Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 62

  1 [भस]
      ततः स भगवान देवॊ लॊकानां परमेश्वरः
      बरह्माणं परत्युवाचेदं सनिग्धगम्भीरया गिरा
  2 विदितं तात यॊगान मे सर्वम एतत तवेप्सितम
      तथा तद भवितेत्य उक्त्वा तत्रैवान्तरधीयत
  3 ततॊ देवर्षिगन्धर्वा विस्मयं परमं गताः
      कौतूहलपराः सर्वे पितामहम अथाब्रुवन
  4 कॊ नव अयं यॊ भगवता परणम्य विनयाद विभॊ
      वाग्भिः सतुतॊ वरिष्ठाभिः शरॊतुम इच्छाम तं वयम
  5 एवम उक्तस तु भगवान परत्युवाच पितामहः
      देवब्रह्मर्षिगन्धर्वान सर्वान मधुरया गिरा
  6 यत तत्परं भविष्यं च भवितव्यं च यत परम
      भूतात्मा यः परभुश चैव बरह्म यच च परं पदम
  7 तेनास्मि कृतसंवादः परसन्नेन सुरर्षभाः
      जगतॊ ऽनुग्रहार्थाय याचितॊ मे जगत्पतिः
  8 मानुषं लॊकम आतिष्ठ वासुदेव इति शरुतः
      असुराणां वधार्थाय संभवस्व महीतले
  9 संग्रामे निहता ये ते दैत्यदानवराक्षसाः
      त इमे नृषु संभूता घॊररूपा महाबलाः
  10 तेषां वधार्थं भगवान नरेण सहितॊ वशी
     मानुषीं यॊनिम आस्थाय चरिष्यति महीतले
 11 नरनारायणौ यौ तौ पुराणाव ऋषिसत्तमौ
     सहितौ मानुषे लॊके संभूताव अमितद्युती
 12 अजेयौ समरे यत्तौ सहिताव अमरैर अपि
     मूढास तव एतौ न जानन्ति नरनारायणाव ऋषी
 13 तस्याहम आत्मजॊ बरह्मा सर्वस्य जगतः पतिः
     वासुदेवॊ ऽरचनीयॊ वः सर्वलॊकमहेश्वरः
 14 तथा मनुष्यॊ ऽयम इति कदा चित सुरसत्तमाः
     नावज्ञेयॊ महावीर्यः शङ्खचक्रगदाधरः
 15 एतत परमकं गुह्यम एतत परमकं यशः
     एतत परमकं बरह्म एतत परमकं यशः
 16 एतद अक्षरम अव्यक्तम एतत तच छाश्वतं महत
     एतत पुरुषसंज्ञं वै गीयते जञायते न च
 17 एतत परमकं तेज एतत परमकं सुखम
     एतत परमकं सत्यं कीर्तितं विश्वकर्मणा
 18 तस्मात सर्वैः सुरैः सेन्द्रैर लॊकैश चामितविक्रमः
     नावज्ञेयॊ वासुदेवॊ मानुषॊ ऽयम इति परभुः
 19 यश च मानुषमात्रॊ ऽयम इति बरूयात सुमन्दधीः
     हृषीकेशम अवज्ञानात तम आहुः पुरुषाधमम
 20 यॊगिनं तं महात्मानं परविष्टं मानुषीं तनुम
     अवमन्येद वासुदेवं तम आहुस तामसं जनाः
 21 देवं चराचरात्मानं शरीवत्साङ्कं सुवर्चसम
     पद्मनाभं न जानाति तम आहुस तामसं जनाः
 22 किरीटकौस्तुभ धरं मित्राणाम अभयंकरम
     अवजानन महात्मानं घॊरे तमसि मज्जति
 23 एवं विदित्वा तत्त्वार्थं लॊकानाम ईश्वरेश्वरः
     वासुदेवॊ नमः कार्यः सर्वलॊकैः सुरॊत्तमाः
 24 एवम उक्त्वा स भगवान सर्वान देवगणान पुरा
     विसृज्य सर्वलॊकात्मा जगाम भवनं सवकम
 25 ततॊ देवाः स गन्धर्वा मुनयॊ ऽपसरसॊ ऽपि च
     कथां तां बरह्मणा गीतां शरुत्वा परीता दिवं ययुः
 26 एतच छरुतं मया तात ऋषीणां भावितात्मना
     वासुदेवं कथयतां समवाये पुरातनम
 27 जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः
     वयास नारदयॊश चापि शरुतं शरुतविशारद
 28 एतम अर्थं च विज्ञाय शरुत्वा च परभुम अव्ययम
     वासुदेवं महात्मानं लॊकानाम ईश्वरेश्वरम
 29 यस्यासाव आत्मजॊ बरह्मा सर्वस्य जगतः पिता
     कथं न वासुदेवॊ ऽयम अर्च्यश चेज्यश च मानवैः
 30 वारितॊ ऽसि पुरा तात मुनिभिर वेदपारगैः
     मा गच्छ संयुगं तेन वासुदेवेन धीमता
     मा पाण्डवैः सार्थम इति तच च मॊहान न बुध्यसे
 31 मन्ये तवां राक्षसं करूरं तथा चासि तमॊवृतः
     यस्माद दविषसि गॊविन्दं पाण्डवं च धनंजयम
     नरनारायणौ देवौ नान्यॊ दविष्याद धि मानवः
 32 तस्माद बरवीमि ते राजन्न एष वै शाश्वतॊ ऽवययः
     सर्वलॊकमयॊ नित्यः शास्ता धाता धरॊ धरुवः
 33 लॊकान धारयते यस तरींश चराचरगुरुः परभुः
     यॊद्धा जयश च जेता च सर्वप्रकृतिर ईश्वरः
 34 राजन सत्त्वमयॊ हय एष तमॊ रागविवर्जितः
     यतः कृष्णस ततॊ धर्मॊ यतॊ धर्मस ततॊ जयः
 35 तस्य माहात्म्य यॊगेन यॊगेनात्मन एव च
     धृताः पाण्डुसुता राजञ जयश चैषां भविष्यति
 36 शरेयॊ युक्तां सदा बुद्धिं पाण्डवानां दधाति यः
     बलं चैव रणे नित्यं भयेभ्यश चैव रक्षति
 37 स एष शाश्वतॊ देवः सर्वगुह्यमयः शिवः
     वासुदेव इति जञेयॊ यन मां पृच्छसि भारत
 38 बराह्मणैः कषत्रियैर वैश्यैः शूद्रैश च कृतलक्षणैः
     सेव्यते ऽभयर्च्यते चैव नित्ययुक्तैः सवकर्मभिः
 39 दवापरस्य युगस्यान्ते आदौ कलियुगस्य च
     सात्वतं विधिम आस्थाय गीतः संकर्षणेन यः
 40 स एष सर्वासुरमर्त्यलॊकं; समुद्रकक्ष्यान्तरिताः पुरीश च
     युगे युगे मानुषं चैव वासं; पुनः पुनः सृजते वासुदेवः
  1 [bhs]
      tataḥ sa bhagavān devo lokānāṃ parameśvaraḥ
      brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā
  2 viditaṃ tāta yogān me sarvam etat tavepsitam
      tathā tad bhavitety uktvā tatraivāntaradhīyata
  3 tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ
      kautūhalaparāḥ sarve pitāmaham athābruvan
  4 ko nv ayaṃ yo bhagavatā praṇamya vinayād vibho
      vāgbhiḥ stuto variṣṭhābhiḥ śrotum icchāma taṃ vayam
  5 evam uktas tu bhagavān pratyuvāca pitāmahaḥ
      devabrahmarṣigandharvān sarvān madhurayā girā
  6 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param
      bhūtātmā yaḥ prabhuś caiva brahma yac ca paraṃ padam
  7 tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ
      jagato 'nugrahārthāya yācito me jagatpatiḥ
  8 mānuṣaṃ lokam ātiṣṭha vāsudeva iti śrutaḥ
      asurāṇāṃ vadhārthāya saṃbhavasva mahītale
  9 saṃgrāme nihatā ye te daityadānavarākṣasāḥ
      ta ime nṛṣu saṃbhūtā ghorarūpā mahābalāḥ
  10 teṣāṃ vadhārthaṃ bhagavān nareṇa sahito vaśī
     mānuṣīṃ yonim āsthāya cariṣyati mahītale
 11 naranārāyaṇau yau tau purāṇāv ṛṣisattamau
     sahitau mānuṣe loke saṃbhūtāv amitadyutī
 12 ajeyau samare yattau sahitāv amarair api
     mūḍhās tv etau na jānanti naranārāyaṇāv ṛṣī
 13 tasyāham ātmajo brahmā sarvasya jagataḥ patiḥ
     vāsudevo 'rcanīyo vaḥ sarvalokamaheśvaraḥ
 14 tathā manuṣyo 'yam iti kadā cit surasattamāḥ
     nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ
 15 etat paramakaṃ guhyam etat paramakaṃ yaśaḥ
     etat paramakaṃ brahma etat paramakaṃ yaśaḥ
 16 etad akṣaram avyaktam etat tac chāśvataṃ mahat
     etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca
 17 etat paramakaṃ teja etat paramakaṃ sukham
     etat paramakaṃ satyaṃ kīrtitaṃ viśvakarmaṇā
 18 tasmāt sarvaiḥ suraiḥ sendrair lokaiś cāmitavikramaḥ
     nāvajñeyo vāsudevo mānuṣo 'yam iti prabhuḥ
 19 yaś ca mānuṣamātro 'yam iti brūyāt sumandadhīḥ
     hṛṣīkeśam avajñānāt tam āhuḥ puruṣādhamam
 20 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum
     avamanyed vāsudevaṃ tam āhus tāmasaṃ janāḥ
 21 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam
     padmanābhaṃ na jānāti tam āhus tāmasaṃ janāḥ
 22 kirīṭakaustubha dharaṃ mitrāṇām abhayaṃkaram
     avajānan mahātmānaṃ ghore tamasi majjati
 23 evaṃ viditvā tattvārthaṃ lokānām īśvareśvaraḥ
     vāsudevo namaḥ kāryaḥ sarvalokaiḥ surottamāḥ
 24 evam uktvā sa bhagavān sarvān devagaṇān purā
     visṛjya sarvalokātmā jagāma bhavanaṃ svakam
 25 tato devāḥ sa gandharvā munayo 'psaraso 'pi ca
     kathāṃ tāṃ brahmaṇā gītāṃ śrutvā prītā divaṃ yayuḥ
 26 etac chrutaṃ mayā tāta ṛṣīṇāṃ bhāvitātmanā
     vāsudevaṃ kathayatāṃ samavāye purātanam
 27 jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ
     vyāsa nāradayoś cāpi śrutaṃ śrutaviśārada
 28 etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam
     vāsudevaṃ mahātmānaṃ lokānām īśvareśvaram
 29 yasyāsāv ātmajo brahmā sarvasya jagataḥ pitā
     kathaṃ na vāsudevo 'yam arcyaś cejyaś ca mānavaiḥ
 30 vārito 'si purā tāta munibhir vedapāragaiḥ
     mā gaccha saṃyugaṃ tena vāsudevena dhīmatā
     mā pāṇḍavaiḥ sārtham iti tac ca mohān na budhyase
 31 manye tvāṃ rākṣasaṃ krūraṃ tathā cāsi tamovṛtaḥ
     yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam
     naranārāyaṇau devau nānyo dviṣyād dhi mānavaḥ
 32 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ
     sarvalokamayo nityaḥ śāstā dhātā dharo dhruvaḥ
 33 lokān dhārayate yas trīṃś carācaraguruḥ prabhuḥ
     yoddhā jayaś ca jetā ca sarvaprakṛtir īśvaraḥ
 34 rājan sattvamayo hy eṣa tamo rāgavivarjitaḥ
     yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ
 35 tasya māhātmya yogena yogenātmana eva ca
     dhṛtāḥ pāṇḍusutā rājañ jayaś caiṣāṃ bhaviṣyati
 36 śreyo yuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ
     balaṃ caiva raṇe nityaṃ bhayebhyaś caiva rakṣati
 37 sa eṣa śāśvato devaḥ sarvaguhyamayaḥ śivaḥ
     vāsudeva iti jñeyo yan māṃ pṛcchasi bhārata
 38 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca kṛtalakṣaṇaiḥ
     sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ
 39 dvāparasya yugasyānte ādau kaliyugasya ca
     sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ
 40 sa eṣa sarvāsuramartyalokaṃ; samudrakakṣyāntaritāḥ purīś ca
     yuge yuge mānuṣaṃ caiva vāsaṃ; punaḥ punaḥ sṛjate vāsudevaḥ


Next: Chapter 63