Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 49

  1 [धृ]
      कथं दरॊणॊ महेष्वासः पाञ्चाल्यश चापि पार्षतः
      रणे समीयतुर यत्तौ तन ममाचक्ष्व संजय
  2 दिष्टम एव परं मन्ये पौरुषाद अपि संजय
      यत्र शांतनवॊ भीष्मॊ नातरद युधि पाण्डवम
  3 भीष्मॊ हि समरे करुद्धॊ हन्याल लॊकांश चराचरान
      स कथं पाण्डवं युद्धे नातरत संजयौजसा
  4 [स]
      शृणु राजन सथिरॊ भूत्वा युद्धम एतत सुदारुणम
      न शक्यः पाण्डवॊ जेतुं देवैर अपि स वासवैः
  5 दरॊणस तु निशितैर बाणैर धृष्टद्युम्नम अयॊधयत
      सारथिं चास्य भल्लेन रथनीडाद अपातयत
  6 तस्याथ चतुरॊ वाहांश चतुर्भिः सायकॊत्तमैः
      पीडयाम आस संक्रुद्धॊ धृष्टद्युम्नस्य मारिष
  7 धृष्टद्युम्नस ततॊ दरॊणं नवत्या निशितैः शरैः
      विव्याध परहसन वीरस तिष्ठ तिष्ठेति चाब्रवीत
  8 ततः पुनर अमेयात्मा भारद्वाजः परतापवान
      शरैः परच्छादयाम आस धृष्टद्युम्नम अमर्षणम
  9 आददे च शरं घॊरं पार्षतस्य वधं परति
      शक्राशनिसमस्पर्शं मृत्युदण्डम इवापरम
  10 हाहाकारॊ महान आसीत सर्वसैन्यस्य भारत
     तम इषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे
 11 तत्राद्भुतम अपश्याम धृष्टद्युम्नस्य पौरुषम
     यद एकः समरे वीरस तस्थौ गिरिर इवाचलः
 12 तं च दीप्तं शरं घॊरम आयान्तं मृत्युम आत्मनः
     चिच्छेद शरवृष्टिं च भारद्वाजे मुमॊच ह
 13 तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह
     धृष्टद्युम्नेन तत कर्मकृतं दृष्ट्वा सुदुष्करम
 14 ततः शक्तिं महावेगां सवर्णवैडूर्य भूषिताम
     दरॊणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी
 15 ताम आपतन्तीं सहसा शक्तिं कनकभूषणाम
     तरिधा चिक्षेप समरे भारद्वाजॊ हसन्न इव
 16 शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः परतापवान
     ववर्ष शरवर्षाणि दरॊणं परति जनेश्वर
 17 शरवर्षं ततस तं तु संनिवार्य महायशाः
     दरॊणॊ दरुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम
 18 स छिन्नधन्वा समरे गदां गुर्वीं महायशाः
     दरॊणाय परेषयाम आस गिरिसारमयीं बली
 19 सा गदा वेगवन मुक्ता परायाद दरॊण जिघांसया
     तत्राद्भुतम अपश्याम भारद्वाजस्य विक्रमम
 20 लाघवाद वयंसयाम आस गदां हेमविभूषिताम
     वयंसयित्वा गदां तां च परेषयाम आस पार्षते
 21 भल्लान सुनिशितान पीतान सवर्णपुङ्खाञ शिलाशितान
     ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे
 22 अथान्यद धनुर आदाय धृष्टद्युम्ने महामनाः
     दरॊणं युधि पराक्रम्य शरैर विव्याध पञ्चभिः
 23 रुधिराक्तौ ततस तौ तु शुशुभाते नरर्षभौ
     वसन्त समये राजन पुष्पिताव इव कुंशुकौ
 24 अमर्षितस ततॊ राजन पराक्रम्य चमूमुखे
     दरॊणॊ दरुपदपुत्रस्य पुनश चिच्छेद कार्मुकम
 25 अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः
     अवाकिरद अमेयात्मा वृष्ट्या मेघ इवाचलम
 26 सारथिं चास्य भल्लेन रथनीडाद अपातयत
     अथास्य चतुरॊ वाहांश चतुर्भिर निशितैः शरैः
 27 पातयाम आस समरे सिंहनादं ननाद च
     ततॊ ऽपरेण भल्लेन हस्ताच चापम अथाच्छिनत
 28 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
     गदापाणिर अवारॊहत खयापयन पौरुषं महत
 29 ताम अस्य विशिखैस तूर्णं पातयाम आस भारत
     रथाद अनवरूढस्य तद अद्भुतम इवाभवत
 30 ततः स विपुलं चर्म शतचन्द्रं च भानुमत
     खड्गं च विपुलं दिव्यं परगृह्य सुभुजॊ बली
 31 अभिदुद्राव वेगेन दरॊणस्य वधकाङ्क्षया
     आमिषार्थी यथा सिंहॊ वने मत्तम इव दविपम
 32 तत्राद्भुतम अपश्याम भारद्वाजस्य पौरुषम
     लाघवं चास्त्रयॊगं च बलं बाह्वॊश च भारत
 33 यद एनं शरवर्षेण वारयाम आस पार्षतम
     न शशाक ततॊ गन्तुं बलवान अपि संयुगे
 34 तत्र सथितम अपश्याम धृष्टद्युम्नं महारथम
     वारयाणं शरौघांश च चर्मणा कृतहस्तवत
 35 ततॊ भीमॊ महाबाहुः सहसाभ्यपतद बली
     साहाय्यकारी समरे पार्षतस्य महात्मनः
 36 स दरॊणं निशितैर बाणै राजन विव्याध सप्तभिः
     पार्षतं च तदा तूर्णम अन्यम आरॊपयद रथम
 37 ततॊ दुर्यॊधनॊ राजा कलिङ्गं समचॊदयत
     सैन्येन महता युक्तं भारद्वाजस्य रक्षणे
 38 ततः सा महती सेना कलिङ्गानां जनेश्वर
     भीमम अभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात
 39 पाञ्चाल्यम अभिसंत्यज्य दरॊणॊ ऽपि रथिनां वरः
     विराटद्रुपदौ वृद्धौ यॊधयाम आस संगतौ
     धृष्टद्युम्नॊ ऽपि समरे धर्मराजं समभ्ययात
 40 ततः परववृते युद्धं तुमुलं लॊमहर्षणम
     कलिङ्गानां च समरे भीमस्य च महात्मनः
     जगतः परक्षय करं घॊररूपं भयानकम
  1 [dhṛ]
      kathaṃ droṇo maheṣvāsaḥ pāñcālyaś cāpi pārṣataḥ
      raṇe samīyatur yattau tan mamācakṣva saṃjaya
  2 diṣṭam eva paraṃ manye pauruṣād api saṃjaya
      yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam
  3 bhīṣmo hi samare kruddho hanyāl lokāṃś carācarān
      sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā
  4 [s]
      śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam
      na śakyaḥ pāṇḍavo jetuṃ devair api sa vāsavaiḥ
  5 droṇas tu niśitair bāṇair dhṛṣṭadyumnam ayodhayat
      sārathiṃ cāsya bhallena rathanīḍād apātayat
  6 tasyātha caturo vāhāṃś caturbhiḥ sāyakottamaiḥ
      pīḍayām āsa saṃkruddho dhṛṣṭadyumnasya māriṣa
  7 dhṛṣṭadyumnas tato droṇaṃ navatyā niśitaiḥ śaraiḥ
      vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt
  8 tataḥ punar ameyātmā bhāradvājaḥ pratāpavān
      śaraiḥ pracchādayām āsa dhṛṣṭadyumnam amarṣaṇam
  9 ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati
      śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam
  10 hāhākāro mahān āsīt sarvasainyasya bhārata
     tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge
 11 tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam
     yad ekaḥ samare vīras tasthau girir ivācalaḥ
 12 taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ
     ciccheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha
 13 tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha
     dhṛṣṭadyumnena tat karmakṛtaṃ dṛṣṭvā suduṣkaram
 14 tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūrya bhūṣitām
     droṇasya nidhanākāṅkṣī cikṣepa sa parākramī
 15 tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām
     tridhā cikṣepa samare bhāradvājo hasann iva
 16 śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān
     vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara
 17 śaravarṣaṃ tatas taṃ tu saṃnivārya mahāyaśāḥ
     droṇo drupadaputrasya madhye ciccheda kārmukam
 18 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ
     droṇāya preṣayām āsa girisāramayīṃ balī
 19 sā gadā vegavan muktā prāyād droṇa jighāṃsayā
     tatrādbhutam apaśyāma bhāradvājasya vikramam
 20 lāghavād vyaṃsayām āsa gadāṃ hemavibhūṣitām
     vyaṃsayitvā gadāṃ tāṃ ca preṣayām āsa pārṣate
 21 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān
     te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
 22 athānyad dhanur ādāya dhṛṣṭadyumne mahāmanāḥ
     droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ
 23 rudhirāktau tatas tau tu śuśubhāte nararṣabhau
     vasanta samaye rājan puṣpitāv iva kuṃśukau
 24 amarṣitas tato rājan parākramya camūmukhe
     droṇo drupadaputrasya punaś ciccheda kārmukam
 25 athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ
     avākirad ameyātmā vṛṣṭyā megha ivācalam
 26 sārathiṃ cāsya bhallena rathanīḍād apātayat
     athāsya caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
 27 pātayām āsa samare siṃhanādaṃ nanāda ca
     tato 'pareṇa bhallena hastāc cāpam athācchinat
 28 sa chinnadhanvā viratho hatāśvo hatasārathiḥ
     gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat
 29 tām asya viśikhais tūrṇaṃ pātayām āsa bhārata
     rathād anavarūḍhasya tad adbhutam ivābhavat
 30 tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat
     khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī
 31 abhidudrāva vegena droṇasya vadhakāṅkṣayā
     āmiṣārthī yathā siṃho vane mattam iva dvipam
 32 tatrādbhutam apaśyāma bhāradvājasya pauruṣam
     lāghavaṃ cāstrayogaṃ ca balaṃ bāhvoś ca bhārata
 33 yad enaṃ śaravarṣeṇa vārayām āsa pārṣatam
     na śaśāka tato gantuṃ balavān api saṃyuge
 34 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham
     vārayāṇaṃ śaraughāṃś ca carmaṇā kṛtahastavat
 35 tato bhīmo mahābāhuḥ sahasābhyapatad balī
     sāhāyyakārī samare pārṣatasya mahātmanaḥ
 36 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ
     pārṣataṃ ca tadā tūrṇam anyam āropayad ratham
 37 tato duryodhano rājā kaliṅgaṃ samacodayat
     sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe
 38 tataḥ sā mahatī senā kaliṅgānāṃ janeśvara
     bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt
 39 pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ
     virāṭadrupadau vṛddhau yodhayām āsa saṃgatau
     dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt
 40 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
     kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ
     jagataḥ prakṣaya karaṃ ghorarūpaṃ bhayānakam


Next: Chapter 50