Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 47

  1 [स]
      करौञ्चं ततॊ महाव्यूहम अभेद्यं तनयस तव
      वयूढं दृष्ट्वा महाघॊरं पार्थेनामित तेजसा
  2 आचार्यम उपसंगम्य कृपं शल्यं च मारिष
      सौमदत्तिं विकर्णं च अश्वत्थामानम एव च
  3 दुःशासनादीन भरातॄंश च स सर्वान एव भारत
      अन्यांश च सुबहूञ शूरान युद्धाय समुपागतान
  4 पराहेदं वचनं काले हर्षयंस तनयस तव
      नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः
  5 एकैकशः समर्थाहि यूयं सर्वे महारथाः
      पाण्डुपुत्रान रणे हन्तुं स सैन्यान किम उ संहताः
  6 अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम
      पर्याप्तं तव इदम एतेषां बलं पार्थिव सत्तमाः
  7 संस्थानाः शूरसेनाश च वेणिकाः कुकुरास तथा
      आरेवकास तरिगर्ताश च मद्रका यवनास तथा
  8 शत्रुंजयेन सहितास तथा दुःशासनेन च
      विकर्णेन च वीरेण तथा नन्दॊपनन्दकैः
  9 चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः
      भीष्मम एवाभिरक्षन्तु सह सैन्यपुरस्कृताः
  10 ततॊ दरॊणश च भीष्मश च तव पुत्रश च मारिष
     अव्यूहन्त महाव्यूहं पाण्डूनां परतिबाधने
 11 भीष्मः सैन्येन महता समन्तात परिवारितः
     ययौ परकर्षन महतीं वाहिनीं सुरराड इव
 12 तम अन्वयान महेष्वासॊ भारद्वाजः परतापवान
     कुन्तलैश च दशार्णैश च मागधैश च विशां पते
 13 विदर्भैर मेकलैश चैव कर्णप्रावरणैर अपि
     सहिताः सर्वसैन्येन भीष्मम आहवशॊभिनम
 14 गान्धाराः सिन्धुसौवीराः शिबयॊ ऽथ वसातयः
     शकुनिश च सवसैन्येन भारद्वाजम अपालयत
 15 ततॊ दुर्यॊधनॊ राजा सहितः सर्वसॊदरैः
     अश्वातकैर विकर्णैश च तथा शर्मिल कॊसलैः
 16 दरदैश चूचुपैश चैव तथा कषुद्रकमालवैः
     अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम
 17 भूरिश्रवाः शलः शल्यॊ भगदत्तश च मारिष
     विन्दानुविन्दाव आवन्त्यौ वामं पार्श्वम अपालयन
 18 सौमदत्तिः सुशर्मा च काम्बॊजश च सुदक्षिणः
     शतायुश च शरुतायुश च दक्षिणं पार्श्वम आस्थिताः
 19 अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः
     महत्या सेनया सार्धं सेना पृष्ठे वयवस्थिताः
 20 पृष्ठगॊपास तु तस्यासन नानादेश्या जनेश्वराः
     केतुमान वसु दानश च पुत्रः काश्यस्य चाभिभूः
 21 ततस ते तावकाः सर्वे हृष्टा युद्धाय भारत
     दध्मुः शङ्खान मुदा युक्ताः सिंहनादांश च नादयन
 22 तेषां शरुत्वा तु हृष्टानां कुरुवृद्धः पितामहः
     सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान
 23 ततः शङ्खाश च भेर्यश च पेश्यश च विविधाः परैः
     आनकाश चाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत
 24 ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ
     परदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ
 25 पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः
     पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः
 26 अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः
     नकुलः सहदेवश च सुघॊषमणिपुष्पकौ
 27 काशिराजश च शैब्यश च शिखण्डी च महारथः
     धृष्टद्युम्नॊ विराटश च सात्यकिश च महायशाः
 28 पाञ्चाल्यश च महेष्वासॊ दरौपद्याः पञ्च चात्मजाः
     सर्वे दध्मुर महाशङ्खान सिंहनादांश च नेदिरे
 29 स घॊषः सुमहांस तत्र वीरैस तैः समुदीरितः
     नभश च पृथिवीं चैव तुमुलॊ वयनुनादयत
 30 एवम एते महाराज परहृष्टाः कुरुपाण्डवाः
     पुनर युद्धाय संजग्मुस तापयानाः परस्परम
  1 [s]
      krauñcaṃ tato mahāvyūham abhedyaṃ tanayas tava
      vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmita tejasā
  2 ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa
      saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca
  3 duḥśāsanādīn bhrātṝṃś ca sa sarvān eva bhārata
      anyāṃś ca subahūñ śūrān yuddhāya samupāgatān
  4 prāhedaṃ vacanaṃ kāle harṣayaṃs tanayas tava
      nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ
  5 ekaikaśaḥ samarthāhi yūyaṃ sarve mahārathāḥ
      pāṇḍuputrān raṇe hantuṃ sa sainyān kim u saṃhatāḥ
  6 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam
      paryāptaṃ tv idam eteṣāṃ balaṃ pārthiva sattamāḥ
  7 saṃsthānāḥ śūrasenāś ca veṇikāḥ kukurās tathā
      ārevakās trigartāś ca madrakā yavanās tathā
  8 śatruṃjayena sahitās tathā duḥśāsanena ca
      vikarṇena ca vīreṇa tathā nandopanandakaiḥ
  9 citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ
      bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ
  10 tato droṇaś ca bhīṣmaś ca tava putraś ca māriṣa
     avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane
 11 bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ
     yayau prakarṣan mahatīṃ vāhinīṃ surarāḍ iva
 12 tam anvayān maheṣvāso bhāradvājaḥ pratāpavān
     kuntalaiś ca daśārṇaiś ca māgadhaiś ca viśāṃ pate
 13 vidarbhair mekalaiś caiva karṇaprāvaraṇair api
     sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam
 14 gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ
     śakuniś ca svasainyena bhāradvājam apālayat
 15 tato duryodhano rājā sahitaḥ sarvasodaraiḥ
     aśvātakair vikarṇaiś ca tathā śarmila kosalaiḥ
 16 daradaiś cūcupaiś caiva tathā kṣudrakamālavaiḥ
     abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm
 17 bhūriśravāḥ śalaḥ śalyo bhagadattaś ca māriṣa
     vindānuvindāv āvantyau vāmaṃ pārśvam apālayan
 18 saumadattiḥ suśarmā ca kāmbojaś ca sudakṣiṇaḥ
     śatāyuś ca śrutāyuś ca dakṣiṇaṃ pārśvam āsthitāḥ
 19 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
     mahatyā senayā sārdhaṃ senā pṛṣṭhe vyavasthitāḥ
 20 pṛṣṭhagopās tu tasyāsan nānādeśyā janeśvarāḥ
     ketumān vasu dānaś ca putraḥ kāśyasya cābhibhūḥ
 21 tatas te tāvakāḥ sarve hṛṣṭā yuddhāya bhārata
     dadhmuḥ śaṅkhān mudā yuktāḥ siṃhanādāṃś ca nādayan
 22 teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ
     siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān
 23 tataḥ śaṅkhāś ca bheryaś ca peśyaś ca vividhāḥ paraiḥ
     ānakāś cābhyahanyanta sa śabdas tumulo 'bhavat
 24 tataḥ śvetair hayair yukte mahati syandane sthitau
     pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau
 25 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ
     pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ
 26 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
     nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau
 27 kāśirājaś ca śaibyaś ca śikhaṇḍī ca mahārathaḥ
     dhṛṣṭadyumno virāṭaś ca sātyakiś ca mahāyaśāḥ
 28 pāñcālyaś ca maheṣvāso draupadyāḥ pañca cātmajāḥ
     sarve dadhmur mahāśaṅkhān siṃhanādāṃś ca nedire
 29 sa ghoṣaḥ sumahāṃs tatra vīrais taiḥ samudīritaḥ
     nabhaś ca pṛthivīṃ caiva tumulo vyanunādayat
 30 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ
     punar yuddhāya saṃjagmus tāpayānāḥ parasparam


Next: Chapter 48