Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 55

  1 धृतराष्ट्र उवाच
      परतिज्ञाते तु भीष्मेण तस्मिन युद्धे सुदारुणे
      करॊधितॊ मम पुत्रेण दुःखितेन विशेषतः
  2 भीष्मः किम अकरॊत तत्र पाण्डवेयेषु संजय
      पितामहे वा पाञ्चालास तन ममाचक्ष्व संजय
  3 संजय उवाच
      गतपूर्वाह्णभूयिष्ठे तस्मिन्न अहनि भारत
      जयं पराप्तेषु हृष्टेषु पाण्डवेषु महात्मसु
  4 सर्वधर्मविशेषज्ञः पिता देवव्रतस तव
      अभ्ययाज जवनैर अश्वैः पाण्डवानाम अनीकिनीम
      महत्या सेनया गुप्तस तव पुत्रैश च सर्वशः
  5 परावर्तत ततॊ युद्धं तुमुलं लॊमहर्षणम
      अस्माकं पाण्डवैः सार्धम अनयात तव भारत
  6 धनुषां कूजतां तत्र तलानां चाभिहन्यताम
      महान समभवच छब्दॊ गिरीणाम इव दीर्यताम
  7 तिष्ठ सथितॊ ऽसमि विद्ध्य एनं निवर्तस्व सथिरॊ भव
      सथितॊ ऽसमि परहरस्वेति शब्दाः शरूयन्त सर्वशः
  8 काञ्चनेषु तनुत्रेषु किरीटेषु धवजेषु च
      शिलानाम इव शैलेषु पतितानाम अभूत सवनः
  9 पतितान्य उत्तमाङ्गानि बाहवश च विभूषिताः
      वयचेष्टन्त महीं पराप्य शतशॊ ऽथ सहस्रशः
  10 हृतॊत्तमाङ्गाः के चित तु तथैवॊद्यतकार्मुकाः
     परगृहीतायुधाश चापि तस्थुः पुरुषसत्तमाः
 11 परावर्तत महावेगा नदी रुधिरवाहिनी
     मातङ्गाङ्गशिलारौद्रा मांसशॊणितकर्दमा
 12 वराश्वनरनागानां शरीरप्रभवा तदा
     परलॊकार्णवमुखी गृध्रगॊमायुमॊदिनी
 13 न दृष्टं न शरुतं चापि युद्धम एतादृशं नृप
     यथा तव सुतानां च पाण्डवानां च भारत
 14 नासीद रथपथस तत्र यॊधैर युधि निपातितैः
     गजैश च पतितैर नीलैर गिरिशृङ्गैर इवावृतम
 15 विकीर्णैः कवचैश चित्रैर धवजैश छत्रैश च मारिष
     शुशुभे तद रणस्थानं शरदीव नभस्तलम
 16 विनिर्भिन्नाः शरैः के चिद अन्तपीडाविकर्षिणः
     अभीताः समरे शत्रून अभ्यधावन्त दंशिताः
 17 तात भरातः सखे बन्धॊ वयस्य मम मातुल
     मा मां परित्यजेत्य अन्ये चुक्रुशुः पतिता रणे
 18 आधावाभ्येहि मा गच्छ किं भीतॊ ऽसि कव यास्यसि
     सथितॊ ऽहं समरे मा भैर इति चान्ये विचुक्रुशुः
 19 तत्र भीष्मः शांतनवॊ नित्यं मण्डलकार्मुकः
     मुमॊच बाणान दीप्ताग्रान अहीन आशीविषान इव
 20 शरैर एकायनीकुर्वन दिशः सर्वा यतव्रतः
     जघान पाण्डवरथान आदिश्यादिश्य भारत
 21 स नृत्यन वै रथॊपस्थे दर्शयन पाणिलाघवम
     अलातचक्रवद राजंस तत्र तत्र सम दृश्यते
 22 तम एकं समरे शूरं पाण्डवाः सृञ्जयास तथा
     अनेकशतसाहस्रं समपश्यन्त लाघवात
 23 मायाकृतात्मानम इव भीष्मं तत्र सम मेनिरे
     पूर्वस्यां दिशि तं दृष्ट्वा परतीच्यां ददृशुर जनाः
 24 उदीच्यां चैनम आलॊक्य दक्षिणस्यां पुनः परभॊ
     एवं स समरे वीरॊ गाङ्गेयः परत्यदृश्यत
 25 न चैनं पाण्डवेयानां कश चिच छक्नॊति वीक्षितुम
     विशिखान एव पश्यन्ति भीष्मचापच्युतान बहून
 26 कुर्वाणं समरे कर्म सूदयानं च वाहिनीम
     वयाक्रॊशन्त रणे तत्र वीरा बहुविधं बहु
     अमानुषेण रूपेण चरन्तं पितरं तव
 27 शलभा इव राजानः पतन्ति विधिचॊदिताः
     भीष्माग्निम अभि संक्रुद्धं विनाशाय सहस्रशः
 28 न हि मॊघः शरः कश चिद आसीद भीष्मस्य संयुगे
     नरनागाश्वकायेषु बहुत्वाल लघुवेधिनः
 29 भिनत्त्य एकेन बाणेन सुमुक्तेन पतत्रिणा
     गजकङ्कटसंनाहं वज्रेणेवाचलॊत्तमम
 30 दवौ तरीन अपि गजारॊहान पिण्डितान वर्मितान अपि
     नाराचेन सुतीक्ष्णेन निजघान पिता तव
 31 यॊ यॊ भीष्मं नरव्याघ्रम अभ्येति युधि कश चन
     मुहूर्तदृष्टः स मया पातितॊ भुवि दृश्यते
 32 एवं सा धर्मराजस्य वध्यमाना महाचमूः
     भीष्मेणातुलवीर्येण वयशीर्यत सहस्रधा
 33 परकीर्यत महासेना शरवर्षाभितापिता
     पश्यतॊ वासुदेवस्य पार्थस्य च महात्मनः
 34 यतमानापि ते वीरा दरवमाणान महारथान
     नाशक्नुवन वारयितुं भीष्मबाणप्रपीडिताः
 35 महेन्द्रसमवीर्येण वध्यमाना महाचमूः
     अभज्यत महाराज न च दवौ सह धावतः
 36 आविद्धनरनागाश्वं पतितध्वजकूबरम
     अनीकं पाण्डुपुत्राणां हाहाभूतम अचेतनम
 37 जघानात्र पिता पुत्रं पुत्रश च पितरं तथा
     परियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
 38 विमुच्य कवचान अन्ये पाण्डुपुत्रस्य सैनिकाः
     परकीर्य केशान धावन्तः परत्यदृश्यन्त भारत
 39 तद गॊकुलम इवॊद्भ्रान्तम उद्भ्रान्तरथयूथपम
     ददृशे पाण्डुपुत्रस्य सैन्यम आर्तस्वरं तदा
 40 परभज्यमानं तत सैन्यं दृष्ट्वा देवकिनन्दनः
     उवाच पार्थं बीभत्सुं निगृह्य रथम उत्तमम
 41 अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस तवया
     परहरास्मै नरव्याघ्र न चेन मॊहाद विमुह्यसे
 42 यत तवया कथितं वीर पुरा राज्ञां समागमे
     भीष्मद्रॊणमुखान सर्वान धार्तराष्ट्रस्य सैनिकान
 43 सानुबन्धान हनिष्यामि ये मां यॊत्स्यन्ति संयुगे
     इति तत कुरु कौन्तेय सत्यं वाक्यम अरिंदम
 44 बीभत्सॊ पश्य सैन्यं सवं भज्यमानं समन्ततः
     दरवतश च महीपालान सर्वान यौधिष्ठिरे बले
 45 दृष्ट्वा हि समरे भीष्मं वयात्ताननम इवान्तकम
     भयार्ताः संप्रणश्यन्ति सिंहं कषुद्रमृगा इव
 46 एवम उक्तः परत्युवाच वासुदेवं धनंजयः
     चॊदयाश्वान यतॊ भीष्मॊ विगाह्यैतद बलार्णवम
 47 ततॊ ऽशवान रजतप्रख्यांश चॊदयाम आस माघवः
     यतॊ भीष्मरथॊ राजन दुष्प्रेक्ष्यॊ रश्मिमान इव
 48 ततस तत पुनर आवृत्तं युधिष्ठिरबलं महत
     दृष्ट्वा पार्थं महाबाहुं भीष्मायॊद्यन्तम आहवे
 49 ततॊ भीष्मः कुरुश्रेष्ठः सिंहवद विनदन मुहुः
     धनंजयरथं तूर्णं शरवर्षैर अवाकिरत
 50 कषणेन स रथस तस्य सहयः सहसारथिः
     शरवर्षेण महता संछन्नॊ न परकाशते
 51 वासुदेवस तव असंभ्रान्तॊ धैर्यम आस्थाय सत्त्ववान
     चॊदयाम आस तान अश्वान वितुन्नान भीष्मसायकैः
 52 ततः पार्थॊ धनुर गृह्य दिव्यं जलदनिस्वनम
     पातयाम आस भीष्मस्य धनुश छित्त्वा तरिभिः शरैः
 53 स छिन्नधन्वा कौरव्यः पुनर अन्यन महद धनुः
     निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
 54 विचकर्ष ततॊ दॊर्भ्यां धनुर जलदनिस्वनम
     अथास्य तद अपि करुद्धश चिच्छेद धनुर अर्जुनः
 55 तस्य तत पूजयाम आस लाघवं शंतनॊः सुतः
     साधु पार्थ महाबाहॊ साधु भॊ पाण्डुनन्दन
 56 तवय्य एवैतद युक्तरूपं महत कर्म धनंजय
     परीतॊ ऽसमि सुदृढं पुत्र कुरु युद्धं मया सह
 57 इति पार्थं परशस्याथ परगृह्यान्यन महद धनुः
     मुमॊच समरे वीरः शरान पार्थरथं परति
 58 अदर्शयद वासुदेवॊ हययाने परं बलम
     मॊघान कुर्वञ शरांस तस्य मण्डलान्य अचरल लघु
 59 तथापि भीष्मः सुदृढं वासुदेवधनंजयौ
     विव्याध निशितैर बाणैः सर्वगात्रेषु मारिष
 60 शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ
     गॊवृषाव इव नर्दन्तौ विषाणॊल्लिखिताङ्कितौ
 61 पुनश चापि सुसंक्रुद्धः शरैः संनतपर्वभिः
     कृष्णयॊर युधि संरब्धॊ भीष्मॊ वयावारयद दिशः
 62 वार्ष्णेयं च शरैस तीक्ष्णैः कम्पयाम आस रॊषितः
     मुहुर अभ्युत्स्मयन भीष्मः परहस्य सवनवत तदा
 63 ततः कृष्णस तु समरे दृष्ट्वा भीष्मपराक्रमम
     संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम
 64 भीष्मं च शरवर्षाणि सृजन्तम अनिशं युधि
     परतपन्तम इवादित्यं मध्यम आसाद्य सेनयॊः
 65 वरान वरान विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान
     युगान्तम इव कुर्वाणं भीष्मं यौधिष्ठिरे बले
 66 अमृष्यमाणॊ भगवान केशवः परवीरहा
     अचिन्तयद अमेयात्मा नास्ति यौधिष्ठिरं बलम
 67 एकाह्ना हि रणे भीष्मॊ नाशयेद देवदानवान
     किम उ पाण्डुसुतान युद्धे सबलान सपदानुगान
 68 दरवते च महत सैन्यं पाण्डवस्य महात्मनः
     एते च कौरवास तूर्णं परभग्नान दृश्य सॊमकान
     आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम
 69 सॊ ऽहं भीष्मं निहन्म्य अद्य पाण्डवार्थाय दंशितः
     भारम एतं विनेष्यामि पाण्डवानां महात्मनाम
 70 अर्जुनॊ ऽपि शरैस तीक्ष्णैर वध्यमानॊ हि संयुगे
     कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात
 71 तथा चिन्तयतस तस्य भूय एव पितामहः
     परेषयाम आस संक्रुद्धः शरान पार्थरथं परति
 72 तेषां बहुत्वाद धि भृशं शराणां; दिशॊ ऽथ सर्वाः पिहिता बभूवुः
     न चान्तरिक्षं न दिशॊ न भूमिर; न भास्करॊ ऽदृश्यत रश्मिमाली
     ववुश च वातास तुमुलाः सधूमा; दिशश च सर्वाः कषुभिता बभूवुः
 73 दरॊणॊ विकर्णॊ ऽथ जयद्रथश च; भूरिश्रवाः कृतवर्मा कृपश च
     शरुतायुर अम्बष्ठपतिश च राजा; विन्दानुविन्दौ च सुदक्षिणश च
 74 पराच्याश च सौवीरगणाश च सर्वे; वसातयः कषुद्रकमालवाश च
     किरीटिनं तवरमाणाभिसस्रुर; निदेशगाः शांतनवस्य राज्ञः
 75 तं वाजिपादातरथौघजालैर; अनेकसाहस्रशतैर ददर्श
     किरीटिनं संपरिवार्यमाणं; शिनेर नप्ता वारणयूथपैश च
 76 ततस तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात
     अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरॊ ऽभिससार तूर्णम
 77 स तान्य अनीकानि महाधनुष्माञ; शिनिप्रवीरः सहसाभिपत्य
     चकार साहाय्यम अथार्जुनस्य; विष्णुर यथा वृत्रनिषूदनस्य
 78 विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयॊधम
     युधिष्ठिरानीकम अभिद्रवन्तं; परॊवाच संदृश्य शिनिप्रवीरः
 79 कव कषत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात कथितः पुराणैः
     मा सवां परतिज्ञां जहत परवीराः; सवं वीरधर्मं परिपालयध्वम
 80 तान वासवान अन्तरजॊ निशम्य; नरेन्द्रमुख्यान दरवतः समन्तात
     पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम
 81 अमृष्यमाणः स ततॊ महात्मा; यशस्विनं सर्वदशार्हभर्ता
     उवाच शैनेयम अभिप्रशंसन; दृष्ट्वा कुरून आपततः समन्तात
 82 ये यान्ति यान्त्व एव शिनिप्रवीर; ये ऽपि सथिताः सात्वत ते ऽपि यान्तु
     भीष्मं रथात पश्य निपात्यमानं; दरॊणं च संख्ये सगणं मयाद्य
 83 नासौ रथः सात्वत कौरवाणां; करुद्धस्य मुच्येत रणे ऽदय कश चित
     तस्माद अहं गृह्य रथाङ्गम उग्रं; पराणं हरिष्यामि महाव्रतस्य
 84 निहत्य भीष्मं सगणं तथाजौ; दरॊणं च शैनेय रथप्रवीरम
     परीतिं करिष्यामि धनंजयस्य; राज्ञश च भीमस्य तथाश्विनॊश च
 85 निह्यत्य सर्वान धृतराष्ट्रपुत्रांस; तत्पक्षिणॊ ये च नरेन्द्रमुख्याः
     राज्येन राजानम अजातशत्रुं; संपादयिष्याम्य अहम अद्य हृष्टः
 86 ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम
     कषुरान्तम उद्यम्य भुजेन चक्रं; रथाद अवप्लुत्य विसृज्य वाहान
 87 संकम्पयन गां चरणैर महात्मा; वेगेन कृष्णः परससार भीष्मम
     मदान्धम आजौ समुदीर्णदर्पः; सिंहॊ जिघांसन्न इव वारणेन्द्रम
 88 सॊ ऽभयद्रवद भीष्मम अनीकमध्ये; करुद्धॊ महेन्द्रावरजः परमाथी
     वयालम्बिपीतान्तपटश चकाशे; घनॊ यथा खे ऽचिरभापिनद्धः
 89 सुदर्शनं चास्य रराज शौरेस; तच चक्रपद्मं सुभुजॊरुनालम
     यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम
 90 तत कृष्णकॊपॊदयसूर्यबुद्धं; कषुरान्ततीक्ष्णाग्रसुजातपत्रम
     तस्यैव देहॊरुसरः पररूढं; रराज नारायणबाहुनालम
 91 तम आत्तचक्रं परणदन्तम उच्चैः; करुद्धं महेन्द्रावरजं समीक्ष्य
     सर्वाणि भूतानि भृशं विनेदुः; कषयं कुरूणाम इति चिन्तयित्वा
 92 स वासुदेवः परगृहीत चक्रः; संवर्तयिष्यन्न इव जीवलॊकम
     अभ्युत्पतँल लॊकगुरुर बभासे; भूतानि धक्ष्यन्न इव कालवह्निः
 93 तम आपतन्तं परगृहीतचक्रं; समीक्ष्य देवं दविपदां वरिष्ठम
     असंभ्रमात कार्मुकबाणपाणी; रथे सथितः शांतनवॊ ऽभयुवाच
 94 एह्य एहि देवेश जगन्निवास; नमॊ ऽसतु ते शार्ङ्गरथाङ्गपाणे
     परसह्य मां पातय लॊकनाथ; रथॊत्तमाद भूतशरण्य संख्ये
 95 तवया हतस्येह ममाद्य कृष्ण; शरेयः परस्मिन्न इह चैव लॊके
     संभावितॊ ऽसम्य अन्धकवृष्णिनाथ; लॊकैस तरिभिर वीर तवाभियानात
 96 रथाद अवप्लुत्य ततस तवरावान; पार्थॊ ऽपय अनुद्रुत्य यदुप्रवीरम
     जग्राह पीनॊत्तमलम्बबाहुं; बाह्वॊर हरिं वयायतपीनबाहुः
 97 निगृह्यमाणश च तदादिदेवॊ; भृशं सरॊषः किल नाम यॊगी
     आदाय वेगेन जगाम विष्णुर; जिष्णुं महावात इवैकवृक्षम
 98 पार्थस तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णम अभिद्रवन्तम
     बलान निजग्राह किरीटमाली; पदे ऽथ राजन दशमे कथं चित
 99 अवस्थितं च परणिपत्य कृष्णं; परीतॊ ऽरजुनः काञ्चनचित्रमाली
     उवाच कॊपं परतिसंहरेति; गतिर भवान केशव पाण्डवानाम
 100 न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सॊदरैश च
    अन्तं करिष्यामि यथा कुरूणां; तवयाहम इन्द्रानुज संप्रयुक्तः
101 ततः परतिज्ञां समयं च तस्मै; जनार्दनः परीतमना निशम्य
    सथितः परिये कौरवसत्तमस्य; रथं सचक्रः पुनर आरुरॊह
102 स तान अभीषून पुनर आददानः; परगृह्य शङ्खं दविषतां निहन्ता
    विनादयाम आस ततॊ दिशश च; स पाञ्चजन्यस्य रवेण शौरिः
103 वयाविद्धनिष्काङ्गदकुण्डलं तं; रजॊ विकीर्णाश चित पक्ष्म नेत्रम
    विशुद्धदंष्ट्रं परगृहीतशङ्खं; विचुक्रुशुः परेक्ष्य कुरुप्रवीराः
104 मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश च
    ससिंहनादाश च बभूवुर उग्राः; सर्वेष्व अनीकेषु ततः कुरूणाम
105 गाण्डीवघॊषः सतनयित्नुकल्पॊ; जगाम पार्थस्य नभॊ दिशश च
    जग्मुश च बाणा विमलाः परसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः
106 तं कौरवाणाम अधिपॊ बलेन; भीष्मेण भूरिश्रवसा च सार्धम
    अभ्युद्ययाव उद्यतबाणपाणिः; कक्षं दिधक्षन्न इव धूमकेतुः
107 अथार्जुनाय परजहार भल्लान; भूरिश्रवाः सप्त सुवर्णपुङ्खान
    दुर्यॊधनस तॊमरम उग्रवेगं; शल्यॊ गदां शांतनवश च शक्तिम
108 स सप्तभिः सप्त शरप्रवेकान; संवार्य भूरिश्रवसा विसृष्टान
    शितेन दुर्यॊधनबाहुमुक्तं; कषुरेण तत तॊमरम उन्ममाथ
109 ततः शुभाम आपततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम
    गदां च मद्राधिपबाहुमुक्तां; दवाभ्यां शराभ्यां निचकर्त वीरः
110 ततॊ भुजाभ्यां बलवद विकृष्य; चित्रं धनुर गाण्डिवम अप्रमेयम
    माहेन्द्रम अस्त्रं विधिवत सुघॊरं; परादुश्चकाराद्भुतम अन्तरिक्षे
111 तेनॊत्तमास्त्रेण ततॊ महात्मा; सर्वाण्य अनीकानि महाधनुष्मान
    शरौघजालैर विमलाग्निवर्णैर; निवारयाम आस किरीटमाली
112 शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान धवजाग्राणि धनूंषि बाहून
    निकृत्य देहान विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम
113 ततॊ दिशश चानुदिशश च पार्थः; शरैः सुधारैर निशितैर वितत्य
    गाण्डीवशब्देन मनांसि तेषां; किरीटमाली वयथयां चकार
114 तस्मिंस तथा घॊरतमे परवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश च
    अन्तर्हिता गाण्डिवनिस्वनेन; भभूवुर उग्राश च रणप्रणादाः
115 गाण्डीवशब्दं तम अथॊ विदित्वा; विराटराजप्रमुखा नृवीराः
    पाञ्चालराजॊ दरुपदश च वीरस; तं देशम आजग्मुर अदीनसत्त्वाः
116 सर्वाणि सैन्यानि तु तावकानि; यतॊ यतॊ गाण्डिवजः परणादः
    ततस ततः संनतिम एव जग्मुर; न तं परतीपॊ ऽभिससार कश चित
117 तस्मिन सुघॊरे नृपसंप्रहारे; हताः परवीराः सरथाः ससूताः
    गजाश च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः
118 परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः
    दृढाहताः पत्रिभिर उग्रवेगैः; पार्थेन भल्लैर निशितैः शिताग्रैः
119 निकृत्तयन्त्रा निहतेन्द्रकीला; धवजा महान्तॊ धवजिनीमुखेषु
    पदातिसंघाश च रथाश च संख्ये; हयाश च नागाश च धनंजयेन
120 बाणाहतास तूर्णम अपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुर उर्व्याम
    ऐन्द्रेण तेनास्त्रवरेण राजन; महाहवे भिन्नतनुत्रदेहाः
121 ततः शरौघैर निशितैः किरीटिना; नृदेहशस्त्रक्षतलॊहितॊदा
    नदी सुघॊरा नरदेहफेना; परवर्तिता तत्र रणाजिरे वै
122 वेगेन सातीव पृथुप्रवाहा; परसुस्रुता भैरवारावरूपा
    परेतनागाश्वशरीररॊधा; नरान्त्रमज्जाभृतमांसपङ्का
123 परभूतरक्षॊगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला
    शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचॊर्मिसंकुला
124 नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा
    तां कङ्कमालावृतगृध्रकह्वैः; करव्यादसंघैश च तरक्षुभिश च
125 उपेतकूलां ददृशुः समन्तात; करूरां महावैतरणीप्रकाशाम
    परवर्तिताम अर्जुनबाणसंघैर; मेदॊवसासृक्प्रवहां सुभीमाम
126 ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश च सर्वे सहिताः परणेदुः
    वित्रास्य सेनां धवजिनीपतीनां; सिंहॊ मृगाणाम इव यूथसंघान
    विनेदतुस ताव अतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश च
127 ततॊ रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
    तद ऐन्द्रम अस्त्रं विततं सुघॊरम; असह्यम उद्वीक्ष्य युगान्तकल्पम
128 अथापयानं कुरवः सभीष्माः; सद्रॊणदुर्यॊधनबाह्लिकाश च
    चक्रुर निशां संधिगतां समीक्ष्य; विभावसॊर लॊहितराजियुक्ताम
129 अवाप्य कीर्तिं च यशश च लॊके; विजित्य शत्रूंश च धनंजयॊ ऽपि
    ययौ नरेन्द्रैः सह सॊदरैश च; समाप्तकर्मा शिबिरं निशायाम
    ततः परजज्ञे तुमुलः कुरूणां; निशामुखे घॊरतरः परणादः
130 रणे रथानाम अयुतं निहत्य; हता गजाः सप्तशतार्जुनेन
    पराच्याश च सौवीरगणाश च सर्वे; निपातिताः कषुद्रकमालवाश च
    महत कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश चिद अन्यः
131 शरुतायुर अम्बष्ठपतिश च राजा; तथैव दुर्मर्षणचित्रसेनौ
    दरॊणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन
    सवबाहुवीर्येण जिताः सभीष्माः; किरीटिना लॊकमहारथेन
132 इति बरुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये तवदीयाः
    उल्कासहस्रैश च सुसंप्रदीप्तैर; विभ्राजमानैश च तथा परदीपैः
    किरीटिवित्रासितसर्वयॊधा; चक्रे निवेशं धवजिनी कुरूणाम
  1 dhṛtarāṣṭra uvāca
      pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe
      krodhito mama putreṇa duḥkhitena viśeṣataḥ
  2 bhīṣmaḥ kim akarot tatra pāṇḍaveyeṣu saṃjaya
      pitāmahe vā pāñcālās tan mamācakṣva saṃjaya
  3 saṃjaya uvāca
      gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata
      jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu
  4 sarvadharmaviśeṣajñaḥ pitā devavratas tava
      abhyayāj javanair aśvaiḥ pāṇḍavānām anīkinīm
      mahatyā senayā guptas tava putraiś ca sarvaśaḥ
  5 prāvartata tato yuddhaṃ tumulaṃ lomaharṣaṇam
      asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata
  6 dhanuṣāṃ kūjatāṃ tatra talānāṃ cābhihanyatām
      mahān samabhavac chabdo girīṇām iva dīryatām
  7 tiṣṭha sthito 'smi viddhy enaṃ nivartasva sthiro bhava
      sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ
  8 kāñcaneṣu tanutreṣu kirīṭeṣu dhvajeṣu ca
      śilānām iva śaileṣu patitānām abhūt svanaḥ
  9 patitāny uttamāṅgāni bāhavaś ca vibhūṣitāḥ
      vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ
  10 hṛtottamāṅgāḥ ke cit tu tathaivodyatakārmukāḥ
     pragṛhītāyudhāś cāpi tasthuḥ puruṣasattamāḥ
 11 prāvartata mahāvegā nadī rudhiravāhinī
     mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā
 12 varāśvanaranāgānāṃ śarīraprabhavā tadā
     paralokārṇavamukhī gṛdhragomāyumodinī
 13 na dṛṣṭaṃ na śrutaṃ cāpi yuddham etādṛśaṃ nṛpa
     yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata
 14 nāsīd rathapathas tatra yodhair yudhi nipātitaiḥ
     gajaiś ca patitair nīlair giriśṛṅgair ivāvṛtam
 15 vikīrṇaiḥ kavacaiś citrair dhvajaiś chatraiś ca māriṣa
     śuśubhe tad raṇasthānaṃ śaradīva nabhastalam
 16 vinirbhinnāḥ śaraiḥ ke cid antapīḍāvikarṣiṇaḥ
     abhītāḥ samare śatrūn abhyadhāvanta daṃśitāḥ
 17 tāta bhrātaḥ sakhe bandho vayasya mama mātula
     mā māṃ parityajety anye cukruśuḥ patitā raṇe
 18 ādhāvābhyehi mā gaccha kiṃ bhīto 'si kva yāsyasi
     sthito 'haṃ samare mā bhair iti cānye vicukruśuḥ
 19 tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ
     mumoca bāṇān dīptāgrān ahīn āśīviṣān iva
 20 śarair ekāyanīkurvan diśaḥ sarvā yatavrataḥ
     jaghāna pāṇḍavarathān ādiśyādiśya bhārata
 21 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam
     alātacakravad rājaṃs tatra tatra sma dṛśyate
 22 tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayās tathā
     anekaśatasāhasraṃ samapaśyanta lāghavāt
 23 māyākṛtātmānam iva bhīṣmaṃ tatra sma menire
     pūrvasyāṃ diśi taṃ dṛṣṭvā pratīcyāṃ dadṛśur janāḥ
 24 udīcyāṃ cainam ālokya dakṣiṇasyāṃ punaḥ prabho
     evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata
 25 na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti vīkṣitum
     viśikhān eva paśyanti bhīṣmacāpacyutān bahūn
 26 kurvāṇaṃ samare karma sūdayānaṃ ca vāhinīm
     vyākrośanta raṇe tatra vīrā bahuvidhaṃ bahu
     amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava
 27 śalabhā iva rājānaḥ patanti vidhicoditāḥ
     bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ
 28 na hi moghaḥ śaraḥ kaś cid āsīd bhīṣmasya saṃyuge
     naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ
 29 bhinatty ekena bāṇena sumuktena patatriṇā
     gajakaṅkaṭasaṃnāhaṃ vajreṇevācalottamam
 30 dvau trīn api gajārohān piṇḍitān varmitān api
     nārācena sutīkṣṇena nijaghāna pitā tava
 31 yo yo bhīṣmaṃ naravyāghram abhyeti yudhi kaś cana
     muhūrtadṛṣṭaḥ sa mayā pātito bhuvi dṛśyate
 32 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ
     bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā
 33 prakīryata mahāsenā śaravarṣābhitāpitā
     paśyato vāsudevasya pārthasya ca mahātmanaḥ
 34 yatamānāpi te vīrā dravamāṇān mahārathān
     nāśaknuvan vārayituṃ bhīṣmabāṇaprapīḍitāḥ
 35 mahendrasamavīryeṇa vadhyamānā mahācamūḥ
     abhajyata mahārāja na ca dvau saha dhāvataḥ
 36 āviddhanaranāgāśvaṃ patitadhvajakūbaram
     anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam
 37 jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
     priyaṃ sakhāyaṃ cākrande sakhā daivabalātkṛtaḥ
 38 vimucya kavacān anye pāṇḍuputrasya sainikāḥ
     prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata
 39 tad gokulam ivodbhrāntam udbhrāntarathayūthapam
     dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā
 40 prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ
     uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam
 41 ayaṃ sa kālaḥ saṃprāptaḥ pārtha yaḥ kāṅkṣitas tvayā
     praharāsmai naravyāghra na cen mohād vimuhyase
 42 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame
     bhīṣmadroṇamukhān sarvān dhārtarāṣṭrasya sainikān
 43 sānubandhān haniṣyāmi ye māṃ yotsyanti saṃyuge
     iti tat kuru kaunteya satyaṃ vākyam ariṃdama
 44 bībhatso paśya sainyaṃ svaṃ bhajyamānaṃ samantataḥ
     dravataś ca mahīpālān sarvān yaudhiṣṭhire bale
 45 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam
     bhayārtāḥ saṃpraṇaśyanti siṃhaṃ kṣudramṛgā iva
 46 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ
     codayāśvān yato bhīṣmo vigāhyaitad balārṇavam
 47 tato 'śvān rajataprakhyāṃś codayām āsa māghavaḥ
     yato bhīṣmaratho rājan duṣprekṣyo raśmimān iva
 48 tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
     dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave
 49 tato bhīṣmaḥ kuruśreṣṭhaḥ siṃhavad vinadan muhuḥ
     dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat
 50 kṣaṇena sa rathas tasya sahayaḥ sahasārathiḥ
     śaravarṣeṇa mahatā saṃchanno na prakāśate
 51 vāsudevas tv asaṃbhrānto dhairyam āsthāya sattvavān
     codayām āsa tān aśvān vitunnān bhīṣmasāyakaiḥ
 52 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam
     pātayām āsa bhīṣmasya dhanuś chittvā tribhiḥ śaraiḥ
 53 sa chinnadhanvā kauravyaḥ punar anyan mahad dhanuḥ
     nimeṣāntaramātreṇa sajyaṃ cakre pitā tava
 54 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam
     athāsya tad api kruddhaś ciccheda dhanur arjunaḥ
 55 tasya tat pūjayām āsa lāghavaṃ śaṃtanoḥ sutaḥ
     sādhu pārtha mahābāho sādhu bho pāṇḍunandana
 56 tvayy evaitad yuktarūpaṃ mahat karma dhanaṃjaya
     prīto 'smi sudṛḍhaṃ putra kuru yuddhaṃ mayā saha
 57 iti pārthaṃ praśasyātha pragṛhyānyan mahad dhanuḥ
     mumoca samare vīraḥ śarān pārtharathaṃ prati
 58 adarśayad vāsudevo hayayāne paraṃ balam
     moghān kurvañ śarāṃs tasya maṇḍalāny acaral laghu
 59 tathāpi bhīṣmaḥ sudṛḍhaṃ vāsudevadhanaṃjayau
     vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa
 60 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau
     govṛṣāv iva nardantau viṣāṇollikhitāṅkitau
 61 punaś cāpi susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
     kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ
 62 vārṣṇeyaṃ ca śarais tīkṣṇaiḥ kampayām āsa roṣitaḥ
     muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā
 63 tataḥ kṛṣṇas tu samare dṛṣṭvā bhīṣmaparākramam
     saṃprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām
 64 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi
     pratapantam ivādityaṃ madhyam āsādya senayoḥ
 65 varān varān vinighnantaṃ pāṇḍuputrasya sainikān
     yugāntam iva kurvāṇaṃ bhīṣmaṃ yaudhiṣṭhire bale
 66 amṛṣyamāṇo bhagavān keśavaḥ paravīrahā
     acintayad ameyātmā nāsti yaudhiṣṭhiraṃ balam
 67 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān
     kim u pāṇḍusutān yuddhe sabalān sapadānugān
 68 dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ
     ete ca kauravās tūrṇaṃ prabhagnān dṛśya somakān
     ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham
 69 so 'haṃ bhīṣmaṃ nihanmy adya pāṇḍavārthāya daṃśitaḥ
     bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām
 70 arjuno 'pi śarais tīkṣṇair vadhyamāno hi saṃyuge
     kartavyaṃ nābhijānāti raṇe bhīṣmasya gauravāt
 71 tathā cintayatas tasya bhūya eva pitāmahaḥ
     preṣayām āsa saṃkruddhaḥ śarān pārtharathaṃ prati
 72 teṣāṃ bahutvād dhi bhṛśaṃ śarāṇāṃ; diśo 'tha sarvāḥ pihitā babhūvuḥ
     na cāntarikṣaṃ na diśo na bhūmir; na bhāskaro 'dṛśyata raśmimālī
     vavuś ca vātās tumulāḥ sadhūmā; diśaś ca sarvāḥ kṣubhitā babhūvuḥ
 73 droṇo vikarṇo 'tha jayadrathaś ca; bhūriśravāḥ kṛtavarmā kṛpaś ca
     śrutāyur ambaṣṭhapatiś ca rājā; vindānuvindau ca sudakṣiṇaś ca
 74 prācyāś ca sauvīragaṇāś ca sarve; vasātayaḥ kṣudrakamālavāś ca
     kirīṭinaṃ tvaramāṇābhisasrur; nideśagāḥ śāṃtanavasya rājñaḥ
 75 taṃ vājipādātarathaughajālair; anekasāhasraśatair dadarśa
     kirīṭinaṃ saṃparivāryamāṇaṃ; śiner naptā vāraṇayūthapaiś ca
 76 tatas tu dṛṣṭvārjunavāsudevau; padātināgāśvarathaiḥ samantāt
     abhidrutau śastrabhṛtāṃ variṣṭhau; śinipravīro 'bhisasāra tūrṇam
 77 sa tāny anīkāni mahādhanuṣmāñ; śinipravīraḥ sahasābhipatya
     cakāra sāhāyyam athārjunasya; viṣṇur yathā vṛtraniṣūdanasya
 78 viśīrṇanāgāśvarathadhvajaughaṃ; bhīṣmeṇa vitrāsitasarvayodham
     yudhiṣṭhirānīkam abhidravantaṃ; provāca saṃdṛśya śinipravīraḥ
 79 kva kṣatriyā yāsyatha naiṣa dharmaḥ; satāṃ purastāt kathitaḥ purāṇaiḥ
     mā svāṃ pratijñāṃ jahata pravīrāḥ; svaṃ vīradharmaṃ paripālayadhvam
 80 tān vāsavān antarajo niśamya; narendramukhyān dravataḥ samantāt
     pārthasya dṛṣṭvā mṛduyuddhatāṃ ca; bhīṣmaṃ ca saṃkhye samudīryamāṇam
 81 amṛṣyamāṇaḥ sa tato mahātmā; yaśasvinaṃ sarvadaśārhabhartā
     uvāca śaineyam abhipraśaṃsan; dṛṣṭvā kurūn āpatataḥ samantāt
 82 ye yānti yāntv eva śinipravīra; ye 'pi sthitāḥ sātvata te 'pi yāntu
     bhīṣmaṃ rathāt paśya nipātyamānaṃ; droṇaṃ ca saṃkhye sagaṇaṃ mayādya
 83 nāsau rathaḥ sātvata kauravāṇāṃ; kruddhasya mucyeta raṇe 'dya kaś cit
     tasmād ahaṃ gṛhya rathāṅgam ugraṃ; prāṇaṃ hariṣyāmi mahāvratasya
 84 nihatya bhīṣmaṃ sagaṇaṃ tathājau; droṇaṃ ca śaineya rathapravīram
     prītiṃ kariṣyāmi dhanaṃjayasya; rājñaś ca bhīmasya tathāśvinoś ca
 85 nihyatya sarvān dhṛtarāṣṭraputrāṃs; tatpakṣiṇo ye ca narendramukhyāḥ
     rājyena rājānam ajātaśatruṃ; saṃpādayiṣyāmy aham adya hṛṣṭaḥ
 86 tataḥ sunābhaṃ vasudevaputraḥ; sūryaprabhaṃ vajrasamaprabhāvam
     kṣurāntam udyamya bhujena cakraṃ; rathād avaplutya visṛjya vāhān
 87 saṃkampayan gāṃ caraṇair mahātmā; vegena kṛṣṇaḥ prasasāra bhīṣmam
     madāndham ājau samudīrṇadarpaḥ; siṃho jighāṃsann iva vāraṇendram
 88 so 'bhyadravad bhīṣmam anīkamadhye; kruddho mahendrāvarajaḥ pramāthī
     vyālambipītāntapaṭaś cakāśe; ghano yathā khe 'cirabhāpinaddhaḥ
 89 sudarśanaṃ cāsya rarāja śaures; tac cakrapadmaṃ subhujorunālam
     yathādipadmaṃ taruṇārkavarṇaṃ; rarāja nārāyaṇanābhijātam
 90 tat kṛṣṇakopodayasūryabuddhaṃ; kṣurāntatīkṣṇāgrasujātapatram
     tasyaiva dehorusaraḥ prarūḍhaṃ; rarāja nārāyaṇabāhunālam
 91 tam āttacakraṃ praṇadantam uccaiḥ; kruddhaṃ mahendrāvarajaṃ samīkṣya
     sarvāṇi bhūtāni bhṛśaṃ vineduḥ; kṣayaṃ kurūṇām iti cintayitvā
 92 sa vāsudevaḥ pragṛhīta cakraḥ; saṃvartayiṣyann iva jīvalokam
     abhyutpataṁl lokagurur babhāse; bhūtāni dhakṣyann iva kālavahniḥ
 93 tam āpatantaṃ pragṛhītacakraṃ; samīkṣya devaṃ dvipadāṃ variṣṭham
     asaṃbhramāt kārmukabāṇapāṇī; rathe sthitaḥ śāṃtanavo 'bhyuvāca
 94 ehy ehi deveśa jagannivāsa; namo 'stu te śārṅgarathāṅgapāṇe
     prasahya māṃ pātaya lokanātha; rathottamād bhūtaśaraṇya saṃkhye
 95 tvayā hatasyeha mamādya kṛṣṇa; śreyaḥ parasminn iha caiva loke
     saṃbhāvito 'smy andhakavṛṣṇinātha; lokais tribhir vīra tavābhiyānāt
 96 rathād avaplutya tatas tvarāvān; pārtho 'py anudrutya yadupravīram
     jagrāha pīnottamalambabāhuṃ; bāhvor hariṃ vyāyatapīnabāhuḥ
 97 nigṛhyamāṇaś ca tadādidevo; bhṛśaṃ saroṣaḥ kila nāma yogī
     ādāya vegena jagāma viṣṇur; jiṣṇuṃ mahāvāta ivaikavṛkṣam
 98 pārthas tu viṣṭabhya balena pādau; bhīṣmāntikaṃ tūrṇam abhidravantam
     balān nijagrāha kirīṭamālī; pade 'tha rājan daśame kathaṃ cit
 99 avasthitaṃ ca praṇipatya kṛṣṇaṃ; prīto 'rjunaḥ kāñcanacitramālī
     uvāca kopaṃ pratisaṃhareti; gatir bhavān keśava pāṇḍavānām
 100 na hāsyate karma yathāpratijñaṃ; putraiḥ śape keśava sodaraiś ca
    antaṃ kariṣyāmi yathā kurūṇāṃ; tvayāham indrānuja saṃprayuktaḥ
101 tataḥ pratijñāṃ samayaṃ ca tasmai; janārdanaḥ prītamanā niśamya
    sthitaḥ priye kauravasattamasya; rathaṃ sacakraḥ punar āruroha
102 sa tān abhīṣūn punar ādadānaḥ; pragṛhya śaṅkhaṃ dviṣatāṃ nihantā
    vinādayām āsa tato diśaś ca; sa pāñcajanyasya raveṇa śauriḥ
103 vyāviddhaniṣkāṅgadakuṇḍalaṃ taṃ; rajo vikīrṇāś cita pakṣma netram
    viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ; vicukruśuḥ prekṣya kurupravīrāḥ
104 mṛdaṅgabherīpaṭahapraṇādā; nemisvanā dundubhinisvanāś ca
    sasiṃhanādāś ca babhūvur ugrāḥ; sarveṣv anīkeṣu tataḥ kurūṇām
105 gāṇḍīvaghoṣaḥ stanayitnukalpo; jagāma pārthasya nabho diśaś ca
    jagmuś ca bāṇā vimalāḥ prasannāḥ; sarvā diśaḥ pāṇḍavacāpamuktāḥ
106 taṃ kauravāṇām adhipo balena; bhīṣmeṇa bhūriśravasā ca sārdham
    abhyudyayāv udyatabāṇapāṇiḥ; kakṣaṃ didhakṣann iva dhūmaketuḥ
107 athārjunāya prajahāra bhallān; bhūriśravāḥ sapta suvarṇapuṅkhān
    duryodhanas tomaram ugravegaṃ; śalyo gadāṃ śāṃtanavaś ca śaktim
108 sa saptabhiḥ sapta śarapravekān; saṃvārya bhūriśravasā visṛṣṭān
    śitena duryodhanabāhumuktaṃ; kṣureṇa tat tomaram unmamātha
109 tataḥ śubhām āpatatīṃ sa śaktiṃ; vidyutprabhāṃ śāṃtanavena muktām
    gadāṃ ca madrādhipabāhumuktāṃ; dvābhyāṃ śarābhyāṃ nicakarta vīraḥ
110 tato bhujābhyāṃ balavad vikṛṣya; citraṃ dhanur gāṇḍivam aprameyam
    māhendram astraṃ vidhivat sughoraṃ; prāduścakārādbhutam antarikṣe
111 tenottamāstreṇa tato mahātmā; sarvāṇy anīkāni mahādhanuṣmān
    śaraughajālair vimalāgnivarṇair; nivārayām āsa kirīṭamālī
112 śilīmukhāḥ pārthadhanuḥpramuktā; rathān dhvajāgrāṇi dhanūṃṣi bāhūn
    nikṛtya dehān viviśuḥ pareṣāṃ; narendranāgendraturaṃgamāṇām
113 tato diśaś cānudiśaś ca pārthaḥ; śaraiḥ sudhārair niśitair vitatya
    gāṇḍīvaśabdena manāṃsi teṣāṃ; kirīṭamālī vyathayāṃ cakāra
114 tasmiṃs tathā ghoratame pravṛtte; śaṅkhasvanā dundubhinisvanāś ca
    antarhitā gāṇḍivanisvanena; bhabhūvur ugrāś ca raṇapraṇādāḥ
115 gāṇḍīvaśabdaṃ tam atho viditvā; virāṭarājapramukhā nṛvīrāḥ
    pāñcālarājo drupadaś ca vīras; taṃ deśam ājagmur adīnasattvāḥ
116 sarvāṇi sainyāni tu tāvakāni; yato yato gāṇḍivajaḥ praṇādaḥ
    tatas tataḥ saṃnatim eva jagmur; na taṃ pratīpo 'bhisasāra kaś cit
117 tasmin sughore nṛpasaṃprahāre; hatāḥ pravīrāḥ sarathāḥ sasūtāḥ
    gajāś ca nārācanipātataptā; mahāpatākāḥ śubharukmakakṣyāḥ
118 parītasattvāḥ sahasā nipetuḥ; kirīṭinā bhinnatanutrakāyāḥ
    dṛḍhāhatāḥ patribhir ugravegaiḥ; pārthena bhallair niśitaiḥ śitāgraiḥ
119 nikṛttayantrā nihatendrakīlā; dhvajā mahānto dhvajinīmukheṣu
    padātisaṃghāś ca rathāś ca saṃkhye; hayāś ca nāgāś ca dhanaṃjayena
120 bāṇāhatās tūrṇam apetasattvā; viṣṭabhya gātrāṇi nipetur urvyām
    aindreṇa tenāstravareṇa rājan; mahāhave bhinnatanutradehāḥ
121 tataḥ śaraughair niśitaiḥ kirīṭinā; nṛdehaśastrakṣatalohitodā
    nadī sughorā naradehaphenā; pravartitā tatra raṇājire vai
122 vegena sātīva pṛthupravāhā; prasusrutā bhairavārāvarūpā
    paretanāgāśvaśarīrarodhā; narāntramajjābhṛtamāṃsapaṅkā
123 prabhūtarakṣogaṇabhūtasevitā; śiraḥkapālākulakeśaśādvalā
    śarīrasaṃghātasahasravāhinī; viśīrṇanānākavacormisaṃkulā
124 narāśvanāgāsthinikṛttaśarkarā; vināśapātālavatī bhayāvahā
    tāṃ kaṅkamālāvṛtagṛdhrakahvaiḥ; kravyādasaṃghaiś ca tarakṣubhiś ca
125 upetakūlāṃ dadṛśuḥ samantāt; krūrāṃ mahāvaitaraṇīprakāśām
    pravartitām arjunabāṇasaṃghair; medovasāsṛkpravahāṃ subhīmām
126 te cedipāñcālakarūṣamatsyāḥ; pārthāś ca sarve sahitāḥ praṇeduḥ
    vitrāsya senāṃ dhvajinīpatīnāṃ; siṃho mṛgāṇām iva yūthasaṃghān
    vinedatus tāv atiharṣayuktau; gāṇḍīvadhanvā ca janārdanaś ca
127 tato raviṃ saṃhṛtaraśmijālaṃ; dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ
    tad aindram astraṃ vitataṃ sughoram; asahyam udvīkṣya yugāntakalpam
128 athāpayānaṃ kuravaḥ sabhīṣmāḥ; sadroṇaduryodhanabāhlikāś ca
    cakrur niśāṃ saṃdhigatāṃ samīkṣya; vibhāvasor lohitarājiyuktām
129 avāpya kīrtiṃ ca yaśaś ca loke; vijitya śatrūṃś ca dhanaṃjayo 'pi
    yayau narendraiḥ saha sodaraiś ca; samāptakarmā śibiraṃ niśāyām
    tataḥ prajajñe tumulaḥ kurūṇāṃ; niśāmukhe ghorataraḥ praṇādaḥ
130 raṇe rathānām ayutaṃ nihatya; hatā gajāḥ saptaśatārjunena
    prācyāś ca sauvīragaṇāś ca sarve; nipātitāḥ kṣudrakamālavāś ca
    mahat kṛtaṃ karma dhanaṃjayena; kartuṃ yathā nārhati kaś cid anyaḥ
131 śrutāyur ambaṣṭhapatiś ca rājā; tathaiva durmarṣaṇacitrasenau
    droṇaḥ kṛpaḥ saindhavabāhlikau ca; bhūriśravāḥ śalyaśalau ca rājan
    svabāhuvīryeṇa jitāḥ sabhīṣmāḥ; kirīṭinā lokamahārathena
132 iti bruvantaḥ śibirāṇi jagmuḥ; sarve gaṇā bhārata ye tvadīyāḥ
    ulkāsahasraiś ca susaṃpradīptair; vibhrājamānaiś ca tathā pradīpaiḥ
    kirīṭivitrāsitasarvayodhā; cakre niveśaṃ dhvajinī kurūṇām


Next: Chapter 56