Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 59

  1 [स]
      तस्मिन हते गजानीके पुत्रॊ दुर्यॊधनस तव
      भीमसेनं घनतेत्य एवं सव सैन्यान्य अचॊदयत
  2 ततः सर्वाण्य अनीकानि तव पुत्रस्य शासनात
      अभ्यद्रवन भीमसेनं नदन्तं भैरवान रवान
  3 तं बलौघम अपर्यन्तं देवैर अपि दुरुत्सहम
      आपतन्तं सुदुष्पारं समुद्रम इव पर्वणि
  4 रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम
      अथानन्तम अपारं च नरेन्द्र सतिमितह्रदम
  5 तं भीमसेनः समरे महॊदधिम इवापरम
      सेनासागरम अक्षॊभ्यं वेलेव समवारयत
  6 तद आश्चर्यम अपश्याम शरद्धेयम अपि चाद्भुतम
      भीमसेनस्य समरे राजन कर्मातिमानुषम
  7 उदीर्णां पृथिवीं सर्वां साश्वां स रथकुञ्जराम
      असंभ्रमं भीमसेनॊ गदया समताडयत
  8 स संवार्य बलौघांस तान गदया रथिनां वरः
      अतिष्ठत तुमुले भीमॊ गिरिर मेरुर इवाचलः
  9 तस्मिन सुतुमुले घॊरे काले परमदारुणे
      भरातरश चैव पुत्राश च धृष्टद्युम्नश च पार्षतः
  10 दरौपदेयाभिमन्युश च शिखण्डी च महारथः
     न पराजहन भीमसेनं भये जाते महाबलम
 11 ततः शैक्यायसीं गुर्वीं परगृह्य महतीं गदाम
     अवधीत तावकान यॊधान दण्डपाणिर इवान्तकः
     पॊथयन रथवृन्दानि वाजिवृन्दानि चाभिभूः
 12 वयचरत समरे भीमॊ युगाङ्गे पावकॊ यथा
     विनिघ्नन समरे सर्वान युगान्ते कालवद विभुः
 13 ऊरुवेगेन संकर्षन रथजालानि पाण्डवः
     परमर्दयन गजान सर्वान नड्वलानीव कुञ्जरः
 14 मृद्नन रथेभ्यॊ रथिनॊ गजेभ्यॊ गजयॊधिनः
     सादिनश चाश्वपृष्ठेभ्यॊ भूमौ चैव पदातिनः
 15 तत्र तत्र हतैश चापि मनुष्यगजवाजिभिः
     रणाङ्गणं तद अभवन मृत्यॊर आघत संनिभम
 16 पिनाकम इव रुद्रस्य करुद्धस्याभिघ्नतः पशून
     यमदण्डॊपमाम उग्राम इन्द्राशनिसमस्वनाम
     ददृशुर भीमसेनस्य रौद्रां विशसनीं गदाम
 17 आविध्यतॊ गदां तस्य कौन्तेयस्य महात्मनः
     बभौ रूपं महाघॊरं कालस्येव युगक्षये
 18 तं तथा महतीं सेनां दरावयन्तं पुनः पुनः
     दृष्ट्वा मृत्युम इवायान्तं सर्वे विमनसॊ ऽभवन
 19 यतॊ यतः परेक्षते सम गदाम उद्यम्य पाण्डवः
     तेन तेन सम दीर्यन्ते सर्वसैन्यानि भारत
 20 परदारयन्तं सैन्यानि बलौघेनापराजितम
     गरसमानम अनीकानि वयादितास्यम इवान्तकम
 21 तं तथा भीमकर्माणं परगृहीतमहागदम
     दृष्ट्वा वृकॊदरं भीष्मः सहसैव समभ्ययात
 22 महता मेघघॊषेण रथेनादित्यवर्चसा
     छादयञ शरवर्षेण पर्जन्य इव वृष्टिमान
 23 तम आयान्तं तथा दृष्ट्वा वयात्ताननम इवान्तकम
     भीष्मं भीमॊ महाबाहुः परत्युदीयाद अमर्षणः
 24 तस्मिन कषणे सात्यकिः सत्यसंधः; शिनिप्रवीरॊ ऽभयपतत पितामहम
     निघ्नन्न अमित्रान धनुषा दृढेन; स कम्पयंस तव पुत्रस्य सेनाम
 25 तं यान्तम अश्वै रजतप्रकाशैः; शरान धमन्तं धनुषा दृढेन
     नाशक्नुवन वारयितुं तदानीं; सर्वे गणा भारत ये तवदीयाः
 26 अविध्यद एनं निशितैः शराग्रैर; अलम्बुसॊ राजवरार्श्यशृङ्गिः
     तं वै चतुर्भिः परतिविध्य वीरॊ; नप्ता शिनेर अभ्यपतद रथेन
 27 अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम
     परावर्तयन्तं कुरुपुंगवांश च; पुनः पुनश च परणदन्तम आजौ
 28 नाशक्नुवन वारयितुं वरिष्ठं; मध्यन्दिने सूर्यम इवातपन्तम
     न तत्र कश चिन्न अविषण्ण आसीद; ऋते राजन सॊमदत्तस्य पुत्रात
 29 स हय आददानॊ धनुर उग्रवेगं; भूरिश्रवा भारत सौमदत्तिः
     दृष्ट्वा रथान सवान वयपनीयमानान; परत्युद्ययौ सात्यकिं यॊद्धुम इच्छन
  1 [s]
      tasmin hate gajānīke putro duryodhanas tava
      bhīmasenaṃ ghnatety evaṃ sava sainyāny acodayat
  2 tataḥ sarvāṇy anīkāni tava putrasya śāsanāt
      abhyadravan bhīmasenaṃ nadantaṃ bhairavān ravān
  3 taṃ balaugham aparyantaṃ devair api durutsaham
      āpatantaṃ suduṣpāraṃ samudram iva parvaṇi
  4 rathanāgāśvakalilaṃ śaṅkhadundubhināditam
      athānantam apāraṃ ca narendra stimitahradam
  5 taṃ bhīmasenaḥ samare mahodadhim ivāparam
      senāsāgaram akṣobhyaṃ veleva samavārayat
  6 tad āścaryam apaśyāma śraddheyam api cādbhutam
      bhīmasenasya samare rājan karmātimānuṣam
  7 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sa rathakuñjarām
      asaṃbhramaṃ bhīmaseno gadayā samatāḍayat
  8 sa saṃvārya balaughāṃs tān gadayā rathināṃ varaḥ
      atiṣṭhat tumule bhīmo girir merur ivācalaḥ
  9 tasmin sutumule ghore kāle paramadāruṇe
      bhrātaraś caiva putrāś ca dhṛṣṭadyumnaś ca pārṣataḥ
  10 draupadeyābhimanyuś ca śikhaṇḍī ca mahārathaḥ
     na prājahan bhīmasenaṃ bhaye jāte mahābalam
 11 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām
     avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ
     pothayan rathavṛndāni vājivṛndāni cābhibhūḥ
 12 vyacarat samare bhīmo yugāṅge pāvako yathā
     vinighnan samare sarvān yugānte kālavad vibhuḥ
 13 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ
     pramardayan gajān sarvān naḍvalānīva kuñjaraḥ
 14 mṛdnan rathebhyo rathino gajebhyo gajayodhinaḥ
     sādinaś cāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ
 15 tatra tatra hataiś cāpi manuṣyagajavājibhiḥ
     raṇāṅgaṇaṃ tad abhavan mṛtyor āghata saṃnibham
 16 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn
     yamadaṇḍopamām ugrām indrāśanisamasvanām
     dadṛśur bhīmasenasya raudrāṃ viśasanīṃ gadām
 17 āvidhyato gadāṃ tasya kaunteyasya mahātmanaḥ
     babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye
 18 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ
     dṛṣṭvā mṛtyum ivāyāntaṃ sarve vimanaso 'bhavan
 19 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ
     tena tena sma dīryante sarvasainyāni bhārata
 20 pradārayantaṃ sainyāni balaughenāparājitam
     grasamānam anīkāni vyāditāsyam ivāntakam
 21 taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam
     dṛṣṭvā vṛkodaraṃ bhīṣmaḥ sahasaiva samabhyayāt
 22 mahatā meghaghoṣeṇa rathenādityavarcasā
     chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān
 23 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam
     bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ
 24 tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ; śinipravīro 'bhyapatat pitāmaham
     nighnann amitrān dhanuṣā dṛḍhena; sa kampayaṃs tava putrasya senām
 25 taṃ yāntam aśvai rajataprakāśaiḥ; śarān dhamantaṃ dhanuṣā dṛḍhena
     nāśaknuvan vārayituṃ tadānīṃ; sarve gaṇā bhārata ye tvadīyāḥ
 26 avidhyad enaṃ niśitaiḥ śarāgrair; alambuso rājavarārśyaśṛṅgiḥ
     taṃ vai caturbhiḥ pratividhya vīro; naptā śiner abhyapatad rathena
 27 anvāgataṃ vṛṣṇivaraṃ niśamya; madhye ripūṇāṃ parivartamānam
     prāvartayantaṃ kurupuṃgavāṃś ca; punaḥ punaś ca praṇadantam ājau
 28 nāśaknuvan vārayituṃ variṣṭhaṃ; madhyandine sūryam ivātapantam
     na tatra kaś cinn aviṣaṇṇa āsīd; ṛte rājan somadattasya putrāt
 29 sa hy ādadāno dhanur ugravegaṃ; bhūriśravā bhārata saumadattiḥ
     dṛṣṭvā rathān svān vyapanīyamānān; pratyudyayau sātyakiṃ yoddhum icchan


Next: Chapter 60