Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 69

  1 [स]
      विराटॊ ऽथ तरिभिर बाणैर भीष्मम आर्छन महारथम
      विव्याध तुरगांश चास्य तरिभिर बाणैर महारथः
  2 तं परत्यविध्यद दशभिर भीष्मः शांतनवः शरैः
      रुक्मपुङ्खैर महेष्वासः कृतहस्तॊ महाबलः
  3 दरौणिर गाण्डीवधन्वानं भीम धन्वा महारथः
      अविध्यद इषुभिः षड्भिर दृढहस्तः सतनान्तरे
  4 कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा
      अविध्यच च भृशं तीक्ष्णैर पत्रिभिः शत्रुकर्शनः
  5 सॊ ऽनयत कार्मुकम आदाय वेगवत करॊधमूर्छितः
      अमृष्यमाणः पार्थेन कार्मुकच छेदम आहवे
  6 अविध्यत फल्गुनं राजन नवत्या निशितैः शरैः
      वासुदेवं च सप्तत्या विव्याध परमेषुभिः
  7 ततः करॊधाभिताम्राक्षः सह कृष्णेन फल्गुनः
      दीर्घम उष्णं च निःश्वस्य चिन्तयित्वा मुहुर मुहुः
  8 धनुः परपीड्य वामेन करेणामित्रकर्शनः
      गाण्डीवधन्वा संक्रुद्धः शितान संनतपर्वणः
      जीवितान्तकरान घॊरान समादत्त शिलीमुखान
  9 तैस तूर्णं समरे ऽविध्यद दरौणिं बलवतां वरम
      तस्य ते कवचं भित्त्वा पपुः शॊणितम आहवे
  10 न विव्यथे च निर्भिन्नॊ दरौणिर गाण्डीवधन्वना
     तथैव शरवर्षाणि परतिमुञ्चन्न अविह्वलः
     तस्थौ स समरे राजंस तरातुम इच्छन महाव्रतम
 11 तस्य तत सुमहत कर्म शशंसुः पुरुषर्षभाः
     यत कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे
 12 स हि नित्यम अनीकेषु युध्यते ऽभयम आस्थितः
     अस्त्रग्रामं स संहारं दरॊणात पराप्य सुदुर्लभम
 13 ममायम आचार्य सुतॊ दरॊणस्यातिप्रियः सुतः
     बराह्मणश च विशेषेण माननीयॊ ममेति च
 14 समास्थाय मतिं वीरॊ बीभत्सुः शत्रुतापनः
     कृपां चक्रे रथश्रेष्ठॊ भारद्वाज सुतं परति
 15 दरौणिं तयक्त्वा ततॊ युद्धे कौन्तेयः शत्रुतापनः
     युयुधे तावकान निघ्नंस तवरमाणः पराक्रमी
 16 दुर्यॊधनस तु दशभिर गार्ध्रपत्रैः शिलाशितैः
     भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत
 17 भीमसेनस तु संक्रुद्धः परासु करणं दृढम
     चित्रं कार्मुकम आदत्त शरांश च निशितान दश
 18 आकर्णप्रहितैस तीक्ष्णैर वेगितैस तिग्मतेजनैः
     अविध्यत तूर्णम अव्यग्रः कुरुराजं महॊरसि
 19 तस्य काञ्चनसूत्रस तु शरैः परिवृतॊ मणिः
     रराजॊरसि वै सूर्यॊ गरहैर इव समावृतः
 20 पुत्रस तु तव तेजस्वी भीमसेनेन ताडितः
     नामृष्यत यथा नागस तलशब्दं समीरितम
 21 ततः शरैर महाराज रुक्मपुङ्खैः शिलाशितैः
     भीमं विव्याध संक्रुद्धस तरासयानॊ वरूथिनीम
 22 तौ युध्यमानौ समरे भृशम अन्यॊन्यविक्षतौ
     पुत्रौ ते देवसंकाशौ वयरॊचेतां महाबलौ
 23 चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा
     अविध्यद दशभिर बाणैः पुरुमित्रं च सप्तभिः
 24 सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमॊ युधि
     नृत्यन्न इव रणे वीर आर्तिं नः समजीजनत
 25 तं परत्यविद्यद दशभिश चित्रसेनः शिलीमुखैः
     सत्यव्रतश च नवभिः पुरु पित्रश च सप्तभिः
 26 स विद्धॊ विक्षरन रक्तं शत्रुसंवारणं महत
     चिच्छेद चित्रसेनस्य चित्रं कार्मुकम आर्जुनिः
     भित्त्वा चास्य तनुत्राणं शरेणॊरस्य अताडयत
 27 ततस ते तावका वीरा राजपुत्रा महारथाः
     समेत्य युधि संरब्धा विव्यधुर निशितैः शरैः
     तांश च सर्वाञ शरैस तीक्ष्णैर जघान परमास्त्रवित
 28 तस्य दृष्ट्वा तु तत कर्म परिवव्रुः सुतास तव
     दहन्तं समरे सैन्यं तव कक्षं यथॊल्बणम
 29 अपेतशिशिरे काले समिद्धम इव पावकः
     अत्यरॊचत सौभद्रस तव सैन्यानि शातयन
 30 तत तस्य चरितं दृष्ट्वा पौत्रस तव विशां पते
     लक्ष्मणॊ ऽभयपतत तूर्णं सात्वती पुत्रम आहवे
 31 अभिमन्युस तु संक्रुद्धॊ लक्ष्मणं शुभलक्षणम
     विव्याध विशिखैः षड्भिः सारथिं च तरिभिः शरैः
 32 तथैव लक्ष्मणॊ राजन सौभद्रं निशितैः शरैः
     अविध्यत महाराज तद अद्भुतम इवाभवत
 33 तस्याश्वांश चतुरॊ हत्वा सारथिं च महाबलः
     अभ्यद्रवत सौभद्रॊ लक्ष्मणं निशितैः शरैः
 34 हताश्वे तु रथे तुष्ठँल लक्ष्मणः परवीरहा
     शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं परति
 35 ताम आपतन्तीं सहसा घॊररूपां दुरासदाम
     अभिमन्युः शरैस तीक्ष्णैश चिच्छेद भुजगॊपमाम
 36 ततः सवरथम आरॊप्य लक्ष्मणं गौतमस तदा
     अपॊवाह रथेनाजौ सर्वसैन्यस्य पश्यतः
 37 ततः समाकुले तस्मिन वर्तमाने महाभये
     अभ्यद्रवञ जिघांसन्तः परस्परवधैषिणः
 38 तावकाश च महेष्वासाः पाण्डवाश च महारथाः
     जुह्वन्तः समरे पराणान निजघ्नुर इतरेतरम
 39 मुक्तकेशा विकवचा विरथाश छिन्नकार्मुकाः
     बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह
 40 ततॊ भीष्मॊ महाबाहुः पाण्डवानां महात्मनाम
     सेनां जघान संक्रुद्धॊ दिव्यैर अस्त्रैर महाबलः
 41 हतेश्वरैर गजैर तत्र नरैर अश्वैश च पातितैः
     रथिभिः सादिभिश चैव समास्तीर्यत मेदिनी
  1 [s]
      virāṭo 'tha tribhir bāṇair bhīṣmam ārchan mahāratham
      vivyādha turagāṃś cāsya tribhir bāṇair mahārathaḥ
  2 taṃ pratyavidhyad daśabhir bhīṣmaḥ śāṃtanavaḥ śaraiḥ
      rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ
  3 drauṇir gāṇḍīvadhanvānaṃ bhīma dhanvā mahārathaḥ
      avidhyad iṣubhiḥ ṣaḍbhir dṛḍhahastaḥ stanāntare
  4 kārmukaṃ tasya ciccheda phalgunaḥ paravīrahā
      avidhyac ca bhṛśaṃ tīkṣṇair patribhiḥ śatrukarśanaḥ
  5 so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ
      amṛṣyamāṇaḥ pārthena kārmukac chedam āhave
  6 avidhyat phalgunaṃ rājan navatyā niśitaiḥ śaraiḥ
      vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ
  7 tataḥ krodhābhitāmrākṣaḥ saha kṛṣṇena phalgunaḥ
      dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ
  8 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ
      gāṇḍīvadhanvā saṃkruddhaḥ śitān saṃnataparvaṇaḥ
      jīvitāntakarān ghorān samādatta śilīmukhān
  9 tais tūrṇaṃ samare 'vidhyad drauṇiṃ balavatāṃ varam
      tasya te kavacaṃ bhittvā papuḥ śoṇitam āhave
  10 na vivyathe ca nirbhinno drauṇir gāṇḍīvadhanvanā
     tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ
     tasthau sa samare rājaṃs trātum icchan mahāvratam
 11 tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ
     yat kṛṣṇābhyāṃ sametābhyāṃ nāpatrapata saṃyuge
 12 sa hi nityam anīkeṣu yudhyate 'bhayam āsthitaḥ
     astragrāmaṃ sa saṃhāraṃ droṇāt prāpya sudurlabham
 13 mamāyam ācārya suto droṇasyātipriyaḥ sutaḥ
     brāhmaṇaś ca viśeṣeṇa mānanīyo mameti ca
 14 samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ
     kṛpāṃ cakre rathaśreṣṭho bhāradvāja sutaṃ prati
 15 drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ
     yuyudhe tāvakān nighnaṃs tvaramāṇaḥ parākramī
 16 duryodhanas tu daśabhir gārdhrapatraiḥ śilāśitaiḥ
     bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat
 17 bhīmasenas tu saṃkruddhaḥ parāsu karaṇaṃ dṛḍham
     citraṃ kārmukam ādatta śarāṃś ca niśitān daśa
 18 ākarṇaprahitais tīkṣṇair vegitais tigmatejanaiḥ
     avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi
 19 tasya kāñcanasūtras tu śaraiḥ parivṛto maṇiḥ
     rarājorasi vai sūryo grahair iva samāvṛtaḥ
 20 putras tu tava tejasvī bhīmasenena tāḍitaḥ
     nāmṛṣyata yathā nāgas talaśabdaṃ samīritam
 21 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ
     bhīmaṃ vivyādha saṃkruddhas trāsayāno varūthinīm
 22 tau yudhyamānau samare bhṛśam anyonyavikṣatau
     putrau te devasaṃkāśau vyarocetāṃ mahābalau
 23 citrasenaṃ naravyāghraṃ saubhadraḥ paravīrahā
     avidhyad daśabhir bāṇaiḥ purumitraṃ ca saptabhiḥ
 24 satyavrataṃ ca saptatyā viddhvā śakrasamo yudhi
     nṛtyann iva raṇe vīra ārtiṃ naḥ samajījanat
 25 taṃ pratyavidyad daśabhiś citrasenaḥ śilīmukhaiḥ
     satyavrataś ca navabhiḥ puru pitraś ca saptabhiḥ
 26 sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat
     ciccheda citrasenasya citraṃ kārmukam ārjuniḥ
     bhittvā cāsya tanutrāṇaṃ śareṇorasy atāḍayat
 27 tatas te tāvakā vīrā rājaputrā mahārathāḥ
     sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ
     tāṃś ca sarvāñ śarais tīkṣṇair jaghāna paramāstravit
 28 tasya dṛṣṭvā tu tat karma parivavruḥ sutās tava
     dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam
 29 apetaśiśire kāle samiddham iva pāvakaḥ
     atyarocata saubhadras tava sainyāni śātayan
 30 tat tasya caritaṃ dṛṣṭvā pautras tava viśāṃ pate
     lakṣmaṇo 'bhyapatat tūrṇaṃ sātvatī putram āhave
 31 abhimanyus tu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam
     vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ
 32 tathaiva lakṣmaṇo rājan saubhadraṃ niśitaiḥ śaraiḥ
     avidhyata mahārāja tad adbhutam ivābhavat
 33 tasyāśvāṃś caturo hatvā sārathiṃ ca mahābalaḥ
     abhyadravata saubhadro lakṣmaṇaṃ niśitaiḥ śaraiḥ
 34 hatāśve tu rathe tuṣṭhaṁl lakṣmaṇaḥ paravīrahā
     śaktiṃ cikṣepa saṃkruddhaḥ saubhadrasya rathaṃ prati
 35 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām
     abhimanyuḥ śarais tīkṣṇaiś ciccheda bhujagopamām
 36 tataḥ svaratham āropya lakṣmaṇaṃ gautamas tadā
     apovāha rathenājau sarvasainyasya paśyataḥ
 37 tataḥ samākule tasmin vartamāne mahābhaye
     abhyadravañ jighāṃsantaḥ parasparavadhaiṣiṇaḥ
 38 tāvakāś ca maheṣvāsāḥ pāṇḍavāś ca mahārathāḥ
     juhvantaḥ samare prāṇān nijaghnur itaretaram
 39 muktakeśā vikavacā virathāś chinnakārmukāḥ
     bāhubhiḥ samayudhyanta sṛñjayāḥ kurubhiḥ saha
 40 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām
     senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ
 41 hateśvarair gajair tatra narair aśvaiś ca pātitaiḥ
     rathibhiḥ sādibhiś caiva samāstīryata medinī


Next: Chapter 70