Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 78

  1 संजय उवाच
      तथा परवृत्ते संग्रामे निवृत्ते च सुशर्मणि
      परभग्नेषु च वीरेषु पाण्डवेन महात्मना
  2 कषुभ्यमाणे बले तूर्णं सागरप्रतिमे तव
      परत्युद्याते च गाङ्गेये तवरितं विजयं परति
  3 दृष्ट्वा दुर्यॊधनॊ राजन रणे पार्थस्य विक्रमम
      तवरमाणः समभ्येत्य सर्वांस तान अब्रवीन नृपान
  4 तेषां च परमुखे शूरं सुशर्माणं महाबलम
      मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन वचः
  5 एष भीष्मः शांतनवॊ यॊद्धुकामॊ धनंजयम
      सर्वात्मना कुरुश्रेष्ठस तयक्त्वा जीवितम आत्मनः
  6 तं परयान्तं परानीकं सर्वसैन्येन भारतम
      संयत्ताः समरे सर्वे पालयध्वं पितामहम
  7 बाढम इत्य एवम उक्त्वा तु तान्य अनीकानि सर्वशः
      नरेन्द्राणां महाराज समाजग्मुः पितामहम
  8 ततः परयातः सहसा भीष्मः शांतनवॊ ऽरजुनम
      रणे भारतम आयान्तम आससाद महाबलम
  9 महाश्वेताश्वयुक्तेन भीम वानरकेतुना
      महता मेघनादेन रथेनाति विराजत
  10 समरे सर्वसैन्यानाम उपयातं धनंजयम
     अभवत तुमुलॊ नादॊ भयाद दृष्ट्वा किरीटिनम
 11 अभीशु हस्तं कृष्णं च दृष्ट्वादित्यम इवापरम
     मध्यंदिन गतं संख्ये न शेकुः परतिवीक्षितुम
 12 तथा शांतनवं भीष्मं शवेताश्वं शवेतकार्मुकम
     न शेकुः पाण्डवा दरष्टुं शवेतग्रहम इवॊदितम
 13 स सर्वतः परिवृतस तरिगर्तैः सुमहात्मभिः
     भरातृभिस तव पुत्रैश च तथान्यैश च महारथैः
 14 भारद्वाजस तु समरे मत्स्यं विव्याध पत्रिणा
     धवजं चास्य शरेणाजौ धनुश चैकेन चिच्छिदे
 15 तद अपास्य धनुश छिन्नं विराटॊ वाहिनीपतिः
     अन्यद आदत्त वेगेन धनुर भारसहं दृढम
     शरांश चाशीविषाकाराञ जवलितान पन्नगान इव
 16 दरॊणं तरिभिः परविव्याध चतुर्भिश चास्य वाजिनः
     धवजम एकेन विव्याध सारथिं चास्य पञ्चभिः
     धनुर एकेषुणाविध्यत तत्राक्रुध्यद दविजर्षभः
 17 तस्य दरॊणॊ ऽवधीद अश्वाञ शरैः संनतपर्वभिः
     अष्टाभिर भरतश्रेष्ठ सूतम एकेन पत्रिणा
 18 स हताश्वाद अवप्लुत्य सयन्दनाद धतसारथिः
     आरुरॊह रथं तूर्णं शङ्खस्य रथिनां वरः
 19 ततस तु तौ पिता पुत्रौ भारद्वाजं रथे सथितौ
     महता शरवर्षेण वारयाम आसतुर बलात
 20 भारद्वाजस ततः करुद्धः शरम आशीविषॊपमम
     चिक्षेप समरे तूर्णं शङ्खं परति जनेश्वर
 21 स तस्य हृदयं भित्त्वा पीत्वा शॊणितम आहवे
     जगाम धरणिं बाणॊ लॊहितार्द्रीकृतच्छविः
 22 स पपात रथात तूर्णं भारद्वाजशराहतः
     धनुस तयक्त्वा शरांश चैव पितुर एव समीपतः
 23 हतं सवम आत्मजं दृष्ट्वा विराटः पराद्रवद भयात
     उत्सृज्य समरे दरॊणं वयात्ताननम इवान्तकम
 24 भारद्वाजस ततस तूर्णं पाण्डवानां महाचमूम
     दारयाम आस समरे शतशॊ ऽथ सहस्रशः
 25 शिखण्ड्य अपि महाराज दरौणिम आसाद्य संयुगे
     आजघान भरुवॊर मध्ये नाराचैस तरिभिर आशुगैः
 26 स बभौ नरशार्दूलॊ ललाटे संस्थितैस तरिभिः
     शिखरैः काञ्चनमयैर मेरुस तरिभिर इवॊच्छ्रितैः
 27 अश्वत्थामा ततः करुद्धॊ निमेषार्धाच छिखण्डिनः
     सूतं धवजम अथॊ राजंस तुरगान आयुधं तथा
     शरैर बहुभिर उद्दिश्य पातयाम आस संयुगे
 28 स हताश्वाद अवप्लुत्य रथाद वै रथिनां वरः
     खड्गम आदाय निशितं विमलं च शरावरम
     शयेनवद वयचरत करुद्धः शिखण्डी शत्रुतापनः
 29 स खड्गस्य महाराज चरतस तस्य संयुगे
     नान्तरं ददृशे दरौणिस तद अद्भुतम इवाभवत
 30 ततः शरसहस्राणि बहूनि भरतर्षभ
     परेषयाम आस समरे दरौणिः परमकॊपनः
 31 ताम आपतन्तीं समरे शरवृष्टिं सुदारुणाम
     असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः
 32 ततॊ ऽसय विमलं दरौणिः शतचन्द्रं मनॊरमम
     चर्माच्छिनद असिं चास्य खण्डयाम आस संयुगे
     शितैः सुबहुशॊ राजंस तं च विव्याध पत्रिभिः
 33 शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः
     आविध्य वयसृजत तूर्णं जवलन्तम इव पन्नगम
 34 तम आपतन्तं सहसा कालानलसमप्रभम
     चिच्छेद समरे दरौणिर दर्शयन पाणिलाघवम
     शिखण्डिनं च विव्याध शरैर बहुभिर आयसैः
 35 शिखण्डी तु भृशं राजंस ताड्यमानः शितैः शरैः
     आरुरॊह रथं तूर्णं माधवस्य महात्मनः
 36 सात्यकिस तु ततः करुद्धॊ राक्षसं करूरम आहवे
     अलम्बुसं शरैर घॊरैर विव्याध बलिनां बली
 37 राक्षसेन्द्रस ततस तस्य धनुश चिच्छेद भारत
     अर्धचन्द्रेण समरे तं च विव्याध सायकैः
     मायां च राक्षसीं कृत्वा शरवर्षैर अवाकिरत
 38 तत्राद्भुतम अपश्याम शैनेयस्य पराक्रमम
     नासंभ्रमद यत समरे वध्यमानः शितैः शरैः
 39 ऐन्द्रम अस्त्रं च वार्ष्णेयॊ यॊजयाम आस भारत
     विजयाद यद अनुप्राप्तं माधवेन यशस्विना
 40 तद अस्त्रं भस्मसात कृत्वा मायां तां राक्षसीं तदा
     अलम्बुसं शरैर घॊरैर अभ्याकिरत सर्वशः
     पर्वतं वारिधाराभिः परावृषीव बलाहकः
 41 तत तथा पीडितं तेन माधवेन महात्मना
     परदुद्राव भयाद रक्षॊ हित्वा सात्यकिम आहवे
 42 तम अजेयं राक्षसेन्द्रं संख्ये मघवता अपि
     शैनेयः पराणदज जित्वा यॊधानां तव पश्यताम
 43 नयहनत तावकांश चापि सात्यकिः सत्यविक्रमः
     निशितैर बहुभिर बाणैस ते ऽदरवन्त भयार्दिताः
 44 एतस्मिन्न एव काले तु दरुपदस्यात्मजॊ बली
     धृष्टद्युम्नॊ महाराज तव पुत्रं जनेश्वरम
     छादयाम आस समरे शरैः संनतपर्वभिः
 45 संछाद्यमानॊ विशिखैर धृष्टद्युम्नेन भारत
     विव्यथे न च राजेन्द्र तव पुत्रॊ जनेश्वरः
 46 धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः
     षष्ट्या च तरिंशता चैव तद अद्भुतम इवाभवत
 47 तस्य सेनापतिः करुद्धॊ धनुश चिच्छेद मारिष
     हयांश च चतुरः शीघ्रं निजघान महारथः
     शरैश चैनं सुनिशितैः कषिप्रं विव्याध सप्तभिः
 48 स हताश्वान महाबाहुर अवप्लुत्य रथाद बली
     पदातिर असिम उद्यम्य पराद्रवत पार्षतं परति
 49 शकुनिस तं समभ्येत्य राजगृद्धी महाबलः
     राजानं सर्वलॊकस्य रथम आरॊपयत सवकम
 50 ततॊ नृपं पराजित्य पार्षतः परवीरहा
     नयहनत तावकं सैन्यं वज्रपाणिर इवासुरम
 51 कृतवर्मा रणे भीमं शरैर आर्च्छन महारथम
     परच्छादयाम आस च तं महामेघॊ रविं यथा
 52 ततः परहस्य समरे भीमसेनः परंतपः
     परेषयाम आस संक्रुद्धः सायकान कृतवर्मणे
 53 तैर अर्द्यमानॊ ऽतिरथः सात्वतः शस्त्रकॊविदः
     नाकम्पत महाराज भीमं चार्छच छितैः शरैः
 54 तस्याश्वांश चतुरॊ हत्वा भीमसेनॊ महाबलः
     सारथिं पातयाम आस धवजं च सुपरिष्कृतम
 55 शरैर बहुविधैश चैनम आचिनॊत परवीहरा
     शकलीकृतसर्वाङ्गः शवाविद्वत समदृश्यत
 56 हताश्वात तु रथात तूर्णं वृषकस्य रथं ययौ
     सयालस्य ते महाराज तव पुत्रस्य पश्यतः
 57 भीमसेनॊ ऽपि संक्रुद्धस तव सैन्यम उपाद्रवत
     निजघान च संक्रुद्धॊ दण्डपाणिर इवान्तकः
  1 saṃjaya uvāca
      tathā pravṛtte saṃgrāme nivṛtte ca suśarmaṇi
      prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā
  2 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava
      pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati
  3 dṛṣṭvā duryodhano rājan raṇe pārthasya vikramam
      tvaramāṇaḥ samabhyetya sarvāṃs tān abravīn nṛpān
  4 teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam
      madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ
  5 eṣa bhīṣmaḥ śāṃtanavo yoddhukāmo dhanaṃjayam
      sarvātmanā kuruśreṣṭhas tyaktvā jīvitam ātmanaḥ
  6 taṃ prayāntaṃ parānīkaṃ sarvasainyena bhāratam
      saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham
  7 bāḍham ity evam uktvā tu tāny anīkāni sarvaśaḥ
      narendrāṇāṃ mahārāja samājagmuḥ pitāmaham
  8 tataḥ prayātaḥ sahasā bhīṣmaḥ śāṃtanavo 'rjunam
      raṇe bhāratam āyāntam āsasāda mahābalam
  9 mahāśvetāśvayuktena bhīma vānaraketunā
      mahatā meghanādena rathenāti virājata
  10 samare sarvasainyānām upayātaṃ dhanaṃjayam
     abhavat tumulo nādo bhayād dṛṣṭvā kirīṭinam
 11 abhīśu hastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam
     madhyaṃdina gataṃ saṃkhye na śekuḥ prativīkṣitum
 12 tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam
     na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam
 13 sa sarvataḥ parivṛtas trigartaiḥ sumahātmabhiḥ
     bhrātṛbhis tava putraiś ca tathānyaiś ca mahārathaiḥ
 14 bhāradvājas tu samare matsyaṃ vivyādha patriṇā
     dhvajaṃ cāsya śareṇājau dhanuś caikena cicchide
 15 tad apāsya dhanuś chinnaṃ virāṭo vāhinīpatiḥ
     anyad ādatta vegena dhanur bhārasahaṃ dṛḍham
     śarāṃś cāśīviṣākārāñ jvalitān pannagān iva
 16 droṇaṃ tribhiḥ pravivyādha caturbhiś cāsya vājinaḥ
     dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ
     dhanur ekeṣuṇāvidhyat tatrākrudhyad dvijarṣabhaḥ
 17 tasya droṇo 'vadhīd aśvāñ śaraiḥ saṃnataparvabhiḥ
     aṣṭābhir bharataśreṣṭha sūtam ekena patriṇā
 18 sa hatāśvād avaplutya syandanād dhatasārathiḥ
     āruroha rathaṃ tūrṇaṃ śaṅkhasya rathināṃ varaḥ
 19 tatas tu tau pitā putrau bhāradvājaṃ rathe sthitau
     mahatā śaravarṣeṇa vārayām āsatur balāt
 20 bhāradvājas tataḥ kruddhaḥ śaram āśīviṣopamam
     cikṣepa samare tūrṇaṃ śaṅkhaṃ prati janeśvara
 21 sa tasya hṛdayaṃ bhittvā pītvā śoṇitam āhave
     jagāma dharaṇiṃ bāṇo lohitārdrīkṛtacchaviḥ
 22 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ
     dhanus tyaktvā śarāṃś caiva pitur eva samīpataḥ
 23 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt
     utsṛjya samare droṇaṃ vyāttānanam ivāntakam
 24 bhāradvājas tatas tūrṇaṃ pāṇḍavānāṃ mahācamūm
     dārayām āsa samare śataśo 'tha sahasraśaḥ
 25 śikhaṇḍy api mahārāja drauṇim āsādya saṃyuge
     ājaghāna bhruvor madhye nārācais tribhir āśugaiḥ
 26 sa babhau naraśārdūlo lalāṭe saṃsthitais tribhiḥ
     śikharaiḥ kāñcanamayair merus tribhir ivocchritaiḥ
 27 aśvatthāmā tataḥ kruddho nimeṣārdhāc chikhaṇḍinaḥ
     sūtaṃ dhvajam atho rājaṃs turagān āyudhaṃ tathā
     śarair bahubhir uddiśya pātayām āsa saṃyuge
 28 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ
     khaḍgam ādāya niśitaṃ vimalaṃ ca śarāvaram
     śyenavad vyacarat kruddhaḥ śikhaṇḍī śatrutāpanaḥ
 29 sa khaḍgasya mahārāja caratas tasya saṃyuge
     nāntaraṃ dadṛśe drauṇis tad adbhutam ivābhavat
 30 tataḥ śarasahasrāṇi bahūni bharatarṣabha
     preṣayām āsa samare drauṇiḥ paramakopanaḥ
 31 tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām
     asinā tīkṣṇadhāreṇa ciccheda balināṃ varaḥ
 32 tato 'sya vimalaṃ drauṇiḥ śatacandraṃ manoramam
     carmācchinad asiṃ cāsya khaṇḍayām āsa saṃyuge
     śitaiḥ subahuśo rājaṃs taṃ ca vivyādha patribhiḥ
 33 śikhaṇḍī tu tataḥ khaḍgaṃ khaṇḍitaṃ tena sāyakaiḥ
     āvidhya vyasṛjat tūrṇaṃ jvalantam iva pannagam
 34 tam āpatantaṃ sahasā kālānalasamaprabham
     ciccheda samare drauṇir darśayan pāṇilāghavam
     śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ
 35 śikhaṇḍī tu bhṛśaṃ rājaṃs tāḍyamānaḥ śitaiḥ śaraiḥ
     āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ
 36 sātyakis tu tataḥ kruddho rākṣasaṃ krūram āhave
     alambusaṃ śarair ghorair vivyādha balināṃ balī
 37 rākṣasendras tatas tasya dhanuś ciccheda bhārata
     ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ
     māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat
 38 tatrādbhutam apaśyāma śaineyasya parākramam
     nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ
 39 aindram astraṃ ca vārṣṇeyo yojayām āsa bhārata
     vijayād yad anuprāptaṃ mādhavena yaśasvinā
 40 tad astraṃ bhasmasāt kṛtvā māyāṃ tāṃ rākṣasīṃ tadā
     alambusaṃ śarair ghorair abhyākirata sarvaśaḥ
     parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakaḥ
 41 tat tathā pīḍitaṃ tena mādhavena mahātmanā
     pradudrāva bhayād rakṣo hitvā sātyakim āhave
 42 tam ajeyaṃ rākṣasendraṃ saṃkhye maghavatā api
     śaineyaḥ prāṇadaj jitvā yodhānāṃ tava paśyatām
 43 nyahanat tāvakāṃś cāpi sātyakiḥ satyavikramaḥ
     niśitair bahubhir bāṇais te 'dravanta bhayārditāḥ
 44 etasminn eva kāle tu drupadasyātmajo balī
     dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram
     chādayām āsa samare śaraiḥ saṃnataparvabhiḥ
 45 saṃchādyamāno viśikhair dhṛṣṭadyumnena bhārata
     vivyathe na ca rājendra tava putro janeśvaraḥ
 46 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ
     ṣaṣṭyā ca triṃśatā caiva tad adbhutam ivābhavat
 47 tasya senāpatiḥ kruddho dhanuś ciccheda māriṣa
     hayāṃś ca caturaḥ śīghraṃ nijaghāna mahārathaḥ
     śaraiś cainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ
 48 sa hatāśvān mahābāhur avaplutya rathād balī
     padātir asim udyamya prādravat pārṣataṃ prati
 49 śakunis taṃ samabhyetya rājagṛddhī mahābalaḥ
     rājānaṃ sarvalokasya ratham āropayat svakam
 50 tato nṛpaṃ parājitya pārṣataḥ paravīrahā
     nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram
 51 kṛtavarmā raṇe bhīmaṃ śarair ārcchan mahāratham
     pracchādayām āsa ca taṃ mahāmegho raviṃ yathā
 52 tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ
     preṣayām āsa saṃkruddhaḥ sāyakān kṛtavarmaṇe
 53 tair ardyamāno 'tirathaḥ sātvataḥ śastrakovidaḥ
     nākampata mahārāja bhīmaṃ cārchac chitaiḥ śaraiḥ
 54 tasyāśvāṃś caturo hatvā bhīmaseno mahābalaḥ
     sārathiṃ pātayām āsa dhvajaṃ ca supariṣkṛtam
 55 śarair bahuvidhaiś cainam ācinot paravīharā
     śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata
 56 hatāśvāt tu rathāt tūrṇaṃ vṛṣakasya rathaṃ yayau
     syālasya te mahārāja tava putrasya paśyataḥ
 57 bhīmaseno 'pi saṃkruddhas tava sainyam upādravat
     nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ


Next: Chapter 79