Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 74

  1 [स]
      ततॊ दुर्यॊधनॊ राजा मॊहात परत्यागतस तदा
      शरवर्षैः पुनर भीमं परत्यवारयद अच्युतम
  2 एकीभूताः पुनश चैव तव पुत्रा महारथाः
      समेत्य समरे भीमं यॊधयाम आसुर उद्यताः
  3 भीमसेनॊ ऽपि समरे संप्राप्य सवरथं पुनः
      समारुह्य महाबाहुर ययौ येन तवात्मजः
  4 परगृह्य च महावेगं परासु करणं दृढम
      चित्रं शरासनं संख्ये शरैर विव्याध ते सुतान
  5 ततॊ दुर्यॊधनॊ राजा भीमसेनं महाबलम
      नाराचेन सुतीक्ष्णेन भृशं मर्मण्य अताडयत
  6 सॊ ऽतिविद्धॊ महेष्वासस तव पुत्रेण धन्विना
      करॊधसंरक्तनयनॊ वेगेनॊत्क्षिप्य कार्मुकम
  7 दुर्यॊधनं तरिभिर बाणैर बाह्वॊर उरसि चार्पयत
      स तथाभिहतॊ राजा नाचलद गिरिराड इव
  8 तौ दृष्ट्वा समरे करुद्धौ विनिघ्नन्तौ परस्परम
      दुर्यॊधनानुजाः सर्वे शूराः संत्यक्तजीविताः
  9 संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः
      निश्चयं मनसा कृत्वा निग्रहीतुं परचक्रमुः
  10 तान आपतत एवाजौ भीमसेनॊ महाबलः
     परत्युद्ययौ महाराज गजः परतिगजान इव
 11 भृशं करुद्धश च तेजस्वी नाराचेन समर्पयत
     चित्रसेनं महाराज तव पुत्रं महायशाः
 12 तथेतरांस तव सुतांस ताडयाम आस भारत
     शरैर बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः
 13 ततः संस्थाप्य समरे सवान्य अनीकानि सर्वशः
     अभिमन्युप्रभृतयस ते दवादश महारथाः
 14 परेषिता धर्मराजेन भीमसेनपदानुगाः
     परत्युद्ययुर महाराज तव पुत्रान महाबलान
 15 दृष्ट्वा रथस्थांस ताञ शूरान सूर्याग्निसमतेजसः
     सर्वान एव महेष्वासान भराजमानाञ शरिया वृतान
 16 महाहवे दीप्यमानान सुवर्णकवचॊज्ज्वलान
     तत्यजुः समरे भीमं तव पुत्रा महाबलाः
 17 तान नामृष्यत कौन्तेयॊ जीवमाना गता इति
     अन्वीय च पुनः सर्वांस तव पुत्रान अपीडयत
 18 अथाभिमन्युं समरे भीमसेनेन संगतम
     पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः
 19 दुर्यॊधनप्रभृतयः परगृहीतशरासनाः
     भृशम अश्वैः परजवितैः परययुर यत्र ते रथाः
 20 अपराह्णे ततॊ राजन परावर्तत महान रणः
     तावकानां च बलिनां परेषां चैव भारत
 21 अभिमन्युर विकर्णस्य हयान हत्वा महाजवान
     अथैनं पञ्चविंशत्या कषुद्रकाणां समाचिनॊत
 22 हताश्वं रथम उत्सृज्य विकर्णस तु महारथः
     आरुरॊह रथं राजंश चित्रसेनस्य भास्वरम
 23 सथिताव एकरथे तौ तु भरातरौ कुरुवर्धनौ
     आर्जुनिः शरजालेन छादयाम आस भारत
 24 दुर्जयॊ ऽथ विकर्णश च कार्ष्णिं पञ्चभिर आयसैः
     विव्याधाते न चाकम्पत कार्ष्णिर मेरुर इवाचलः
 25 दुःशासनस तु समरे केकयान पञ्च मारिष
     यॊधयाम आस राजेन्द्र तद अद्भुतम इवाभवत
 26 दरौपदेया रणे करुद्धा दुर्यॊधनम अवारयन
     एकैकस तरिभिर आनर्छत पुत्रं तव विशां पते
 27 पुत्रॊ ऽपि तव दुर्धर्षॊ दरौपद्यास तनयान रणे
     सायकैर निशितै राजन्न आजघान पृथक पृथक
 28 तैश चापि विद्धः शुशुभे रुधिरेण समुक्षितः
     गिरिप्रस्रवणैर यद्वद गिरिर धातुमिमिश्रितैः
 29 भीष्मॊ ऽपि समरे राजन पाण्डवानाम अनीकिनीम
     कालयाम आस बलवान पालः पशुगणान इव
 30 ततॊ गाण्डीवनिर्घॊषः परादुरासीद विशां पते
     दक्षिणेन वरूथिन्याः पार्थस्यारीन विनिघ्नतः
 31 उत्तस्थुः समरे तत्र कबन्धानि समन्ततः
     कुरूणां चापि सैन्येषु पाण्डवानां च भारत
 32 शॊणितॊदं रथावर्तं गजद्वीपं हयॊर्मिणम
     रथनौभिर नरव्याघ्राः परतेरुः सैन्यसागरम
 33 छिन्नहस्ता विकवचा विदेहाश च नरॊत्तमाः
     पतितास तत्र दृश्यन्ते शतशॊ ऽथ सहस्रशः
 34 निहतैर मत्तमातङ्गैः शॊणितौघपरिप्लुतैः
     भूर भाति भरतश्रेष्ठ पर्वतैर आचिता यथा
 35 तत्राद्भुतम अपश्याम तव तेषां च भारत
     न तत्रासीत पुमान कश चिद यॊ यॊद्धुं नाभिकाङ्क्षति
 36 एवं युयुधिरे वीराः परार्थयाना महद यशः
     तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि
  1 [s]
      tato duryodhano rājā mohāt pratyāgatas tadā
      śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam
  2 ekībhūtāḥ punaś caiva tava putrā mahārathāḥ
      sametya samare bhīmaṃ yodhayām āsur udyatāḥ
  3 bhīmaseno 'pi samare saṃprāpya svarathaṃ punaḥ
      samāruhya mahābāhur yayau yena tavātmajaḥ
  4 pragṛhya ca mahāvegaṃ parāsu karaṇaṃ dṛḍham
      citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān
  5 tato duryodhano rājā bhīmasenaṃ mahābalam
      nārācena sutīkṣṇena bhṛśaṃ marmaṇy atāḍayat
  6 so 'tividdho maheṣvāsas tava putreṇa dhanvinā
      krodhasaṃraktanayano vegenotkṣipya kārmukam
  7 duryodhanaṃ tribhir bāṇair bāhvor urasi cārpayat
      sa tathābhihato rājā nācalad girirāḍ iva
  8 tau dṛṣṭvā samare kruddhau vinighnantau parasparam
      duryodhanānujāḥ sarve śūrāḥ saṃtyaktajīvitāḥ
  9 saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ
      niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ
  10 tān āpatata evājau bhīmaseno mahābalaḥ
     pratyudyayau mahārāja gajaḥ pratigajān iva
 11 bhṛśaṃ kruddhaś ca tejasvī nārācena samarpayat
     citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ
 12 tathetarāṃs tava sutāṃs tāḍayām āsa bhārata
     śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ
 13 tataḥ saṃsthāpya samare svāny anīkāni sarvaśaḥ
     abhimanyuprabhṛtayas te dvādaśa mahārathāḥ
 14 preṣitā dharmarājena bhīmasenapadānugāḥ
     pratyudyayur mahārāja tava putrān mahābalān
 15 dṛṣṭvā rathasthāṃs tāñ śūrān sūryāgnisamatejasaḥ
     sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān
 16 mahāhave dīpyamānān suvarṇakavacojjvalān
     tatyajuḥ samare bhīmaṃ tava putrā mahābalāḥ
 17 tān nāmṛṣyata kaunteyo jīvamānā gatā iti
     anvīya ca punaḥ sarvāṃs tava putrān apīḍayat
 18 athābhimanyuṃ samare bhīmasenena saṃgatam
     pārṣatena ca saṃprekṣya tava sainye mahārathāḥ
 19 duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ
     bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ
 20 aparāhṇe tato rājan prāvartata mahān raṇaḥ
     tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata
 21 abhimanyur vikarṇasya hayān hatvā mahājavān
     athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot
 22 hatāśvaṃ ratham utsṛjya vikarṇas tu mahārathaḥ
     āruroha rathaṃ rājaṃś citrasenasya bhāsvaram
 23 sthitāv ekarathe tau tu bhrātarau kuruvardhanau
     ārjuniḥ śarajālena chādayām āsa bhārata
 24 durjayo 'tha vikarṇaś ca kārṣṇiṃ pañcabhir āyasaiḥ
     vivyādhāte na cākampat kārṣṇir merur ivācalaḥ
 25 duḥśāsanas tu samare kekayān pañca māriṣa
     yodhayām āsa rājendra tad adbhutam ivābhavat
 26 draupadeyā raṇe kruddhā duryodhanam avārayan
     ekaikas tribhir ānarchat putraṃ tava viśāṃ pate
 27 putro 'pi tava durdharṣo draupadyās tanayān raṇe
     sāyakair niśitai rājann ājaghāna pṛthak pṛthak
 28 taiś cāpi viddhaḥ śuśubhe rudhireṇa samukṣitaḥ
     giriprasravaṇair yadvad girir dhātumimiśritaiḥ
 29 bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm
     kālayām āsa balavān pālaḥ paśugaṇān iva
 30 tato gāṇḍīvanirghoṣaḥ prādurāsīd viśāṃ pate
     dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ
 31 uttasthuḥ samare tatra kabandhāni samantataḥ
     kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata
 32 śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam
     rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram
 33 chinnahastā vikavacā videhāś ca narottamāḥ
     patitās tatra dṛśyante śataśo 'tha sahasraśaḥ
 34 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ
     bhūr bhāti bharataśreṣṭha parvatair ācitā yathā
 35 tatrādbhutam apaśyāma tava teṣāṃ ca bhārata
     na tatrāsīt pumān kaś cid yo yoddhuṃ nābhikāṅkṣati
 36 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ
     tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi


Next: Chapter 75