Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 90

  1 [स]
      सवसैन्यं निहतं दृष्ट्वा राजा दुर्यॊधनः सवयम
      अभ्यधावत संक्रुद्धॊ भीमसेनम अरिंदमम
  2 परगृह्य सुमहच चापम इन्द्राशनिसमस्वनम
      महता शरवर्षेण पाण्डवं समवाकिरत
  3 अर्धचन्द्रं च संधाय सुतीक्ष्णं लॊमवाहिनम
      भीमसेनस्य चिच्छेद चापं करॊधसमन्वितः
  4 तदन्तरं च संप्रेक्ष्य तवरमाणॊ महारथः
      संदधे निशितं बाणं गिरीणाम अपि दारणम
      तेनॊरसि महाबाहुर भीमसेनम अताडयत
  5 स गाढविद्धॊ वयथितः सृक्किणी परिसंलिहन
      समाललम्बे तेजस्वी धवजं हेमपरिष्कृतम
  6 तथा विमनसं दृष्ट्वा भीमसेनं घटॊत्कचः
      करॊधेनाभिप्रजज्वाल दिधक्षन्न इव पावकः
  7 अभिमन्युमुखाश चैव पाण्डवानां महारथाः
      समभ्यधावन करॊशन्तॊ राजानं जातसंभ्रमाः
  8 संप्रेक्ष्य तान आपततः संक्रुद्धाञ जातसंभ्रमान
      भारद्वाजॊ ऽबरवीद वाक्यं तावकानां महारथान
  9 कषिप्रं गच्छत भद्रं वॊ राजानं परिरक्षत
      संशयं परमं पराप्तं मज्जन्तं वयसनार्णवे
  10 एते करुद्धा महेष्वासाः पाण्डवानां महारथाः
     भीमसेनं पुरस्कृत्य दुर्यॊधनम उपद्रुताः
 11 नानाविधानि शस्त्राणि विसृजन्तॊ जये रताः
     नदन्तॊ भैरवान नादांस तरासयन्तश च भूम इमाम
 12 तद आचार्य वचः शरुत्वा सॊमदत्त पुरॊगमाः
     तावकाः समवर्तन्त पाण्डवानाम अनीकिनीम
 13 कृपॊ भूरि शवराः शल्यॊ दरॊणपुत्रॊ विविंशतिः
     चित्रसेनॊ विकर्णश च सैन्धवॊ ऽथ बृहद्बलः
     आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन
 14 ते विंशतिपदं गत्वा संप्रहारं परचक्रिरे
     पाण्डवा धार्तराष्ट्राश च परस्परजिघांसवः
 15 एवम उक्त्वा महाबाहुर महद विस्फार्य कार्मुकम
     भारद्बाजस ततॊ भीमं षड्विंशत्या समार्पयत
 16 भूयश चैनं महाबाहुः शरैः शीघ्रम अवाकिरत
     पर्वतं वारिधाराभिः शरदीव बलाहकः
 17 तं पत्यविध्यद दशभिर भीमसेनः शिलीमुखैः
     तवरमाणॊ महेष्वासः सव्ये पार्श्वे महाबलः
 18 स गाढविद्धॊ वयथितॊ वयॊवृद्धश च भारत
     परनष्टसंज्ञः सहसा रथॊपस्थ उपाविशत
 19 गुरुं परव्यथितं दृष्ट्वा राजा दुर्यॊधनः सवयम
     दरौणायनिश च संक्रुद्धौ भीमसेनम अभिद्रुतौ
 20 ताव आपतन्तौ संप्रेक्ष्य कालान्तकयमॊपमौ
     भीमसेनॊ महाबाहुर गदाम आदाय स तवरः
 21 अवप्लुत्य रथात तूर्णं तस्थौ गिरिर इवाचलः
     समुद्यम्य गदां गुर्वीं यमदण्डॊपमां रणे
 22 तद उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम
     कौरवॊ दरॊणपुत्रश च सहिताव अभ्यधावताम
 23 ताव आपतन्तौ सहितौ तवरितौ बलिनां वरौ
     अभ्यधावत वेगेन तवरमाणॊ वृकॊदरः
 24 तम आपतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम
     समभ्यधावंस तवरिताः कौरवाणां महारथाः
 25 भारद्वाज मुखाः सर्वे भीमसेनजिघांसया
     नानाविधानि शस्त्राणि भीमस्यॊरस्य अपातयन
     सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः
 26 तं दृष्ट्वा संशयं पराप्तं पीड्यमानं महारथम
     अभिमन्युप्रभृतयः पाण्डवानां महारथाः
     अभ्यधावन परीप्सन्तः पराणांस तयक्त्वा सुदुस्त्यजान
 27 अनूपाधिपतिः शूरॊ भीमस्य दयितः सखा
     नीलॊ नीलाम्बुदप्रख्यः संक्रुद्धॊ दरौणिम अभ्ययात
     सपर्धते हि महेष्वासॊ नित्यं दरॊणसुतेन यः
 28 स विस्फार्य महच चापं दरौणिं विव्याध पत्रिणा
     यथा शक्रॊ महाराज पुरा विव्याध दानवम
 29 विप्रचित्तिं दुराधर्षं देवतानां भयं ककम
     येन लॊकत्रयं करॊधात तरासितं सवेन तेजसा
 30 तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा
     संजातरुधिरॊत्पीडॊ दरौणिः करॊधसमन्वितः
 31 स विस्फार्य धनुश चित्रम इन्द्राशनिसमस्वनम
     दध्रे नीलविनाशाय मतिं मतिमतां वरः
 32 ततः संधाय विमलान भल्लान कर्मारपायितान
     जघान चतुरॊ वाहान पातयाम आस च धवजम
 33 सप्तमेन च भल्लेन नीलं विव्याध वक्षसि
     स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
 34 मॊहितं वीक्ष्य राजानं नीलम अभ्रचयॊपमम
     घटॊत्कचॊ ऽपि संक्रुद्धॊ भरातृभिः परिवारितः
 35 अभिदुद्राव वेगेन दरौणिम आहवशॊभिनम
     तथेतरे अभ्यधावन राक्षसॊ युद्धदुर्मदाः
 36 तम आपतन्तं संप्रेक्ष्य राक्षसं घॊरदर्शनम
     अभ्यधावत तेजस्वी भारद्वाजात्मजस तवरन
 37 निजघान च संक्रुद्धॊ राक्षसान भीमदर्शनान
     यॊ ऽभवन्न अग्रतः करुद्धा राक्षसस्य पुरःसराः
 38 विमुखांश चैव तान दृष्ट्वा दरौणिचापच्युतैः शरैः
     अक्रुध्यत महाकायॊ भैमसेनिर घटॊत्कचः
 39 परादुश्चक्रे महामायां घॊररूपां सुदारुणाम
     मॊहयन समरे दरौणिं मायावी राक्षसाधिपः
 40 ततस ते तावकाः सर्वे मायया विमुखीकृताः
     अन्यॊन्यं समपश्यन्त निकृत्तान मेदिनी तले
     विचेष्टमानान कृपणाञ शॊणितेन समुक्षितान
 41 दरॊणं दुर्यॊधनं शल्यम अश्वत्थामानम एव च
     परायशश च महेष्वासा ये परधानाश च कौरवाः
 42 विध्वस्ता रथिनः सर्वे गजाश च विनिपातिताः
     हयाश च सहयारॊहा विनिकृत्ताः सहस्रशः
 43 तद दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं परति
     मम पराक्रॊशतॊ राजंस तथा देवव्रतस्य च
 44 युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे
     घटॊत्कच परयुक्तेति नातिष्ठन्त विमॊहिताः
     नैव ते शरद्दधुर भीता वदतॊर आवयॊर वचः
 45 तांश च परद्रवतॊ दृष्ट्वा जयं पराप्तांश च पाण्डवाः
     घटॊत्कचेन सहिताः सिंहनादान परचक्रिरे
     शङ्खदुन्दुभिघॊषाश च समन्तात सस्वनुर भृशम
 46 एवं तव बलं सर्वं हैडिम्बेन दुरात्मना
     सूर्यास्तमय वेलायां परभग्नं विद्रुतं दिशः
  1 [s]
      svasainyaṃ nihataṃ dṛṣṭvā rājā duryodhanaḥ svayam
      abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
  2 pragṛhya sumahac cāpam indrāśanisamasvanam
      mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat
  3 ardhacandraṃ ca saṃdhāya sutīkṣṇaṃ lomavāhinam
      bhīmasenasya ciccheda cāpaṃ krodhasamanvitaḥ
  4 tadantaraṃ ca saṃprekṣya tvaramāṇo mahārathaḥ
      saṃdadhe niśitaṃ bāṇaṃ girīṇām api dāraṇam
      tenorasi mahābāhur bhīmasenam atāḍayat
  5 sa gāḍhaviddho vyathitaḥ sṛkkiṇī parisaṃlihan
      samālalambe tejasvī dhvajaṃ hemapariṣkṛtam
  6 tathā vimanasaṃ dṛṣṭvā bhīmasenaṃ ghaṭotkacaḥ
      krodhenābhiprajajvāla didhakṣann iva pāvakaḥ
  7 abhimanyumukhāś caiva pāṇḍavānāṃ mahārathāḥ
      samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ
  8 saṃprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān
      bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān
  9 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata
      saṃśayaṃ paramaṃ prāptaṃ majjantaṃ vyasanārṇave
  10 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
     bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ
 11 nānāvidhāni śastrāṇi visṛjanto jaye ratāḥ
     nadanto bhairavān nādāṃs trāsayantaś ca bhūm imām
 12 tad ācārya vacaḥ śrutvā somadatta purogamāḥ
     tāvakāḥ samavartanta pāṇḍavānām anīkinīm
 13 kṛpo bhūri śvarāḥ śalyo droṇaputro viviṃśatiḥ
     citraseno vikarṇaś ca saindhavo 'tha bṛhadbalaḥ
     āvantyau ca maheṣvāsau kauravaṃ paryavārayan
 14 te viṃśatipadaṃ gatvā saṃprahāraṃ pracakrire
     pāṇḍavā dhārtarāṣṭrāś ca parasparajighāṃsavaḥ
 15 evam uktvā mahābāhur mahad visphārya kārmukam
     bhāradbājas tato bhīmaṃ ṣaḍviṃśatyā samārpayat
 16 bhūyaś cainaṃ mahābāhuḥ śaraiḥ śīghram avākirat
     parvataṃ vāridhārābhiḥ śaradīva balāhakaḥ
 17 taṃ patyavidhyad daśabhir bhīmasenaḥ śilīmukhaiḥ
     tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ
 18 sa gāḍhaviddho vyathito vayovṛddhaś ca bhārata
     pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat
 19 guruṃ pravyathitaṃ dṛṣṭvā rājā duryodhanaḥ svayam
     drauṇāyaniś ca saṃkruddhau bhīmasenam abhidrutau
 20 tāv āpatantau saṃprekṣya kālāntakayamopamau
     bhīmaseno mahābāhur gadām ādāya sa tvaraḥ
 21 avaplutya rathāt tūrṇaṃ tasthau girir ivācalaḥ
     samudyamya gadāṃ gurvīṃ yamadaṇḍopamāṃ raṇe
 22 tad udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
     kauravo droṇaputraś ca sahitāv abhyadhāvatām
 23 tāv āpatantau sahitau tvaritau balināṃ varau
     abhyadhāvata vegena tvaramāṇo vṛkodaraḥ
 24 tam āpatantaṃ saṃprekṣya saṃkruddhaṃ bhīmadarśanam
     samabhyadhāvaṃs tvaritāḥ kauravāṇāṃ mahārathāḥ
 25 bhāradvāja mukhāḥ sarve bhīmasenajighāṃsayā
     nānāvidhāni śastrāṇi bhīmasyorasy apātayan
     sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ
 26 taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham
     abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ
     abhyadhāvan parīpsantaḥ prāṇāṃs tyaktvā sudustyajān
 27 anūpādhipatiḥ śūro bhīmasya dayitaḥ sakhā
     nīlo nīlāmbudaprakhyaḥ saṃkruddho drauṇim abhyayāt
     spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ
 28 sa visphārya mahac cāpaṃ drauṇiṃ vivyādha patriṇā
     yathā śakro mahārāja purā vivyādha dānavam
 29 vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃ kakam
     yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā
 30 tathā nīlena nirbhinnaḥ sumukhena patatriṇā
     saṃjātarudhirotpīḍo drauṇiḥ krodhasamanvitaḥ
 31 sa visphārya dhanuś citram indrāśanisamasvanam
     dadhre nīlavināśāya matiṃ matimatāṃ varaḥ
 32 tataḥ saṃdhāya vimalān bhallān karmārapāyitān
     jaghāna caturo vāhān pātayām āsa ca dhvajam
 33 saptamena ca bhallena nīlaṃ vivyādha vakṣasi
     sa gāḍhaviddho vyathito rathopastha upāviśat
 34 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam
     ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ
 35 abhidudrāva vegena drauṇim āhavaśobhinam
     tathetare abhyadhāvan rākṣaso yuddhadurmadāḥ
 36 tam āpatantaṃ saṃprekṣya rākṣasaṃ ghoradarśanam
     abhyadhāvata tejasvī bhāradvājātmajas tvaran
 37 nijaghāna ca saṃkruddho rākṣasān bhīmadarśanān
     yo 'bhavann agrataḥ kruddhā rākṣasasya puraḥsarāḥ
 38 vimukhāṃś caiva tān dṛṣṭvā drauṇicāpacyutaiḥ śaraiḥ
     akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ
 39 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām
     mohayan samare drauṇiṃ māyāvī rākṣasādhipaḥ
 40 tatas te tāvakāḥ sarve māyayā vimukhīkṛtāḥ
     anyonyaṃ samapaśyanta nikṛttān medinī tale
     viceṣṭamānān kṛpaṇāñ śoṇitena samukṣitān
 41 droṇaṃ duryodhanaṃ śalyam aśvatthāmānam eva ca
     prāyaśaś ca maheṣvāsā ye pradhānāś ca kauravāḥ
 42 vidhvastā rathinaḥ sarve gajāś ca vinipātitāḥ
     hayāś ca sahayārohā vinikṛttāḥ sahasraśaḥ
 43 tad dṛṣṭvā tāvakaṃ sainyaṃ vidrutaṃ śibiraṃ prati
     mama prākrośato rājaṃs tathā devavratasya ca
 44 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe
     ghaṭotkaca prayukteti nātiṣṭhanta vimohitāḥ
     naiva te śraddadhur bhītā vadator āvayor vacaḥ
 45 tāṃś ca pradravato dṛṣṭvā jayaṃ prāptāṃś ca pāṇḍavāḥ
     ghaṭotkacena sahitāḥ siṃhanādān pracakrire
     śaṅkhadundubhighoṣāś ca samantāt sasvanur bhṛśam
 46 evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā
     sūryāstamaya velāyāṃ prabhagnaṃ vidrutaṃ diśaḥ


Next: Chapter 91