Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 76

  1 [स]
      अथ शूरा महाराज परस्परकृतागसः
      जग्मुः सवशिबिराण्य एव रुधिरेण समुक्षिताः
  2 विश्रम्य च यथान्यायं पूजयित्वा परस्परम
      संनधाः समदृश्यन्त भूयॊ युद्धचिकीर्षया
  3 ततस तव सुतॊ राजंश चिन्तयाभिपरिप्लुतः
      विस्रवच छॊणिताक्ताङ्गः पप्रच्छेदं पितामहम
  4 सैन्यानि रौद्राणि भयानकानि; वयूढानि सम्यग बहुल धवजानि
      विदार्य हत्वा च निपीड्य शूरास; ते पाण्डवानां तवरिता रथौघाः
  5 संमॊह्य सर्वान युधि कीर्तिमन्तॊ; वयूहं च तं मकरं वज्रकल्पम
      परविश्य भीमेन निबर्हितॊ ऽसमि; घॊरैः शरैर मृत्युदण्डप्रकाशैः
  6 करुद्धं तम उद्वीक्ष्य भयेन राजन; संमूर्छितॊ नालभं शान्तिम अद्य
      इच्छे परसादात तव सत्यसंघ; पराप्तुं जयं पाण्डवेयांश च हन्तुम
  7 तेनैवम उक्तः परहसन महात्मा; दुर्यॊधनं जातमन्युं विदित्वा
      तं परत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः
  8 परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्र
      इच्छामि दातुं विजयं सुखं च; न चात्मानं छादये ऽहं तवदर्थे
  9 एते तु रौद्रा बहवॊ महारथा; यशस्विनः शूरतमाः कृतास्त्राः
      ये पाण्डवानां समरे सहाया; जितक्लमाः करॊधविषं वमन्ति
  10 ते नेह शक्याः सहसा विजेतुं; वीर्यॊन्नद्धाः कृतवैरास तवया च
     अहं हय एतान परतियॊत्स्यामि राजन; सर्वात्मना जीवितं तयज्य वीर
 11 रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्य
     सर्वांस तवार्थाय स देव दैत्याँल; लॊकान दहेयं किम उ शत्रूंस तवेह
 12 तत पाण्डवान यॊधयिष्यामि राजन; परियं च ते सर्वम अहं करिष्ये
     शरुत्वैव चैतत परमप्रतीतॊ; दुर्यॊधनः परीतिमना बभूव
 13 सर्वाणि सैन्यानि ततः परहृष्टॊ; निर्गच्छतेत्य आह नृपांश च सर्वान
     तद आज्ञया तानि विनिर्ययुर दरुतं; रथाश्वपादातगजायुतानि
 14 परहर्षयुक्तानि तु तानि राजन; महान्ति नानाविध शस्त्रवन्ति
     सथितानि नागाश्वपदातिमन्ति; विरेजुर आजौ तव राजन बलानि
 15 वृन्दैः सथिताश चापि सुसंप्रयुक्ताश; चकाशिरे दन्ति गणाः समन्तात
     शस्त्रास्त्रविद्भिर नरदेव यॊधैर; अधिष्ठिताः सैन्यगणास तवदीयाः
 16 रथैश च पादातगजाश्वसंघैः; परयाद्भिर आजौ विधिवत परणुन्नैः
     समुद्धतं वै तरुणार्कवर्णं; रजॊ बभौ छादयत सूर्यरश्मीन
 17 रेजुः पताका रथदन्त संस्था; वातेरिता भराम्यमाणाः समन्तात
     नाना रङ्गाः समरे तत्र राजन; मेघैर युक्ता विद्युतः खे यथैव
 18 धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस तुमुलॊ ऽतिघॊरः
     विमथ्यतॊ देवमहासुरौघैर; यथार्णवस्यादि युगे तदानीम
 19 तद उग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णम एव
     बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम
  1 [s]
      atha śūrā mahārāja parasparakṛtāgasaḥ
      jagmuḥ svaśibirāṇy eva rudhireṇa samukṣitāḥ
  2 viśramya ca yathānyāyaṃ pūjayitvā parasparam
      saṃnadhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā
  3 tatas tava suto rājaṃś cintayābhipariplutaḥ
      visravac choṇitāktāṅgaḥ papracchedaṃ pitāmaham
  4 sainyāni raudrāṇi bhayānakāni; vyūḍhāni samyag bahula dhvajāni
      vidārya hatvā ca nipīḍya śūrās; te pāṇḍavānāṃ tvaritā rathaughāḥ
  5 saṃmohya sarvān yudhi kīrtimanto; vyūhaṃ ca taṃ makaraṃ vajrakalpam
      praviśya bhīmena nibarhito 'smi; ghoraiḥ śarair mṛtyudaṇḍaprakāśaiḥ
  6 kruddhaṃ tam udvīkṣya bhayena rājan; saṃmūrchito nālabhaṃ śāntim adya
      icche prasādāt tava satyasaṃgha; prāptuṃ jayaṃ pāṇḍaveyāṃś ca hantum
  7 tenaivam uktaḥ prahasan mahātmā; duryodhanaṃ jātamanyuṃ viditvā
      taṃ pratyuvācāvimanā manasvī; gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ
  8 pareṇa yatnena vigāhya senāṃ; sarvātmanāhaṃ tava rājaputra
      icchāmi dātuṃ vijayaṃ sukhaṃ ca; na cātmānaṃ chādaye 'haṃ tvadarthe
  9 ete tu raudrā bahavo mahārathā; yaśasvinaḥ śūratamāḥ kṛtāstrāḥ
      ye pāṇḍavānāṃ samare sahāyā; jitaklamāḥ krodhaviṣaṃ vamanti
  10 te neha śakyāḥ sahasā vijetuṃ; vīryonnaddhāḥ kṛtavairās tvayā ca
     ahaṃ hy etān pratiyotsyāmi rājan; sarvātmanā jīvitaṃ tyajya vīra
 11 raṇe tavārthāya mahānubhāva; na jīvitaṃ rakṣyatamaṃ mamādya
     sarvāṃs tavārthāya sa deva daityāṁl; lokān daheyaṃ kim u śatrūṃs taveha
 12 tat pāṇḍavān yodhayiṣyāmi rājan; priyaṃ ca te sarvam ahaṃ kariṣye
     śrutvaiva caitat paramapratīto; duryodhanaḥ prītimanā babhūva
 13 sarvāṇi sainyāni tataḥ prahṛṣṭo; nirgacchatety āha nṛpāṃś ca sarvān
     tad ājñayā tāni viniryayur drutaṃ; rathāśvapādātagajāyutāni
 14 praharṣayuktāni tu tāni rājan; mahānti nānāvidha śastravanti
     sthitāni nāgāśvapadātimanti; virejur ājau tava rājan balāni
 15 vṛndaiḥ sthitāś cāpi susaṃprayuktāś; cakāśire danti gaṇāḥ samantāt
     śastrāstravidbhir naradeva yodhair; adhiṣṭhitāḥ sainyagaṇās tvadīyāḥ
 16 rathaiś ca pādātagajāśvasaṃghaiḥ; prayādbhir ājau vidhivat praṇunnaiḥ
     samuddhataṃ vai taruṇārkavarṇaṃ; rajo babhau chādayat sūryaraśmīn
 17 rejuḥ patākā rathadanta saṃsthā; vāteritā bhrāmyamāṇāḥ samantāt
     nānā raṅgāḥ samare tatra rājan; meghair yuktā vidyutaḥ khe yathaiva
 18 dhanūṃṣi visphārayatāṃ nṛpāṇāṃ; babhūva śabdas tumulo 'tighoraḥ
     vimathyato devamahāsuraughair; yathārṇavasyādi yuge tadānīm
 19 tad ugranādaṃ bahurūpavarṇaṃ; tavātmajānāṃ samudīrṇam eva
     babhūva sainyaṃ ripusainyahantṛ; yugāntameghaughanibhaṃ tadānīm


Next: Chapter 77