Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 85

  1 [धृ]
      दृष्ट्वा मम हतान पुत्रान बहून एकेन संशय
      भीष्मॊ दरॊणः कृपश चैव किम अकुर्वत संयुगे
  2 अहन्य अहनि मे पुत्राः कषयं गच्छन्ति संजय
      मन्ये ऽहं सर्वथा सूत दैवेनौपहता भृशम
  3 यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्य उत
      यत्र भीष्मस्य दरॊणस्य कृपस्य च महात्मनः
  4 सौमदत्तेश च वीरस्य भगदत्तस्य चॊभयॊः
      अश्वत्थाम्नस तथा तात शूराणां सुमहात्मनाम
  5 अन्येषां चैव वीराणां मध्यगास तनया मम
      यद अहन्यन्त संग्रामे किम अन्यद भागधेयतः
  6 न हि दुर्यॊधनॊ मन्दः पुरा परॊक्तम अबुध्यत
      वार्यमाणॊ मया तात भीष्मेण विदुरेण च
  7 गान्धार्या चैव दुर्मेधाः सततं हितकाम्यया
      नावबुध्यत पुरा मॊहात तस्य पराप्तम इदं फलम
  8 यद भीमसेनः समरे पुत्रान मम विचेतसः
      अहन्य अहनि संक्रुद्धॊ नयते यमसादनम
  9 [स]
      इदं तत समनुप्राप्तं कषत्तुर वचनम उत्तमम
      न बुद्धवान असि विभॊ परॊच्यमानं हितं तदा
  10 निवारय सुतान दयूतात पाण्डवान मा दरुहेति च
     सुहृदां हितकामानां बरुवतां तत तद एव च
 11 न शुश्रूषसि यद वाक्यं मर्त्यः पथ्यम इवौषधम
     तद एव तवाम अनुप्राप्तं वचनं साधु भाषितम
 12 विदुर दरॊण भीष्माणां तथान्येषां हितैषिणाम
     अकृत्वा वचनं पथ्यं कषयं गच्छन्ति कौरवाः
 13 तद एतत समतिक्रान्तं पूर्वम एव विशां पते
     तस्मान मे शृणु तत्त्वेन यथा युद्धम अवर्तत
 14 मध्याह्ने सुमहारौद्रः संग्रामः समपद्यत
     लॊकक्षयकरॊ राजंस तन मे निगदतः शृणु
 15 ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात
     संरब्धान्य अभ्यधावन्त भीष्मम एव जिघांसया
 16 धृष्टद्युम्नः शिखण्डी च सात्यकिश च महारथः
     युक्तानीका महाराज भीष्मम एव समभ्ययुः
 17 अर्जुनॊ दरौपदेयाश च चेकितानश च संयुगे
     दरुयॊधन समादिष्टान राज्ञः सर्वान समभ्ययुः
 18 अभिमन्युस तथा वीरॊ हैडिम्बश च महारथः
     भीमसेनश च संक्रुद्धस ते ऽभयधावन्त कौरवान
 19 तरिधा भूतैर अवध्यन्त पाण्डवैः कौरवा युधि
     तथैव कौरवे राजन्न अवध्यन्त परे रणे
 20 दरॊणस तु रथिनां शरेष्ठः सॊमकान सृञ्जयैः सह
     अभ्यद्रवत संक्रुद्धः परेषयिष्यन यमक्षयम
 21 तत्राक्रन्दॊ महान आसीत सृञ्जयानां महात्मनाम
     वध्यतां समरे राजन भारद्वाजेन धन्विना
 22 दरॊणेन निहतास तत्र कषत्रिया बहवॊ रणे
     विवेष्टन्तः सम दृश्यन्ते वयाधिक्लिष्टा नरा इव
 23 कूजतां करन्दतां चैव सतनतां चैव संयुगे
     अनिशं शरूयते शब्दः कषुत कृशानां नृणाम इव
 24 तथैव कौरवेयाणां भीमसेनॊ महाबलः
     चकार कदनं घॊरं करुद्धः काल इवापरः
 25 वध्यतां तत्र सैन्यानाम अन्यॊन्येन महारणे
     परावर्तत नदी घॊरा रुधिरौघप्रवाहिनी
 26 स संग्रामॊ महाराज घॊररूपॊ ऽभवन महान
     कुरूणां पाण्डवानां च यम राष्ट्रविवर्धनः
 27 ततॊ भीमॊ रणे करुद्धॊ रभसश च विशेषतः
     गजानीकं समासाद्य परेषयाम आस मृत्यवे
 28 तत्र भारत भीमेन नाराचाभिहता गजाः
     पेतुः सेदुश च नेदुश च दिशश च परिबभ्रमुः
 29 छिन्नहस्ता महानागाश छिन्नपादाश च मारिष
     करौञ्चवद वयनदन भीताः पृथिवीम अधिशिश्यिरे
 30 नकुलः सहदेवश च हयानीकम अभिद्रुतौ
     ते हयाः काञ्चनापीडा रुक्मभाण्ड परिच्छदाः
     वध्यमाना वयदृश्यन्त शतशॊ ऽथ सहस्रशः
 31 पतद्भिश च हयै राजन समास्तीर्यत मेदिनी
     निर्जिह्वैर्श च शवसद्भिश च कूजद्भिश च गतासुभिः
     हयैर बभौ नरश्रेष्ठ नानारूपधरैर धरा
 32 अर्जुनेन हतैः संख्ये तथा भारत वाजिभिः
     परबभौ वसुधा घॊरा तत्र तत्र विशां पते
 33 रथैर भग्नैर धवजैश छिन्नैश छत्रैश च सुमहाप्रभैः
     हारैर निष्कैः स केयूरैः शिरॊभिश च सकुण्डलैः
 34 उष्णीषैर अपविद्धैश च पताकाभिश च सर्वषः
     अनुकर्षैः शुभौ राजन यॊक्त्रैश चव्यसुरश्मिभिह
     संछन्ना वसुधा भाति वसन्ते कुसुमैर इव
 35 एवम एष कषयॊ वृत्तः पाण्डूनाम अपि भारत
     करुद्धे शांतनवे भीष्मे दरॊणे च रथसत्तमे
 36 अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि
     तथेतरेषु करुद्धेषु तावकानाम अपि कषयः
  1 [dhṛ]
      dṛṣṭvā mama hatān putrān bahūn ekena saṃśaya
      bhīṣmo droṇaḥ kṛpaś caiva kim akurvata saṃyuge
  2 ahany ahani me putrāḥ kṣayaṃ gacchanti saṃjaya
      manye 'haṃ sarvathā sūta daivenaupahatā bhṛśam
  3 yatra me tanayāḥ sarve jīyante na jayanty uta
      yatra bhīṣmasya droṇasya kṛpasya ca mahātmanaḥ
  4 saumadatteś ca vīrasya bhagadattasya cobhayoḥ
      aśvatthāmnas tathā tāta śūrāṇāṃ sumahātmanām
  5 anyeṣāṃ caiva vīrāṇāṃ madhyagās tanayā mama
      yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ
  6 na hi duryodhano mandaḥ purā proktam abudhyata
      vāryamāṇo mayā tāta bhīṣmeṇa vidureṇa ca
  7 gāndhāryā caiva durmedhāḥ satataṃ hitakāmyayā
      nāvabudhyat purā mohāt tasya prāptam idaṃ phalam
  8 yad bhīmasenaḥ samare putrān mama vicetasaḥ
      ahany ahani saṃkruddho nayate yamasādanam
  9 [s]
      idaṃ tat samanuprāptaṃ kṣattur vacanam uttamam
      na buddhavān asi vibho procyamānaṃ hitaṃ tadā
  10 nivāraya sutān dyūtāt pāṇḍavān mā druheti ca
     suhṛdāṃ hitakāmānāṃ bruvatāṃ tat tad eva ca
 11 na śuśrūṣasi yad vākyaṃ martyaḥ pathyam ivauṣadham
     tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam
 12 vidura droṇa bhīṣmāṇāṃ tathānyeṣāṃ hitaiṣiṇām
     akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ
 13 tad etat samatikrāntaṃ pūrvam eva viśāṃ pate
     tasmān me śṛṇu tattvena yathā yuddham avartata
 14 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata
     lokakṣayakaro rājaṃs tan me nigadataḥ śṛṇu
 15 tataḥ sarvāṇi sainyāni dharmaputrasya śāsanāt
     saṃrabdhāny abhyadhāvanta bhīṣmam eva jighāṃsayā
 16 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ
     yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ
 17 arjuno draupadeyāś ca cekitānaś ca saṃyuge
     druyodhana samādiṣṭān rājñaḥ sarvān samabhyayuḥ
 18 abhimanyus tathā vīro haiḍimbaś ca mahārathaḥ
     bhīmasenaś ca saṃkruddhas te 'bhyadhāvanta kauravān
 19 tridhā bhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi
     tathaiva kaurave rājann avadhyanta pare raṇe
 20 droṇas tu rathināṃ śreṣṭhaḥ somakān sṛñjayaiḥ saha
     abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam
 21 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām
     vadhyatāṃ samare rājan bhāradvājena dhanvinā
 22 droṇena nihatās tatra kṣatriyā bahavo raṇe
     viveṣṭantaḥ sma dṛśyante vyādhikliṣṭā narā iva
 23 kūjatāṃ krandatāṃ caiva stanatāṃ caiva saṃyuge
     aniśaṃ śrūyate śabdaḥ kṣut kṛśānāṃ nṛṇām iva
 24 tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ
     cakāra kadanaṃ ghoraṃ kruddhaḥ kāla ivāparaḥ
 25 vadhyatāṃ tatra sainyānām anyonyena mahāraṇe
     prāvartata nadī ghorā rudhiraughapravāhinī
 26 sa saṃgrāmo mahārāja ghorarūpo 'bhavan mahān
     kurūṇāṃ pāṇḍavānāṃ ca yama rāṣṭravivardhanaḥ
 27 tato bhīmo raṇe kruddho rabhasaś ca viśeṣataḥ
     gajānīkaṃ samāsādya preṣayām āsa mṛtyave
 28 tatra bhārata bhīmena nārācābhihatā gajāḥ
     petuḥ seduś ca neduś ca diśaś ca paribabhramuḥ
 29 chinnahastā mahānāgāś chinnapādāś ca māriṣa
     krauñcavad vyanadan bhītāḥ pṛthivīm adhiśiśyire
 30 nakulaḥ sahadevaś ca hayānīkam abhidrutau
     te hayāḥ kāñcanāpīḍā rukmabhāṇḍa paricchadāḥ
     vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ
 31 patadbhiś ca hayai rājan samāstīryata medinī
     nirjihvairś ca śvasadbhiś ca kūjadbhiś ca gatāsubhiḥ
     hayair babhau naraśreṣṭha nānārūpadharair dharā
 32 arjunena hataiḥ saṃkhye tathā bhārata vājibhiḥ
     prababhau vasudhā ghorā tatra tatra viśāṃ pate
 33 rathair bhagnair dhvajaiś chinnaiś chatraiś ca sumahāprabhaiḥ
     hārair niṣkaiḥ sa keyūraiḥ śirobhiś ca sakuṇḍalaiḥ
 34 uṣṇīṣair apaviddhaiś ca patākābhiś ca sarvaṣaḥ
     anukarṣaiḥ śubhau rājan yoktraiś cavyasuraśmibhih
     saṃchannā vasudhā bhāti vasante kusumair iva
 35 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata
     kruddhe śāṃtanave bhīṣme droṇe ca rathasattame
 36 aśvatthāmni kṛpe caiva tathaiva kṛtavarmaṇi
     tathetareṣu kruddheṣu tāvakānām api kṣayaḥ


Next: Chapter 86