Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 56

  1 [स]
      वयुष्टां निशां भारत भारतानाम; अनीकिनिनां परमुखे महात्मा
      ययौ सपत्नान परति जातकॊपॊ; वृतः समग्रेण बलेन भीष्मः
  2 तं दरॊणदुर्यॊधनबाह्लिकाश च; तथैव दुर्मर्षणचित्रसेनौ
      जयद्रथश चातिबलॊ बलौघैर; नृपास तथान्ये ऽनुययुः समन्तात
  3 स तैर महद्भिश च महारथैश; च तेजस्विभिर वीर्यवद्भिश च राजन
      रराज राजॊत्तमराजमुखैर; वृतः स देवैर इव वर्ज पाणिः
  4 तस्मिन्न अनीक परमुखे विषक्ता; दॊधूयमानाश च महापताकाः
      सुरक्त पीतासित पाण्डुर आभा; महागजस्कन्धगता विरेजुः
  5 सा वाहिनी शांतनवेन राज्ञा; महारथैर वारणवाजिभिश च
      बभौ स विद्युत सतनयित्नुकल्पा; जलागमे दयौर इव जातमेघा
  6 ततॊ रणायाभिमुखी परयाता; परत्य अर्जुनं शांतनवाभिगुप्ता
      सेना महॊग्रा सहसा करूणां; वेगॊ यथा भीम इवापगायाः
  7 तं वयालनानाविध विगूढ सारं; गजाश्वपादातरथौघपक्षम
      वयूहं महामेघसमं महात्मा; ददर्श दुरात कपिराजकेतुः
  8 स निर्ययौ केतुमता रथेन; नरर्षभः शवेतहयेन वीरः
      वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्न यूनाम
  9 सूपस्करं सॊत्तर बन्धुरेषं; यत्तं यदूनाम ऋषभेण संख्ये
      कपिध्वजं परेक्ष्य विषेदुर आजौ; सहैव पुत्रैस तव कौरवेयाः
  10 परकर्षता गुप्तम उदायुधेन; किरीटिना लॊकमहारथेन
     तं वयूह राजं ददृशुस तवदीयाश; चतुश चतुर्व्याल सहस्रकीर्णम
 11 यथा हि पूर्वे ऽहनि धर्मराज्ञा वयूहः; कृतः कौरवनन्दनेन
     तथा तथॊद्देशम उपेत्य तस्थुः; पाञ्चाल मुख्यैः सह चेदिमुख्याः
 12 ततॊ महावेगसमाहतानि; भेरीसहस्राणि विनेदुर आजौ
     शङ्खस्वना दुन्दुभिनिस्वनाश च; सर्वेष्व अनीकेषु ससिंहनादाः
 13 ततः स बाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः
     कषणेन भेरी पणवप्रणादान; अन्तर्दधुः शङ्खमहास्वनाश च
 14 तच छङ्खशब्दावृतम अन्तरिक्षम; उद्धुत भौम दरुतरेणुजालम
     महावितानावतत परकाशम; आलॊक्य वीराः सहसाभिपेतुः
 15 रथी रथेनाभिहतः ससूतः; पपात साश्वः स रथः स केतुः
     गजॊ गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः
 16 आवर्तमानान्य अभिवर्तमानैर; बाणैः कषतान्य अद्भुतदर्शनानि
     परासैश च खड्गैश च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः
 17 सुवर्णतारा गणभूषितानि; शरावराणि परहितानि वीरैः
     विदार्यमाणानि परश्वधैश च; परासैश च खड्गैश च निपेतुर उर्व्याम
 18 गजैर विषाणैर वरहस्तरुग्णाः; के चित ससूता रथिनः परपेतुः
     गजर्षभाश चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम
 19 गजौघवेगॊद्धतसादितानां; शरुत्वा निषेदुर वसुधां मनुष्याः
     आर्तस्वरं सादिपदातियूनां; विषाण गात्रावर ताडितानाम
 20 संभ्रान्तनागाश्वरथे परसूते; महाभये सादिपदाति यूनाम
     महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम
 21 तं पञ्च तालॊच्छ्रिततालकेतुः; सदश्ववेगॊद्धत वीर्ययातः
     महास्त्र बाणाशनिदीप्तमार्गं; किरीटिनं शांतनवॊ ऽभयधावत
 22 तथैव शक्र परतिमानकल्पम; इन्द्रात्मजं दरॊण मुखाभिसस्रुः
     कृपश च शल्यश च विविंशतिश च; दुर्यॊधनः सौमदत्तिश च राजन
 23 ततॊ रथानीक मुखाद उपेत्य; सर्वास्त्रवित काञ्चनचित्रवर्मा
     जवेन शूरॊ ऽभिससार सर्वांस; तथार्जुनस्यात्र सुतॊ ऽभिमन्युः
 24 तेषां महास्त्राणि महारथानाम; असक्तकर्मा विनिहत्य कार्ष्णिः
     बभौ महामन्त्रहुतार्चि माली; सगॊद्गतः सन भगवान इवाग्निः
 25 ततः स तूर्णं रुधिरॊद फेनां; कृत्वा नदीं वैशसने रिपूणाम
     जगाम सौभद्रम अतीत्य भीष्मॊ; महारथं पार्थम अदीनसत्त्वः
 26 ततः परहस्याद्भुत दर्शनेन; गाण्डीवनिर्ह्वाद महास्वनेन
     विपाठ जालेन महास्त्र जालं; विनाशयाम आस किरीटमाली
 27 तम उत्तमं सर्वधनुर्धराणाम; असक्तकर्मा कपिराजकेतुः
     भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर विमलैश च भल्लैः
 28 एवंविधं कार्मुकभीम नादम; अदीनवत सत्पुरुषॊत्तमाभ्याम
     ददर्श लॊकः कुरुसृञ्जयाश च; तद दवैरथं भीष्म धनंजयाभ्याम
  1 [s]
      vyuṣṭāṃ niśāṃ bhārata bhāratānām; anīkinināṃ pramukhe mahātmā
      yayau sapatnān prati jātakopo; vṛtaḥ samagreṇa balena bhīṣmaḥ
  2 taṃ droṇaduryodhanabāhlikāś ca; tathaiva durmarṣaṇacitrasenau
      jayadrathaś cātibalo balaughair; nṛpās tathānye 'nuyayuḥ samantāt
  3 sa tair mahadbhiś ca mahārathaiś; ca tejasvibhir vīryavadbhiś ca rājan
      rarāja rājottamarājamukhair; vṛtaḥ sa devair iva varja pāṇiḥ
  4 tasminn anīka pramukhe viṣaktā; dodhūyamānāś ca mahāpatākāḥ
      surakta pītāsita pāṇḍur ābhā; mahāgajaskandhagatā virejuḥ
  5 sā vāhinī śāṃtanavena rājñā; mahārathair vāraṇavājibhiś ca
      babhau sa vidyut stanayitnukalpā; jalāgame dyaur iva jātameghā
  6 tato raṇāyābhimukhī prayātā; praty arjunaṃ śāṃtanavābhiguptā
      senā mahogrā sahasā karūṇāṃ; vego yathā bhīma ivāpagāyāḥ
  7 taṃ vyālanānāvidha vigūḍha sāraṃ; gajāśvapādātarathaughapakṣam
      vyūhaṃ mahāmeghasamaṃ mahātmā; dadarśa durāt kapirājaketuḥ
  8 sa niryayau ketumatā rathena; nararṣabhaḥ śvetahayena vīraḥ
      varūthinā sainyamukhe mahātmā; vadhe dhṛtaḥ sarvasapatna yūnām
  9 sūpaskaraṃ sottara bandhureṣaṃ; yattaṃ yadūnām ṛṣabheṇa saṃkhye
      kapidhvajaṃ prekṣya viṣedur ājau; sahaiva putrais tava kauraveyāḥ
  10 prakarṣatā guptam udāyudhena; kirīṭinā lokamahārathena
     taṃ vyūha rājaṃ dadṛśus tvadīyāś; catuś caturvyāla sahasrakīrṇam
 11 yathā hi pūrve 'hani dharmarājñā vyūhaḥ; kṛtaḥ kauravanandanena
     tathā tathoddeśam upetya tasthuḥ; pāñcāla mukhyaiḥ saha cedimukhyāḥ
 12 tato mahāvegasamāhatāni; bherīsahasrāṇi vinedur ājau
     śaṅkhasvanā dundubhinisvanāś ca; sarveṣv anīkeṣu sasiṃhanādāḥ
 13 tataḥ sa bāṇāni mahāsvanāni; visphāryamāṇāni dhanūṃṣi vīraiḥ
     kṣaṇena bherī paṇavapraṇādān; antardadhuḥ śaṅkhamahāsvanāś ca
 14 tac chaṅkhaśabdāvṛtam antarikṣam; uddhuta bhauma drutareṇujālam
     mahāvitānāvatata prakāśam; ālokya vīrāḥ sahasābhipetuḥ
 15 rathī rathenābhihataḥ sasūtaḥ; papāta sāśvaḥ sa rathaḥ sa ketuḥ
     gajo gajenābhihataḥ papāta; padātinā cābhihataḥ padātiḥ
 16 āvartamānāny abhivartamānair; bāṇaiḥ kṣatāny adbhutadarśanāni
     prāsaiś ca khaḍgaiś ca samāhatāni; sadaśvavṛndāni sadaśvavṛndaiḥ
 17 suvarṇatārā gaṇabhūṣitāni; śarāvarāṇi prahitāni vīraiḥ
     vidāryamāṇāni paraśvadhaiś ca; prāsaiś ca khaḍgaiś ca nipetur urvyām
 18 gajair viṣāṇair varahastarugṇāḥ; ke cit sasūtā rathinaḥ prapetuḥ
     gajarṣabhāś cāpi ratharṣabheṇa; nipetire bāṇahatāḥ pṛthivyām
 19 gajaughavegoddhatasāditānāṃ; śrutvā niṣedur vasudhāṃ manuṣyāḥ
     ārtasvaraṃ sādipadātiyūnāṃ; viṣāṇa gātrāvara tāḍitānām
 20 saṃbhrāntanāgāśvarathe prasūte; mahābhaye sādipadāti yūnām
     mahārathaiḥ saṃparivāryamāṇaṃ; dadarśa bhīṣmaḥ kapirājaketum
 21 taṃ pañca tālocchritatālaketuḥ; sadaśvavegoddhata vīryayātaḥ
     mahāstra bāṇāśanidīptamārgaṃ; kirīṭinaṃ śāṃtanavo 'bhyadhāvat
 22 tathaiva śakra pratimānakalpam; indrātmajaṃ droṇa mukhābhisasruḥ
     kṛpaś ca śalyaś ca viviṃśatiś ca; duryodhanaḥ saumadattiś ca rājan
 23 tato rathānīka mukhād upetya; sarvāstravit kāñcanacitravarmā
     javena śūro 'bhisasāra sarvāṃs; tathārjunasyātra suto 'bhimanyuḥ
 24 teṣāṃ mahāstrāṇi mahārathānām; asaktakarmā vinihatya kārṣṇiḥ
     babhau mahāmantrahutārci mālī; sagodgataḥ san bhagavān ivāgniḥ
 25 tataḥ sa tūrṇaṃ rudhiroda phenāṃ; kṛtvā nadīṃ vaiśasane ripūṇām
     jagāma saubhadram atītya bhīṣmo; mahārathaṃ pārtham adīnasattvaḥ
 26 tataḥ prahasyādbhuta darśanena; gāṇḍīvanirhvāda mahāsvanena
     vipāṭha jālena mahāstra jālaṃ; vināśayām āsa kirīṭamālī
 27 tam uttamaṃ sarvadhanurdharāṇām; asaktakarmā kapirājaketuḥ
     bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ; śaraughajālair vimalaiś ca bhallaiḥ
 28 evaṃvidhaṃ kārmukabhīma nādam; adīnavat satpuruṣottamābhyām
     dadarśa lokaḥ kurusṛñjayāś ca; tad dvairathaṃ bhīṣma dhanaṃjayābhyām


Next: Chapter 57