Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 73

  1 संजय उवाच
      आत्मदॊषात तवया राजन पराप्तं वयसनम ईदृशम
      न हि दुर्यॊधनस तानि पश्यते भरतर्षभ
      यानि तवं दृष्टवान राजन धर्मसंकरकारिते
  2 तव दॊषात पुरा वृत्तं दयूतम एतद विशां पते
      तव दॊषेण युद्धं च परवृत्तं सह पाण्डवैः
      तवम एवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषम आत्मना
  3 आत्मना हि कृतं कर्म आत्मनैवॊपभुज्यते
      इह वा परेत्य वा राजंस तवया पराप्तं यथातथम
  4 तस्माद राजन सथिरॊ भूत्वा पराप्येदं वयसनं महत
      शृणु युद्धं यथावृत्तं शंसतॊ मम मारिष
  5 भीमसेनस तु निशितैर बाणैर भित्त्वा महाचमूम
      आससाद ततॊ वीरः सर्वान दुर्यॊधनानुजान
  6 दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम
      जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम
  7 चारुचित्रं सुवर्माणं दुष्कर्णं कर्णम एव च
      एतान अन्यांश च सुबहून समीपस्थान महारथान
  8 धार्तराष्ट्रान सुसंक्रुद्धान दृष्ट्वा भीमॊ महाबलः
      भीष्मेण समरे गुप्तां परविवेश महाचमूम
  9 अथाह्वयन्त ते ऽनयॊन्यम अयं पराप्तॊ वृकॊदरः
      जीवग्राहं निगृह्णीमॊ वयम एनं नराधिपाः
  10 स तैः परिवृतः पार्थॊ भरातृभिः कृतनिश्चयैः
     परजासंहरणे सूर्यः करूरैर इव महाग्रहैः
 11 संप्राप्य मध्यं वयूहस्य न भीः पाण्डवम आविशत
     यथा देवासुरे युद्धे महेन्द्रः पराप्य दानवान
 12 ततः शतसहस्राणि रथिनां सर्वशः परभॊ
     छादयानं शरैर घॊरैस तम एकम अनुवव्रिरे
 13 स तेषां परवरान यॊधान हस्त्यश्वरथसादिनः
     जघान समरे शूरॊ धार्तराष्ट्रान अचिन्तयन
 14 तेषां वयवसितं जञात्वा भीमसेनॊ जिघृक्षताम
     समस्तानां वधे राजन मतिं चक्रे महामनाः
 15 ततॊ रथं समुत्सृज्य गदाम आदाय पाण्डवः
     जघान धार्तराष्ट्राणां तं बलौघमहार्णवम
 16 भीमसेने परविष्टे तु धृष्टद्युम्नॊ ऽपि पार्षतः
     दरॊणम उत्सृज्य तरसा परययौ यत्र सौबलः
 17 विदार्य महतीं सेनां तावकानां नरर्षभः
     आससाद रथं शून्यं भीमसेनस्य संयुगे
 18 दृष्ट्वा विशॊकं समरे भीमसेनस्य सारथिम
     धृष्टद्युम्नॊ महाराज दुर्मना गतचेतनः
 19 अपृच्छद बाष्पसंरुद्धॊ निस्वनां वाचम ईरयन
     मम पराणैः परियतमः कव भीम इति दुःखितः
 20 विशॊकस तम उवाचेदं धृष्टद्युम्नं कृताञ्जलिः
     संस्थाप्य माम इह बली पाण्डवेयः परतापवान
 21 परविष्टॊ धार्तराष्ट्राणाम एतद बलमहार्णवम
     माम उक्त्वा पुरुषव्याघ्र परीतियुक्तम इदं वचः
 22 परतिपालय मां सूत नियम्याश्वान मुहूर्तकम
     यावद एतान निहन्म्य आशु य इमे मद्वधॊद्यताः
 23 ततॊ दृष्ट्वा गदाहस्तं परधावन्तं महाबलम
     सर्वेषाम एव सैन्यानां संधर्षः समजायत
 24 तस्मिंस तु तुमुले युद्धे वर्तमाने भयानके
     भित्त्वा राजन महाव्यूहं परविवेश सखा तव
 25 विशॊकस्य वचः शरुत्वा धृष्टद्युम्नॊ ऽपि पार्षतः
     परत्युवाच ततः सूतं रणमध्ये महाबलः
 26 न हि मे विद्यते सूत जीविते ऽदय परयॊजनम
     भीमसेनं रणे हित्वा सनेहम उत्सृज्य पाण्डवैः
 27 यदि यामि विना भीमं किं मां कषत्रं वदिष्यति
     एकायनगते भीमे मयि चावस्थिते युधि
 28 अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरॊगमाः
     यः सहायान परित्यज्य सवस्तिमान आव्रजेद गृहान
 29 मम भीमः सखा चैव संबन्धी च महाबलः
     भक्तॊ ऽसमान भक्तिमांश चाहं तम अप्य अरिनिषूदनम
 30 सॊ ऽहं तत्र गमिष्यामि यत्र यातॊ वृकॊदरः
     निघ्नन्तं माम अरीन पश्य दानवान इव वासवम
 31 एवम उक्त्वा ततॊ वीरॊ ययौ मध्येन भारतीम
     भीमसेनस्य मार्गेषु गदाप्रमथितैर गजैः
 32 स ददर्श ततॊ भीमं दहन्तं रिपुवाहिनीम
     वातं वृक्षान इव बलात परभञ्जन्तं रणे नृपान
 33 ते हन्यमानाः समरे रथिनः सादिनस तथा
     पादाता दन्तिनश चैव चक्रुर आर्तस्वरं महत
 34 हाहाकारश च संजज्ञे तव सैन्यस्य मारिष
     वध्यतॊ भीमसेनेन कृतिना चित्रयॊधिना
 35 ततः कृतास्त्रास ते सर्वे परिवार्य वृकॊदरम
     अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः
 36 अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लॊकवीरैः
     सैन्येन घॊरेण सुसंगतेन; दृष्ट्वा बली पार्षतॊ भीमसेनम
 37 अथॊपगच्छच छरविक्षताङ्गं; पदातिनं करॊधविषं वमन्तम
     आश्वासयन पार्षतॊ भीमसेनं; गदाहस्तं कालम इवान्तकाले
 38 निःशल्यम एनं च चकार तूर्णम; आरॊपयच चात्मरथं महात्मा
     भृशं परिष्वज्य च भीमसेनम; आश्वासयाम आस च शत्रुमध्ये
 39 भरातॄन अथॊपेत्य तवापि पुत्रस; तस्मिन विमर्दे महति परवृत्ते
     अयं दुरात्मा दरुपदस्य पुत्रः; समागतॊ भीमसेनेन सार्धम
     तं यात सर्वे सहिता निहन्तुं; मा वॊ रिपुः परार्थयताम अनीकम
 40 शरुत्वा तु वाक्यं तम अमृष्यमाणा; जयेष्ठाज्ञया चॊदिता धार्तराष्ट्राः
     वधाय निष्पेतुर उदायुधास ते; युगक्षये केतवॊ यद्वद उग्राः
 41 परगृह्य चित्राणि धनूंषि वीरा; जयानेमिघॊषैः परविकम्पयन्तः
     शरैर अवर्षन दरुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः
     निहत्य तांश चापि शरैः सुतीक्ष्णैर; न विव्यथे समरे चित्रयॊधी
 42 समभ्युदीर्णांश च तवात्मजांस तथा; निशाम्य वीरान अभितः सथितान रणे
     जिघांसुर उग्रं दरुपदात्मजॊ युवा; परमॊहनास्त्रं युयुजे महारथः
     करुद्धॊ भृशं तव पुत्रेषु राजन; दैत्येषु यद्वत समरे महेन्द्रः
 43 ततॊ वयमुह्यन्त रणे नृवीराः; परमॊहनास्त्राहतबुद्धिसत्त्वाः
     परदुद्रुवुः कुरवश चैव सर्वे; सवाजिनागाः सरथाः समन्तात
     परीतकालान इव नष्टसंज्ञान; मॊहॊपेतांस तव पुत्रान निशम्य
 44 एतस्मिन्न एव काले तु दरॊणः शस्त्रभृतां वरः
     दरुपदं तरिभिर आसाद्य शरैर विव्याध दारुणैः
 45 सॊ ऽतिविद्धस तदा राजन रणे दरॊणेन पार्थिवः
     अपायाद दरुपदॊ राजन पूर्ववैरम अनुस्मरन
 46 जित्वा तु दरुपदं दरॊणः शङ्खं दध्मौ परतापवान
     तस्य शङ्खस्वनं शरुत्वा वित्रेसुः सर्वसॊमकाः
 47 अथ शुश्राव तेजस्वी दरॊणः शस्त्रभृतां वरः
     परमॊहनास्त्रेण रणे मॊहितान आत्मजांस तव
 48 ततॊ दरॊणॊ राजगृद्धी तवरितॊ ऽभिययौ रणात
     तत्रापश्यन महेष्वासॊ भारद्वाजः परतापवान
     धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे
 49 मॊहाविष्टांश च ते पुत्रान अपश्यत स महारथः
     ततः परज्ञास्त्रम आदाय मॊहनास्त्रं वयशातयत
 50 अथ परत्यागतप्राणास तव पुत्रा महारथाः
     पुनर युद्धाय समरे परययुर भीमपार्षतौ
 51 ततॊ युधिष्ठिरः पराह समाहूय सवसैनिकान
     गच्छन्तु पदवीं शक्त्या भीमपार्षतयॊर युधि
 52 सौभद्रप्रमुखा वीरा रथा दवादश दंशिताः
     परवृत्तिम अधिगच्छन्तु न हि शुध्यति मे मनः
 53 त एवं समनुज्ञाताः शूरा विक्रान्तयॊधिनः
     बाढम इत्य एवम उक्त्वा तु सर्वे पुरुषमानिनः
     मध्यंदिनगते सूर्ये परययुः सर्व एव हि
 54 केकया दरौपदेयाश च धृष्टकेतुश च वीर्यवान
     अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः
 55 ते कृत्वा समरे वयूहं सूचीमुखम अरिंदमाः
     बिभिदुर धार्तराष्ट्राणां तद रथानीकम आहवे
 56 तान परयातान महेष्वासान अभिमन्युपुरॊगमान
     भीमसेनभयाविष्टा धृष्टद्युम्नविमॊहिता
 57 न संधारयितुं शक्ता तव सेना जनाधिप
     मदमूर्छान्वितात्मानं परमदेवाध्वनि सथिता
 58 ते ऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः
     परीप्सन्तॊ ऽभयधावन्त धृष्टद्युम्नवृकॊदरौ
 59 तौ च दृष्ट्वा महेष्वासान अभिमन्युपुरॊगमान
     बभूवतुर मुदा युक्तौ निघ्नन्तौ तव वाहिनीम
 60 दृष्ट्वा च सहसायान्तं पाञ्चाल्यॊ गुरुम आत्मनः
     नाशंसत वधं वीरः पुत्राणां तव पार्षतः
 61 ततॊ रथं समारॊप्य केकयस्य वृकॊदरम
     अभ्यधावत सुसंक्रुद्धॊ दरॊणम इष्वस्त्रपारगम
 62 तस्याभिपततस तूर्णं भारद्वाजः परतापवान
     करुद्धश चिच्छेद भल्लेन धनुः शत्रुनिषूदनः
 63 अन्यांश च शतशॊ बाणान परेषयाम आस पार्षते
     दुर्यॊधनहितार्थाय भर्तृपिण्डम अनुस्मरन
 64 अथान्यद धनुर आदाय पार्षतः परवीरहा
     दरॊणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः
 65 तस्य दरॊणः पुनश चापं चिच्छेदामित्रकर्शनः
     हयांश च चतुरस तूर्णं चतुर्भिः सायकॊत्तमैः
 66 वैवस्वतक्षयं घॊरं परेषयाम आस वीर्यवान
     सारथिं चास्य भल्लेन परेषयाम आस मृत्यवे
 67 हताश्वात स रथात तूर्णम अवप्लुत्य महारथः
     आरुरॊह महाबाहुर अभिमन्यॊर महारथम
 68 ततः सरथनागाश्वा समकम्पत वाहिनी
     पश्यतॊ भीमसेनस्य पार्षतस्य च पश्यतः
 69 तत परभग्नं बलं दृष्ट्वा दरॊणेनामिततेजसा
     नाशक्नुवन वारयितुं समस्तास ते महारथाः
 70 वध्यमानं तु तत सैन्यं दरॊणेन निशितैः शरैः
     वयभ्रमत तत्र तत्रैव कषॊभ्यमाण इवार्णवः
 71 तथा दृष्ट्वा च तत सैन्यं जहृषे च बलं तव
     दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम
     चुक्रुशुः सर्वतॊ यॊधाः साधु साध्व इति भारत
  1 saṃjaya uvāca
      ātmadoṣāt tvayā rājan prāptaṃ vyasanam īdṛśam
      na hi duryodhanas tāni paśyate bharatarṣabha
      yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite
  2 tava doṣāt purā vṛttaṃ dyūtam etad viśāṃ pate
      tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ
      tvam evādya phalaṃ bhuṅkṣva kṛtvā kilbiṣam ātmanā
  3 ātmanā hi kṛtaṃ karma ātmanaivopabhujyate
      iha vā pretya vā rājaṃs tvayā prāptaṃ yathātatham
  4 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat
      śṛṇu yuddhaṃ yathāvṛttaṃ śaṃsato mama māriṣa
  5 bhīmasenas tu niśitair bāṇair bhittvā mahācamūm
      āsasāda tato vīraḥ sarvān duryodhanānujān
  6 duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam
      jayatsenaṃ vikarṇaṃ ca citrasenaṃ sudarśanam
  7 cārucitraṃ suvarmāṇaṃ duṣkarṇaṃ karṇam eva ca
      etān anyāṃś ca subahūn samīpasthān mahārathān
  8 dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ
      bhīṣmeṇa samare guptāṃ praviveśa mahācamūm
  9 athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ
      jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ
  10 sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ
     prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ
 11 saṃprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat
     yathā devāsure yuddhe mahendraḥ prāpya dānavān
 12 tataḥ śatasahasrāṇi rathināṃ sarvaśaḥ prabho
     chādayānaṃ śarair ghorais tam ekam anuvavrire
 13 sa teṣāṃ pravarān yodhān hastyaśvarathasādinaḥ
     jaghāna samare śūro dhārtarāṣṭrān acintayan
 14 teṣāṃ vyavasitaṃ jñātvā bhīmaseno jighṛkṣatām
     samastānāṃ vadhe rājan matiṃ cakre mahāmanāḥ
 15 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ
     jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam
 16 bhīmasene praviṣṭe tu dhṛṣṭadyumno 'pi pārṣataḥ
     droṇam utsṛjya tarasā prayayau yatra saubalaḥ
 17 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ
     āsasāda rathaṃ śūnyaṃ bhīmasenasya saṃyuge
 18 dṛṣṭvā viśokaṃ samare bhīmasenasya sārathim
     dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ
 19 apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan
     mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ
 20 viśokas tam uvācedaṃ dhṛṣṭadyumnaṃ kṛtāñjaliḥ
     saṃsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān
 21 praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam
     mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ
 22 pratipālaya māṃ sūta niyamyāśvān muhūrtakam
     yāvad etān nihanmy āśu ya ime madvadhodyatāḥ
 23 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam
     sarveṣām eva sainyānāṃ saṃdharṣaḥ samajāyata
 24 tasmiṃs tu tumule yuddhe vartamāne bhayānake
     bhittvā rājan mahāvyūhaṃ praviveśa sakhā tava
 25 viśokasya vacaḥ śrutvā dhṛṣṭadyumno 'pi pārṣataḥ
     pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ
 26 na hi me vidyate sūta jīvite 'dya prayojanam
     bhīmasenaṃ raṇe hitvā sneham utsṛjya pāṇḍavaiḥ
 27 yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati
     ekāyanagate bhīme mayi cāvasthite yudhi
 28 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ
     yaḥ sahāyān parityajya svastimān āvrajed gṛhān
 29 mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ
     bhakto 'smān bhaktimāṃś cāhaṃ tam apy ariniṣūdanam
 30 so 'haṃ tatra gamiṣyāmi yatra yāto vṛkodaraḥ
     nighnantaṃ mām arīn paśya dānavān iva vāsavam
 31 evam uktvā tato vīro yayau madhyena bhāratīm
     bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ
 32 sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm
     vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān
 33 te hanyamānāḥ samare rathinaḥ sādinas tathā
     pādātā dantinaś caiva cakrur ārtasvaraṃ mahat
 34 hāhākāraś ca saṃjajñe tava sainyasya māriṣa
     vadhyato bhīmasenena kṛtinā citrayodhinā
 35 tataḥ kṛtāstrās te sarve parivārya vṛkodaram
     abhītāḥ samavartanta śastravṛṣṭyā samantataḥ
 36 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ; samantataḥ pāṇḍavaṃ lokavīraiḥ
     sainyena ghoreṇa susaṃgatena; dṛṣṭvā balī pārṣato bhīmasenam
 37 athopagacchac charavikṣatāṅgaṃ; padātinaṃ krodhaviṣaṃ vamantam
     āśvāsayan pārṣato bhīmasenaṃ; gadāhastaṃ kālam ivāntakāle
 38 niḥśalyam enaṃ ca cakāra tūrṇam; āropayac cātmarathaṃ mahātmā
     bhṛśaṃ pariṣvajya ca bhīmasenam; āśvāsayām āsa ca śatrumadhye
 39 bhrātṝn athopetya tavāpi putras; tasmin vimarde mahati pravṛtte
     ayaṃ durātmā drupadasya putraḥ; samāgato bhīmasenena sārdham
     taṃ yāta sarve sahitā nihantuṃ; mā vo ripuḥ prārthayatām anīkam
 40 śrutvā tu vākyaṃ tam amṛṣyamāṇā; jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ
     vadhāya niṣpetur udāyudhās te; yugakṣaye ketavo yadvad ugrāḥ
 41 pragṛhya citrāṇi dhanūṃṣi vīrā; jyānemighoṣaiḥ pravikampayantaḥ
     śarair avarṣan drupadasya putraṃ; yathāmbudā bhūdharaṃ vārijālaiḥ
     nihatya tāṃś cāpi śaraiḥ sutīkṣṇair; na vivyathe samare citrayodhī
 42 samabhyudīrṇāṃś ca tavātmajāṃs tathā; niśāmya vīrān abhitaḥ sthitān raṇe
     jighāṃsur ugraṃ drupadātmajo yuvā; pramohanāstraṃ yuyuje mahārathaḥ
     kruddho bhṛśaṃ tava putreṣu rājan; daityeṣu yadvat samare mahendraḥ
 43 tato vyamuhyanta raṇe nṛvīrāḥ; pramohanāstrāhatabuddhisattvāḥ
     pradudruvuḥ kuravaś caiva sarve; savājināgāḥ sarathāḥ samantāt
     parītakālān iva naṣṭasaṃjñān; mohopetāṃs tava putrān niśamya
 44 etasminn eva kāle tu droṇaḥ śastrabhṛtāṃ varaḥ
     drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ
 45 so 'tividdhas tadā rājan raṇe droṇena pārthivaḥ
     apāyād drupado rājan pūrvavairam anusmaran
 46 jitvā tu drupadaṃ droṇaḥ śaṅkhaṃ dadhmau pratāpavān
     tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ
 47 atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ
     pramohanāstreṇa raṇe mohitān ātmajāṃs tava
 48 tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt
     tatrāpaśyan maheṣvāso bhāradvājaḥ pratāpavān
     dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe
 49 mohāviṣṭāṃś ca te putrān apaśyat sa mahārathaḥ
     tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat
 50 atha pratyāgataprāṇās tava putrā mahārathāḥ
     punar yuddhāya samare prayayur bhīmapārṣatau
 51 tato yudhiṣṭhiraḥ prāha samāhūya svasainikān
     gacchantu padavīṃ śaktyā bhīmapārṣatayor yudhi
 52 saubhadrapramukhā vīrā rathā dvādaśa daṃśitāḥ
     pravṛttim adhigacchantu na hi śudhyati me manaḥ
 53 ta evaṃ samanujñātāḥ śūrā vikrāntayodhinaḥ
     bāḍham ity evam uktvā tu sarve puruṣamāninaḥ
     madhyaṃdinagate sūrye prayayuḥ sarva eva hi
 54 kekayā draupadeyāś ca dhṛṣṭaketuś ca vīryavān
     abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ
 55 te kṛtvā samare vyūhaṃ sūcīmukham ariṃdamāḥ
     bibhidur dhārtarāṣṭrāṇāṃ tad rathānīkam āhave
 56 tān prayātān maheṣvāsān abhimanyupurogamān
     bhīmasenabhayāviṣṭā dhṛṣṭadyumnavimohitā
 57 na saṃdhārayituṃ śaktā tava senā janādhipa
     madamūrchānvitātmānaṃ pramadevādhvani sthitā
 58 te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
     parīpsanto 'bhyadhāvanta dhṛṣṭadyumnavṛkodarau
 59 tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān
     babhūvatur mudā yuktau nighnantau tava vāhinīm
 60 dṛṣṭvā ca sahasāyāntaṃ pāñcālyo gurum ātmanaḥ
     nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ
 61 tato rathaṃ samāropya kekayasya vṛkodaram
     abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam
 62 tasyābhipatatas tūrṇaṃ bhāradvājaḥ pratāpavān
     kruddhaś ciccheda bhallena dhanuḥ śatruniṣūdanaḥ
 63 anyāṃś ca śataśo bāṇān preṣayām āsa pārṣate
     duryodhanahitārthāya bhartṛpiṇḍam anusmaran
 64 athānyad dhanur ādāya pārṣataḥ paravīrahā
     droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ
 65 tasya droṇaḥ punaś cāpaṃ cicchedāmitrakarśanaḥ
     hayāṃś ca caturas tūrṇaṃ caturbhiḥ sāyakottamaiḥ
 66 vaivasvatakṣayaṃ ghoraṃ preṣayām āsa vīryavān
     sārathiṃ cāsya bhallena preṣayām āsa mṛtyave
 67 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ
     āruroha mahābāhur abhimanyor mahāratham
 68 tataḥ sarathanāgāśvā samakampata vāhinī
     paśyato bhīmasenasya pārṣatasya ca paśyataḥ
 69 tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā
     nāśaknuvan vārayituṃ samastās te mahārathāḥ
 70 vadhyamānaṃ tu tat sainyaṃ droṇena niśitaiḥ śaraiḥ
     vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ
 71 tathā dṛṣṭvā ca tat sainyaṃ jahṛṣe ca balaṃ tava
     dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm
     cukruśuḥ sarvato yodhāḥ sādhu sādhv iti bhārata


Next: Chapter 74