Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 44

  1 [स]
      राजञ शतसहस्राणि तत्र तत्र तदा तदा
      निर्मर्यादं परयुद्धानि तत ते वक्ष्यामि भारत
  2 न पुत्रः पितरं जज्ञे न पिता पुत्रम औरसम
      न भराता भरातरं तत्र सवस्रीयं न च मातुलः
  3 मातुलं न च सवस्रीयॊ न सखायं सखा तथा
      आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह
  4 रथानीकं नरव्याघ्राः के चिद अभ्यपतन रथैः
      अभज्यन्त युगैर एव युगानि भरतर्षभ
  5 रथेषाश च रथेषाभिः कूबरा रथकूबरैः
      संहता संहतैः के चित परस्परजिघांसवः
  6 न शेकुश चलितुं के चित संनिपत्य रथा रथैः
      परभिन्नास तु महाकायाः संनिपत्य गजा गजैः
  7 बहुधादारयन करुद्धा विषाणैर इतरेतरम
      स तॊमरपताकैश च वारणाः परवारणैः
  8 अभिसृत्य महाराज वेगवद्भिर महागजैः
      दन्तैर अभिहतास तत्र चुक्रुशुः परमातुराः
  9 अभिनीताश च शिक्षाभिस तॊत्त्राङ्कुश समाहताः
      सुप्रभिन्नाः परभिन्नानां संमुखाभिमुखा ययुः
  10 परभिन्नैर अपि संसक्ताः के चित तत्र महागजाः
     करौञ्चवन निनदं मुक्त्वा पराद्रवन्त ततस ततः
 11 सम्यक परणीता नागाश च परभिन्नकरटा मुखाः
     ऋष्टितॊमरनाराचैर निर्विद्धा वरवारणाः
 12 विनेदुर भिन्नमर्माणॊ निपेतुश च गतासवः
     पराद्रवन्त दिशः के चिन नदन्तॊ भैरवान रवान
 13 गजानां पादरक्षास तु वयूढॊरस्काः परहारिणः
     ऋष्टिभिश च धनुर्भिश च विमलैश च परश्वधैः
 14 गदाभिर मुसलैश चैव भिण्डिपालैः स तॊमरैः
     आयसैः परिघैश चैव निस्त्रिंशैर विमलैः शितैः
 15 परगृहीतैः सुसंरब्धा धावमानास ततस ततः
     वयदृश्यन्त महाराज परस्परजिघांसवः
 16 राजमानाश च निस्त्रिंशाः संसिक्ता नरशॊणितैः
     परत्यदृश्यन्त शूराणाम अन्यॊन्यम अभिधावताम
 17 अवक्षिप्तावधूतानाम असीनां वीरबाहुभिः
     संजज्ञे तुमुलः शब्दः पततां परमर्मसु
 18 गदामुसलरुग्णानां भिन्नानां च वरासिभिः
     दन्ति दन्ताव अभिन्नानां मृदितानां च दन्तिभिः
 19 तत्र तत्र नरौघाणां करॊशताम इतरेतरम
     शुश्रुवुर दारुणा वाचः परेतानाम इव भारत
 20 हयैर अपि हयारॊहाश चामरापीड धारिभिः
     हंसैर इव महावेगैर अन्यॊन्यम अभिदुद्रुवुः
 21 तैर विमुक्ता महाप्रासा जाम्बूनदविभूषणाः
     आशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः
 22 अश्वैर अग्र्यजवैः के चिद आप्लुत्य महतॊ रथान
     शिरांस्य आददिरे वीरा रथिनाम अश्वसादिनः
 23 बहून अपि हयारॊहान भल्लैः संनतपर्वभिः
     रथी जघान संप्राप्य बाणगॊचरम आगतान
 24 नगमेघप्रतीकाशाश चाक्षिप्य तुरगान गजाः
     पादैर एवावमृद्नन्त मत्ताः कनकभूषणाः
 25 पाट्यमानेषु कुम्भेषु पार्श्वेष्व अपि च वारणाः
     परासैर विनिहताः के चिद विनेदुः परमातुराः
 26 साश्वारॊहान हयान के चिद उन्मथ्य वरवारणाः
     सहसा चिक्षिपुस तत्र संकुले भैरवे सति
 27 साश्वारॊहान विषाणाग्रैर उत्क्षिप्य तुरगान दविपाः
     रथौघान अवमृद्नन्तः स धवजान परिचक्रमुः
 28 पुंस्त्वाद अभिमदत्वाच च के चिद अत्र महागजाः
     साश्वारॊहान हयञ जघ्नुः करैः स चरणैस तथा
 29 के चिद आक्षिप्य करिणः साश्वान अपि रथान करैः
     विकर्षन्तॊ दिशः सर्वाः समीयुः सर्वशब्दगाः
 30 आशुगा विमलास तीक्ष्णाः संपेतुर भुजगॊपमाः
     नराश्वकायान निर्भिद्य लौहानि कवचानि च
 31 निपेतुर विमलाः शक्त्यॊ वीरबाहुभिर अर्पिताः
     महॊल्का परतिमा घॊरास तत्र तत्र विशां पते
 32 दवीपिचर्मावनद्धैश च वयाघ्रचर्म शयैर अपि
     विकॊशैर विमलैः खड्गैर अभिजघ्नुः परान रणे
 33 अभिप्लुतम अभिक्रुद्धम एकपार्श्वावदारितम
     विदर्शयन्तः संपेतुः खड्गचर्म परश्वधैः
 34 शक्तिभिर दारिताः के चित संछिन्नाश च परश्वधैः
     हस्तिभिर मृदिताः के चित कषुण्णाश चान्ये तुरंगमैः
 35 रथनेमि निकृत्ताश च निकृत्ता निशितैः शरैः
     विक्रॊशन्ति नरा राजंस तत्र तत्र सम बान्धवान
 36 पुत्रान अन्ये पितॄन अन्ये भरातॄंश च सह बान्धवैः
     मातुलान भागिनेयांश च परान अपि च संयुगे
 37 विकीर्णान्त्राः सुबहवॊ भग्नसक्थाश च भारत
     बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः
     करन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः
 38 तृष्णा परिगताः के चिद अल्पसत्त्वा विशां पते
     भूमौ निपतिताः संख्ये जलम एव ययाचिरे
 39 रुधिरौघपरिक्लिन्ना कलिश्यमानाश च भारत
     वयनिन्दन भृशम आत्मानं तव पुत्रांश च संगतान
 40 अपरे कषत्रियाः शूराः कृतवैराः परस्परम
     नैवं शस्त्रं विमुञ्चन्ति नैव करन्दन्ति मारिष
     तर्जयन्ति च संहृष्टास तत्र तत्र परस्परम
 41 निर्दश्य दशनैश चापि करॊधात सवदशनच छदान
     भरुकुटी कुटिलैर वक्त्रैः परेक्षन्ते च परस्परम
 42 अपरे कलिश्यमानास तु वरणार्ताः शरपीडिताः
     निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः
 43 अन्ये तु विरथाः शूरा रथम अन्यस्य संयुगे
     परार्थयाना निपतिताः संक्षुण्णा वरवारणैः
     अशॊभन्त महाराज पुष्पिता इव किंशुकाः
 44 संबभूवुर अनीकेषु बहवॊ भैरवस्वनाः
     वर्तमाने महाभीमे तस्मिन वीरवरक्षये
 45 अहनत तु पिता पुत्रं पुत्रश च पितरं रणे
     सवस्रीयॊ मातुलं चापि सवस्रीयं चापि मातुलः
 46 सखायं च सखा राजन संबन्धी बान्धवं तथा
     एवं युयुधिरे तत्र कुरवः पाण्डवैः सह
 47 वर्तमाने भये तस्मिन निर्मर्यादे महाहवे
     भीष्मम आसाद्य पार्थानां वाहिनी समकम्पत
 48 केतुना पञ्च तारेण तालेन भरतर्षभ
     राजतेन महाबाहुर उच्छ्रितेन महारथे
     बभौ भीष्मस तदा राजंश चन्द्रमा इव मेरुणा
  1 [s]
      rājañ śatasahasrāṇi tatra tatra tadā tadā
      nirmaryādaṃ prayuddhāni tat te vakṣyāmi bhārata
  2 na putraḥ pitaraṃ jajñe na pitā putram aurasam
      na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ
  3 mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā
      āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha
  4 rathānīkaṃ naravyāghrāḥ ke cid abhyapatan rathaiḥ
      abhajyanta yugair eva yugāni bharatarṣabha
  5 ratheṣāś ca ratheṣābhiḥ kūbarā rathakūbaraiḥ
      saṃhatā saṃhataiḥ ke cit parasparajighāṃsavaḥ
  6 na śekuś calituṃ ke cit saṃnipatya rathā rathaiḥ
      prabhinnās tu mahākāyāḥ saṃnipatya gajā gajaiḥ
  7 bahudhādārayan kruddhā viṣāṇair itaretaram
      sa tomarapatākaiś ca vāraṇāḥ paravāraṇaiḥ
  8 abhisṛtya mahārāja vegavadbhir mahāgajaiḥ
      dantair abhihatās tatra cukruśuḥ paramāturāḥ
  9 abhinītāś ca śikṣābhis tottrāṅkuśa samāhatāḥ
      suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ
  10 prabhinnair api saṃsaktāḥ ke cit tatra mahāgajāḥ
     krauñcavan ninadaṃ muktvā prādravanta tatas tataḥ
 11 samyak praṇītā nāgāś ca prabhinnakaraṭā mukhāḥ
     ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ
 12 vinedur bhinnamarmāṇo nipetuś ca gatāsavaḥ
     prādravanta diśaḥ ke cin nadanto bhairavān ravān
 13 gajānāṃ pādarakṣās tu vyūḍhoraskāḥ prahāriṇaḥ
     ṛṣṭibhiś ca dhanurbhiś ca vimalaiś ca paraśvadhaiḥ
 14 gadābhir musalaiś caiva bhiṇḍipālaiḥ sa tomaraiḥ
     āyasaiḥ parighaiś caiva nistriṃśair vimalaiḥ śitaiḥ
 15 pragṛhītaiḥ susaṃrabdhā dhāvamānās tatas tataḥ
     vyadṛśyanta mahārāja parasparajighāṃsavaḥ
 16 rājamānāś ca nistriṃśāḥ saṃsiktā naraśoṇitaiḥ
     pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām
 17 avakṣiptāvadhūtānām asīnāṃ vīrabāhubhiḥ
     saṃjajñe tumulaḥ śabdaḥ patatāṃ paramarmasu
 18 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ
     danti dantāv abhinnānāṃ mṛditānāṃ ca dantibhiḥ
 19 tatra tatra naraughāṇāṃ krośatām itaretaram
     śuśruvur dāruṇā vācaḥ pretānām iva bhārata
 20 hayair api hayārohāś cāmarāpīḍa dhāribhiḥ
     haṃsair iva mahāvegair anyonyam abhidudruvuḥ
 21 tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ
     āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ
 22 aśvair agryajavaiḥ ke cid āplutya mahato rathān
     śirāṃsy ādadire vīrā rathinām aśvasādinaḥ
 23 bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ
     rathī jaghāna saṃprāpya bāṇagocaram āgatān
 24 nagameghapratīkāśāś cākṣipya turagān gajāḥ
     pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ
 25 pāṭyamāneṣu kumbheṣu pārśveṣv api ca vāraṇāḥ
     prāsair vinihatāḥ ke cid vineduḥ paramāturāḥ
 26 sāśvārohān hayān ke cid unmathya varavāraṇāḥ
     sahasā cikṣipus tatra saṃkule bhairave sati
 27 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ
     rathaughān avamṛdnantaḥ sa dhvajān paricakramuḥ
 28 puṃstvād abhimadatvāc ca ke cid atra mahāgajāḥ
     sāśvārohān hayañ jaghnuḥ karaiḥ sa caraṇais tathā
 29 ke cid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ
     vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ
 30 āśugā vimalās tīkṣṇāḥ saṃpetur bhujagopamāḥ
     narāśvakāyān nirbhidya lauhāni kavacāni ca
 31 nipetur vimalāḥ śaktyo vīrabāhubhir arpitāḥ
     maholkā pratimā ghorās tatra tatra viśāṃ pate
 32 dvīpicarmāvanaddhaiś ca vyāghracarma śayair api
     vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe
 33 abhiplutam abhikruddham ekapārśvāvadāritam
     vidarśayantaḥ saṃpetuḥ khaḍgacarma paraśvadhaiḥ
 34 śaktibhir dāritāḥ ke cit saṃchinnāś ca paraśvadhaiḥ
     hastibhir mṛditāḥ ke cit kṣuṇṇāś cānye turaṃgamaiḥ
 35 rathanemi nikṛttāś ca nikṛttā niśitaiḥ śaraiḥ
     vikrośanti narā rājaṃs tatra tatra sma bāndhavān
 36 putrān anye pitṝn anye bhrātṝṃś ca saha bāndhavaiḥ
     mātulān bhāgineyāṃś ca parān api ca saṃyuge
 37 vikīrṇāntrāḥ subahavo bhagnasakthāś ca bhārata
     bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ
     krandantaḥ samadṛśyanta tṛṣitā jīvitepsavaḥ
 38 tṛṣṇā parigatāḥ ke cid alpasattvā viśāṃ pate
     bhūmau nipatitāḥ saṃkhye jalam eva yayācire
 39 rudhiraughapariklinnā kliśyamānāś ca bhārata
     vyanindan bhṛśam ātmānaṃ tava putrāṃś ca saṃgatān
 40 apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam
     naivaṃ śastraṃ vimuñcanti naiva krandanti māriṣa
     tarjayanti ca saṃhṛṣṭās tatra tatra parasparam
 41 nirdaśya daśanaiś cāpi krodhāt svadaśanac chadān
     bhrukuṭī kuṭilair vaktraiḥ prekṣante ca parasparam
 42 apare kliśyamānās tu vraṇārtāḥ śarapīḍitāḥ
     niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ
 43 anye tu virathāḥ śūrā ratham anyasya saṃyuge
     prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ
     aśobhanta mahārāja puṣpitā iva kiṃśukāḥ
 44 saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ
     vartamāne mahābhīme tasmin vīravarakṣaye
 45 ahanat tu pitā putraṃ putraś ca pitaraṃ raṇe
     svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ
 46 sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā
     evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha
 47 vartamāne bhaye tasmin nirmaryāde mahāhave
     bhīṣmam āsādya pārthānāṃ vāhinī samakampata
 48 ketunā pañca tāreṇa tālena bharatarṣabha
     rājatena mahābāhur ucchritena mahārathe
     babhau bhīṣmas tadā rājaṃś candramā iva meruṇā


Next: Chapter 45