे
     आर्जुनिः समरे सैन्यं तावकं संममर्द ह
     मदान्धॊ वन्यनागेन्द्रः स पद्मां पद्मिनीम इव
 29 ततः शांतनवॊ भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम
     महता रथवंशेन सौभद्रं पर्यवारयत
 30 कॊष्ठकी कृत्यतं वीरं धार्तराष्ट्रा महारथाः
     एकं सुबहवॊ युद्धे ततक्षुः सायकैर दृढम
 31 स तेषां रथिनां वीरः पितुस तुल्यपराक्रमः
     सदृशॊ वासुदेवस्य विक्रमेण बलेन च
 32 उभयॊः सदृशं कर्म स पितुर मातुलस्य च
     रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः
 33 ततॊ धनंजयॊ राजन विनिघ्नंस तव सैनिकान
     आससाद रणे भीष्मं पुत्र परेप्सुर अमर्षणः
 34 तथैव समरे राजन पिता देवव्रतस तव
     आससाद रणे पार्थं सवर्भानुर इव भास्करम
 35 ततः सरथनागाश्वाः पुत्रास तव विशां पते
     परिवव्रू रणे भीष्मं जुगुपुश च समन्ततः
 36 तथैव पाण्डवा राजन परिवार्य धनंजयम
     रणाय महते युक्ता दंशिता भरतर्षभ
 37 शादद्वतस ततॊ राजन भीष्मस्य परमुखे सथितम
     अर्जुनं पञ्चविंशत्या सायकानां समाचिनॊत
 38 पत्युद्गम्याथ विव्याध सात्यकिस तं शितैः शरैः
     पाण्डव परियकामार्थं शार्दूल इव कुञ्जरम
 39 गौतमॊ ऽपि तवरायुक्तॊ माधवं नवभिः शरैः
     हृदि विव्याध संक्रुद्धः कङ्कपत्र परिच्छदैः
 40 शैनेयॊ ऽपि ततः करुद्धॊ भृशं विद्धॊ महारथः
     गौतमान्त करं घॊरं समादत्त शिलीमुखम
 41 तम आपतन्तं वेगेन शक्राशनिसमद्युतिम
     दविधा चिच्छेद संक्रुद्धॊ दरौणिः परमकॊपनः
 42 समुत्सृज्याथ शैनेयॊ गौतमं रथिनां वरम
     अभ्यद्रवद रणे दरौणिं राहुः खे शशिनं यथा
 43 तस्य दरॊणसुतश चापं दविधा चिच्छेद भारत
     अथैनं छिन्नधन्वानं ताडयाम आस सायकैः
 44 सॊ ऽनयत कार्मुकम आदाय शत्रुघ्नं भारसाधनम
     दरौणिं षष्ट्या महाराज बाह्वॊर उरसि चार्पयत
 45 स विद्धॊ वयथितश चैव मुहूर्तं कश्मलायुतः
     निषसाद रथॊपस्थे धवजयष्टिम उपाश्रितः
 46 परतिलभ्य ततः संज्ञां दरॊणपुत्रः परतापवान
     वार्ष्णेयं समरे करुद्धॊ नाराचेन समर्दयत
 47 शैनेयं स तु निर्भिद्य पराविशद धरणीतलम
     वसन्त काले बलवान बिलं सर्वशिशुर यथा
 48 ततॊ ऽपरेण भल्लेन माधवस्य धवजॊत्तमम
     चिच्छेद समरे दरौणिः सिंहनादं ननाद च
 49 पुनर चैनं शरैर घॊरैश छादयाम आस भारत
     निदाघान्ते महाराज यथा मेघॊ दिवाकरम
 50 सात्यकिश च महाराज शरजालं निहत्य तत
     दरौणिम अभ्यपतत तूर्णं शरजालैर अनेकधा
 51 तापयाम आस च दरौणिं शैनेयः परवीरहा
     विमुक्तॊ मेघजालेन यथैव तपनस तथा
 52 शराणां च सहस्रेण पुनर एनं समुद्यतम
     सात्यकिश छादयाम आस ननाद च महाबलः
 53 दृष्ट्वा पुत्रं तथा गरस्तं राहुणेव निशाकरम
     अभ्यद्रवत शैनेयं भारद्वाजः परतापवान
 54 विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे
     परीप्सन सवसुतं राजन वार्ष्णेयेनाभितापितम
 55 सात्यकिस तु रणे जित्वा गुरुपुत्रं महारथम
     दरॊणं विव्याध विंशत्या सर्वपारशवैः शरैः
 56 तदन्तरम अमेयात्मा कौन्तेयः शवेतवाहनः
     अभ्यद्रवद रणे करुद्धॊ दरॊणं परति महारथः
 57 ततॊ दरॊणश च पार्थश च समेयातां महामृधे
     यथा बुधश च शुक्रश च महाराज नभस्तले
  1 [dhṛ]
      ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham
      alambusaḥ kathaṃ yuddhe pratyayudhyata saṃjaya
  2 ārśyaśṛṅgiṃ kathaṃ cāpi saubhadraḥ paravīrahā
      tan mamācakṣva tattvena yathāvṛttaṃ sma saṃyuge
  3 dhanaṃjayaś ca kiṃ cakre mama sainyeṣu saṃjaya
      bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ
  4 nakulaḥ sahadevo vā sātyakir vā mahārathaḥ
      etad ācakṣva me sarvaṃ kuśalo hy asi saṃjaya
  5 [s]
      hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam
      yathābhūd rākṣasendrasya saubhadrasya ca māriṣa
  6 arjunaś ca yathā saṃkhye bhīmasenaś ca pāṇḍavaḥ
      nakulaḥ sahadevaś ca raṇe cakruḥ parākramam
  7 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ
      adbhutāni vicitrāṇi cakruḥ karmāṇy abhītavat
  8 alambusas tu samare abhimanyuṃ mahāratham
      vinadya sumahānādaṃ tarjayitvā muhur muhuḥ
      abhidudrāva vegena tiṣṭha tiṣṭheti cābravīt
  9 saubhadro 'pi raṇe rājan siṃhavad vinadan muhuḥ
      ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam
  10 tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau
     rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau
     māyāvī rākṣasaśreṣṭho divyāstrajñaś ca phālguniḥ
 11 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakais tribhiḥ
     ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ
 12 alambuso 'pi saṃkruddhaḥ kārṣṇiṃ navabhir āśugaiḥ
     hṛdi vivyādha vegena tottrair iva mahādvipam
 13 ataḥ śarasahasreṇa kṣiprakārī niśācaraḥ
     arjunasya sutaṃ saṃkhye pīḍayām āsa bhārata
 14 abhimanyus tataḥ kruddho navatiṃ nataparvaṇām
     cikṣepa niśitān bāṇān rākṣasasya mahorasi
 15 te tasya viviśus tūrṇaṃ kāyaṃ nirbhidya marmaṇi
     sa tair vibhinnasarvāṅgaḥ śuśubhe rākṣasottamaḥ
     puṣpitaiḥ kiṃśukai rājan saṃstīrṇa iva parvataḥ
 16 sa dhārayañ śarān hemapuṅkhān api mahābalaḥ
     vibabhau rākṣasaśreṣṭhaḥ sa jvāla iva parvataḥ
 17 tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ
     mahendrapratimaṃ kārṣṇiṃ chādayām āsa patribhiḥ
 18 tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ
     abhimanyuṃ vinirbhidya prāviśan dharaṇītalam
 19 tathaivārjuninirmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
     alambusaṃ vinirbhidya prāviśanta dharātalam
 20 saubhadras tu raṇe rakṣaḥ śaraiḥ saṃnataparvabhiḥ
     cakre vimukham āsādya mayaṃ śakra ivāhave
 21 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā
     prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ
 22 atas te tamasā sarve hṛtā hy āsan mahītale
     nābhimanyum apaśyanta naiva syān na parān raṇe
 23 abhimanyuś ca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ
     prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ
 24 tataḥ prakāśam abhavaj jagat sarvaṃ mahīpate
     tāṃ cāpi jaghnivān māyāṃ rākṣasasya durātmanaḥ
 25 saṃkruddhaś ca mahāvīryo rākṣasendraṃ narottamaḥ
     chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
 26 bahvīs tathānyā māyāś ca prayuktās tena rakṣasā
     sarvāstravid ameyātmā vārayām āsa phālguniḥ
 27 hatamāyaṃ tato rakṣo vadhyamānaṃ ca sāyakaiḥ
     rathaṃ tatraiva saṃtyajya prādravan mahato bhayāt
 28 tasmin vinirjite tūrṇaṃ kūṭayodhini rākṣase
     ārjuniḥ samare sainyaṃ tāvakaṃ saṃmamarda ha
     madāndho vanyanāgendraḥ sa padmāṃ padminīm iva
 29 tataḥ śāṃtanavo bhīṣmaḥ sainyaṃ dṛṣṭvābhividrutam
     mahatā rathavaṃśena saubhadraṃ paryavārayat
 30 koṣṭhakī kṛtyataṃ vīraṃ dhārtarāṣṭrā mahārathāḥ
     ekaṃ subahavo yuddhe tatakṣuḥ sāyakair dṛḍham
 31 sa teṣāṃ rathināṃ vīraḥ pitus tulyaparākramaḥ
     sadṛśo vāsudevasya vikrameṇa balena ca
 32 ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca
     raṇe bahuvidhaṃ cakre sarvaśastrabhṛtāṃ varaḥ
 33 tato dhanaṃjayo rājan vinighnaṃs tava sainikān
     āsasāda raṇe bhīṣmaṃ putra prepsur amarṣaṇaḥ
 34 tathaiva samare rājan pitā devavratas tava
     āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram
 35 tataḥ sarathanāgāśvāḥ putrās tava viśāṃ pate
     parivavrū raṇe bhīṣmaṃ jugupuś ca samantataḥ
 36 tathaiva pāṇḍavā rājan parivārya dhanaṃjayam
     raṇāya mahate yuktā daṃśitā bharatarṣabha
 37 śādadvatas tato rājan bhīṣmasya pramukhe sthitam
     arjunaṃ pañcaviṃśatyā sāyakānāṃ samācinot
 38 patyudgamyātha vivyādha sātyakis taṃ śitaiḥ śaraiḥ
     pāṇḍava priyakāmārthaṃ śārdūla iva kuñjaram
 39 gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ
     hṛdi vivyādha saṃkruddhaḥ kaṅkapatra paricchadaiḥ
 40 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ
     gautamānta karaṃ ghoraṃ samādatta śilīmukham
 41 tam āpatantaṃ vegena śakrāśanisamadyutim
     dvidhā ciccheda saṃkruddho drauṇiḥ paramakopanaḥ
 42 samutsṛjyātha śaineyo gautamaṃ rathināṃ varam
     abhyadravad raṇe drauṇiṃ rāhuḥ khe śaśinaṃ yathā
 43 tasya droṇasutaś cāpaṃ dvidhā ciccheda bhārata
     athainaṃ chinnadhanvānaṃ tāḍayām āsa sāyakaiḥ
 44 so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam
     drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat
 45 sa viddho vyathitaś caiva muhūrtaṃ kaśmalāyutaḥ
     niṣasāda rathopasthe dhvajayaṣṭim upāśritaḥ
 46 pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān
     vārṣṇeyaṃ samare kruddho nārācena samardayat
 47 śaineyaṃ sa tu nirbhidya prāviśad dharaṇītalam
     vasanta kāle balavān bilaṃ sarvaśiśur yathā
 48 tato 'pareṇa bhallena mādhavasya dhvajottamam
     ciccheda samare drauṇiḥ siṃhanādaṃ nanāda ca
 49 punar cainaṃ śarair ghoraiś chādayām āsa bhārata
     nidāghānte mahārāja yathā megho divākaram
 50 sātyakiś ca mahārāja śarajālaṃ nihatya tat
     drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā
 51 tāpayām āsa ca drauṇiṃ śaineyaḥ paravīrahā
     vimukto meghajālena yathaiva tapanas tathā
 52 śarāṇāṃ ca sahasreṇa punar enaṃ samudyatam
     sātyakiś chādayām āsa nanāda ca mahābalaḥ
 53 dṛṣṭvā putraṃ tathā grastaṃ rāhuṇeva niśākaram
     abhyadravata śaineyaṃ bhāradvājaḥ pratāpavān
 54 vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe
     parīpsan svasutaṃ rājan vārṣṇeyenābhitāpitam
 55 sātyakis tu raṇe jitvā guruputraṃ mahāratham
     droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ
 56 tadantaram ameyātmā kaunteyaḥ śvetavāhanaḥ
     abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ
 57 tato droṇaś ca pārthaś ca sameyātāṃ mahāmṛdhe
     yathā budhaś ca śukraś ca mahārāja nabhastale


Next: Chapter 98