Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 72

  1 धृतराष्ट्र उवाच
      एवं बहुगुणं सैन्यम एवं बहुविधं परम
      वयूढम एवं यथाशास्त्रम अमॊघं चैव संजय
  2 पुष्टम अस्माकम अत्यन्तम अभिकामं च नः सदा
      परह्वम अव्यसनॊपेतं पुरस्ताद दृष्टविक्रमम
  3 नातिवृद्धम अबालं च न कृशं न च पीवरम
      लघुवृत्तायतप्रायं सारगात्रम अनामयम
  4 आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम
      असियुद्धे नियुद्धे च गदायुद्धे च कॊविदम
  5 परासर्ष्टितॊमरेष्व आजौ परिघेष्व आयसेषु च
      भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः
  6 कम्पनेषु च चापेषु कणपेषु च सर्वशः
      कषेपणीषु च चित्रासु मुष्टियुद्धेषु कॊविदम
  7 अपरॊक्षं च विद्यासु वयायामेषु कृतश्रमम
      शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम
  8 आरॊहे पर्यवस्कन्दे सरणे सान्तरप्लुते
      सम्यक्प्रहरणे याने वयपयाने च कॊविदम
  9 नागाश्वरथयानेषु बहुशः सुपरीक्षितम
      परीक्ष्य च यथान्यायं वेतनेनॊपपादितम
  10 न गॊष्ठ्या नॊपचारेण न च बन्धुनिमित्ततः
     न सौहृदबलैश चापि नाकुलीनपरिग्रहैः
 11 समृद्धजनम आर्यं च तुष्टसत्कृतबान्धवम
     कृतॊपकारभूयिष्ठं यशस्वि च मनस्वि च
 12 सजयैश च नरैर मुख्यैर बहुशॊ मुख्यकर्मभिः
     लॊकपालॊपमैस तात पालितं लॊकविश्रुतैः
 13 बहुभिः कषत्रियैर गुप्तं पृथिव्यां लॊकसंमतैः
     अस्मान अभिगतैः कामात सबलैः सपदानुगैः
 14 महॊदधिम इवापूर्णम आपगाभिः समन्ततः
     अपक्षैः पक्षसंकाशै रथैर नागैश च संवृतम
 15 नानायॊधजलं भीमं वाहनॊर्मितरङ्गिणम
     कषेपण्यसिगदाशक्तिशरप्राससमाकुलम
 16 धवजभूषणसंबाधं रत्नपट्टेन संचितम
     वाहनैः परिसर्पद्भिर वायुवेगविकम्पितम
 17 अपारम इव गर्जन्तं सागरप्रतिमं महत
     दरॊणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा
 18 कृपदुःशासनाभ्यां च जयद्रथमुखैस तथा
     भगदत्तविकर्णाभ्यां दरौणिसौबलबाह्लिकैः
 19 गुप्तं परवीरैर लॊकस्य सारवद्भिर महात्मभिः
     यद अहन्यत संग्रामे दिष्टम एतत पुरातनम
 20 नैतादृशं समुद्यॊगं दृष्टवन्तॊ ऽथ मानुषाः
     ऋषयॊ वा महाभागाः पुराणा भुवि संजय
 21 ईदृशॊ हि बलौघस तु युक्तः शस्त्रास्त्रसंपदा
     वध्यते यत्र संग्रामे किम अन्यद भागधेयतः
 22 विपरीतम इदं सर्वं परतिभाति सम संजय
     यत्रेदृशं बलं घॊरं नातरद युधि पाण्डवान
 23 अथ वा पाण्डवार्थाय देवास तत्र समागताः
     युध्यन्ते मामकं सैन्यं यद अवध्यन्त संजय
 24 उक्तॊ हि विदुरेणेह हितं पथ्यं च संजय
     न च गृह्णाति तन मन्दः पुत्रॊ दुर्यॊधनॊ मम
 25 तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः
     आसीद यथागतं तात येन दृष्टम इदं पुरा
 26 अथ वा भाव्यम एवं हि संजयैतेन सर्वथा
     पुरा धात्रा यथा सृष्टं तत तथा न तद अन्यथा
  1 dhṛtarāṣṭra uvāca
      evaṃ bahuguṇaṃ sainyam evaṃ bahuvidhaṃ param
      vyūḍham evaṃ yathāśāstram amoghaṃ caiva saṃjaya
  2 puṣṭam asmākam atyantam abhikāmaṃ ca naḥ sadā
      prahvam avyasanopetaṃ purastād dṛṣṭavikramam
  3 nātivṛddham abālaṃ ca na kṛśaṃ na ca pīvaram
      laghuvṛttāyataprāyaṃ sāragātram anāmayam
  4 āttasaṃnāhaśastraṃ ca bahuśastraparigraham
      asiyuddhe niyuddhe ca gadāyuddhe ca kovidam
  5 prāsarṣṭitomareṣv ājau parigheṣv āyaseṣu ca
      bhiṇḍipāleṣu śaktīṣu musaleṣu ca sarvaśaḥ
  6 kampaneṣu ca cāpeṣu kaṇapeṣu ca sarvaśaḥ
      kṣepaṇīṣu ca citrāsu muṣṭiyuddheṣu kovidam
  7 aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam
      śastragrahaṇavidyāsu sarvāsu pariniṣṭhitam
  8 ārohe paryavaskande saraṇe sāntaraplute
      samyakpraharaṇe yāne vyapayāne ca kovidam
  9 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam
      parīkṣya ca yathānyāyaṃ vetanenopapāditam
  10 na goṣṭhyā nopacāreṇa na ca bandhunimittataḥ
     na sauhṛdabalaiś cāpi nākulīnaparigrahaiḥ
 11 samṛddhajanam āryaṃ ca tuṣṭasatkṛtabāndhavam
     kṛtopakārabhūyiṣṭhaṃ yaśasvi ca manasvi ca
 12 sajayaiś ca narair mukhyair bahuśo mukhyakarmabhiḥ
     lokapālopamais tāta pālitaṃ lokaviśrutaiḥ
 13 bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ
     asmān abhigataiḥ kāmāt sabalaiḥ sapadānugaiḥ
 14 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ
     apakṣaiḥ pakṣasaṃkāśai rathair nāgaiś ca saṃvṛtam
 15 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam
     kṣepaṇyasigadāśaktiśaraprāsasamākulam
 16 dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam
     vāhanaiḥ parisarpadbhir vāyuvegavikampitam
 17 apāram iva garjantaṃ sāgarapratimaṃ mahat
     droṇabhīṣmābhisaṃguptaṃ guptaṃ ca kṛtavarmaṇā
 18 kṛpaduḥśāsanābhyāṃ ca jayadrathamukhais tathā
     bhagadattavikarṇābhyāṃ drauṇisaubalabāhlikaiḥ
 19 guptaṃ pravīrair lokasya sāravadbhir mahātmabhiḥ
     yad ahanyata saṃgrāme diṣṭam etat purātanam
 20 naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ
     ṛṣayo vā mahābhāgāḥ purāṇā bhuvi saṃjaya
 21 īdṛśo hi balaughas tu yuktaḥ śastrāstrasaṃpadā
     vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ
 22 viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya
     yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān
 23 atha vā pāṇḍavārthāya devās tatra samāgatāḥ
     yudhyante māmakaṃ sainyaṃ yad avadhyanta saṃjaya
 24 ukto hi vidureṇeha hitaṃ pathyaṃ ca saṃjaya
     na ca gṛhṇāti tan mandaḥ putro duryodhano mama
 25 tasya manye matiḥ pūrvaṃ sarvajñasya mahātmanaḥ
     āsīd yathāgataṃ tāta yena dṛṣṭam idaṃ purā
 26 atha vā bhāvyam evaṃ hi saṃjayaitena sarvathā
     purā dhātrā yathā sṛṣṭaṃ tat tathā na tad anyathā


Next: Chapter 73