Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 40

  1 अर्जुन उवाच
      संन्यासस्य महाबाहॊ तत्त्वम इच्छामि वेदितुम
      तयागस्य च हृषीकेश पृथक केशिनिषूदन
  2 शरीभगवान उवाच
      काम्यानां कर्मणां नयासं संन्यासं कवयॊ विदुः
      सर्वकर्मफलत्यागं पराहुस तयागं विचक्षणाः
  3 तयाज्यं दॊषवद इत्य एके कर्म पराहुर मनीषिणः
      यज्ञदानतपःकर्म न तयाज्यम इति चापरे
  4 निश्चयं शृणु मे तत्र तयागे भरतसत्तम
      तयागॊ हि पुरुषव्याघ्र तरिविधः संप्रकीर्तितः
  5 यज्ञदानतपःकर्म न तयाज्यं कार्यम एव तत
      यज्ञॊ दानं तपश चैव पावनानि मनीषिणाम
  6 एतान्य अपि तु कर्माणि सङ्गं तयक्त्वा फलानि च
      कर्तव्यानीति मे पार्थ निश्चितं मतम उत्तमम
  7 नियतस्य तु संन्यासः कर्मणॊ नॊपपद्यते
      मॊहात तस्य परित्यागस तामसः परिकीर्तितः
  8 दुःखम इत्य एव यत कर्म कायक्लेशभयात तयजेत
      स कृत्वा राजसं तयागं नैव तयागफलं लभेत
  9 कार्यम इत्य एव यत कर्म नियतं करियते ऽरजुन
      सङ्गं तयक्त्वा फलं चैव स तयागः सात्त्विकॊ मतः
  10 न दवेष्ट्य अकुशलं कर्म कुशले नानुषज्जते
     तयागी सत्त्वसमाविष्टॊ मेधावी छिन्नसंशयः
 11 न हि देहभृता शक्यं तयक्तुं कर्माण्य अशेषतः
     यस तु कर्मफलत्यागी स तयागीत्य अभिधीयते
 12 अनिष्टम इष्टं मिश्रं च तरिविधं कर्मणः फलम
     भवत्य अत्यागिनां परेत्य न तु संन्यासिनां कव चित
 13 पञ्चैतानि महाबाहॊ कारणानि निबॊध मे
     सांख्ये कृतान्ते परॊक्तानि सिद्धये सर्वकर्मणाम
 14 अधिष्ठानं तथा कर्ता करणं च पृथग्विधम
     विविधाश च पृथक्चेष्टा दैवं चैवात्र पञ्चमम
 15 शरीरवाङ्मनॊभिर यत कर्म परारभते नरः
     नयाय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः
 16 तत्रैवं सति कर्तारम आत्मानं केवलं तु यः
     पश्यत्य अकृतबुद्धित्वान न स पश्यति दुर्मतिः
 17 यस्य नाहंकृतॊ भावॊ बुद्धिर यस्य न लिप्यते
     हत्वापि स इमाँल लॊकान न हन्ति न निबध्यते
 18 जञानं जञेयं परिज्ञाता तरिविधा कर्मचॊदना
     करणं कर्म कर्तेति तरिविधः कर्मसंग्रहः
 19 जञानं कर्म च कर्ता च तरिधैव गुणभेदतः
     परॊच्यते गुणसंख्याने यथावच छृणु तान्य अपि
 20 सर्वभूतेषु येनैकं भावम अव्ययम ईक्षते
     अविभक्तं विभक्तेषु तज जञानं विद्धि सात्त्विकम
 21 पृथक्त्वेन तु यज जञानं नानाभावान पृथग्विधान
     वेत्ति सर्वेषु भूतेषु तज जञानं विद्धि राजसम
 22 यत तु कृत्स्नवद एकस्मिन कार्ये सक्तम अहैतुकम
     अतत्त्वार्थवद अल्पं च तत तामसम उदाहृतम
 23 नियतं सङ्गरहितम अरागद्वेषतः कृतम
     अफलप्रेप्सुना कर्म यत तत सात्त्विकम उच्यते
 24 यत तु कामेप्सुना कर्म साहंकारेण वा पुनः
     करियते बहुलायासं तद राजसम उदाहृतम
 25 अनुबन्धं कषयं हिंसाम अनपेक्ष्य च पौरुषम
     मॊहाद आरभ्यते कर्म यत तत तामसम उच्यते
 26 मुक्तसङ्गॊ ऽनहंवादी धृत्युत्साहसमन्वितः
     सिद्ध्यसिद्ध्यॊर निर्विकारः कर्ता सात्त्विक उच्यते
 27 रागी कर्मफलप्रेप्सुर लुब्धॊ हिंसात्मकॊ ऽशुचिः
     हर्षशॊकान्वितः कर्ता राजसः परिकीर्तितः
 28 अयुक्तः पराकृतः सतब्धः शठॊ नैकृतिकॊ ऽलसः
     विषादी दीर्घसूत्री च कर्ता तामस उच्यते
 29 बुद्धेर भेदं धृतेश चैव गुणतस तरिविधं शृणु
     परॊच्यमानम अशेषेण पृथक्त्वेन धनंजय
 30 परवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये
     बन्धं मॊक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी
 31 यया धर्मम अधर्मं च कार्यं चाकार्यम एव च
     अयथावत परजानाति बुद्धिः सा पार्थ राजसी
 32 अधर्मं धर्मम इति या मन्यते तमसावृता
     सर्वार्थान विपरीतांश च बुद्धिः सा पार्थ तामसी
 33 धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः
     यॊगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी
 34 यया तु धर्मकामार्थान धृत्या धारयते ऽरजुन
     परसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी
 35 यया सवप्नं भयं शॊकं विषादं मदम एव च
     न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी
 36 सुखं तव इदानीं तरिविधं शृणु मे भरतर्षभ
     अभ्यासाद रमते यत्र दुःखान्तं च निगच्छति
 37 यत तदग्रे विषम इव परिणामे ऽमृतॊपमम
     तत सुखं सात्त्विकं परॊक्तम आत्मबुद्धिप्रसादजम
 38 विषयेन्द्रियसंयॊगाद यत तदग्रे ऽमृतॊपमम
     परिणामे विषम इव तत सुखं राजसं समृतम
 39 यद अग्रे चानुबन्धे च सुखं मॊहनम आत्मनः
     निद्रालस्यप्रमादॊत्थं तत तामसम उदाहृतम
 40 न तद अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः
     सत्त्वं परकृतिजैर मुक्तं यद एभिः सयात तरिभिर गुणैः
 41 बराह्मणक्षत्रियविशां शूद्राणां च परंतप
     कर्माणि परविभक्तानि सवभावप्रभवैर गुणैः
 42 शमॊ दमस तपः शौचं कषान्तिर आर्जवम एव च
     जञानं विज्ञानम आस्तिक्यं बरह्मकर्म सवभावजम
 43 शौर्यं तेजॊ धृतिर दाक्ष्यं युद्धे चाप्य अपलायनम
     दानम ईश्वरभावश च कषात्रं कर्म सवभावजम
 44 कृषिगॊरक्ष्यवाणिज्यं वैश्यकर्म सवभावजम
     परिचर्यात्मकं कर्म शूद्रस्यापि सवभावजम
 45 सवे सवे कर्मण्य अभिरतः संसिद्धिं लभते नरः
     सवकर्मनिरतः सिद्धिं यथा विन्दति तच छृणु
 46 यतः परवृत्तिर भूतानां येन सर्वम इदं ततम
     सवकर्मणा तम अभ्यर्च्य सिद्धिं विन्दति मानवः
 47 शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात
     सवभावनियतं कर्म कुर्वन नाप्नॊति किल्बिषम
 48 सहजं कर्म कौन्तेय सदॊषम अपि न तयजेत
     सर्वारम्भा हि दॊषेण धूमेनाग्निर इवावृताः
 49 असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
     नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति
 50 सिद्धिं पराप्तॊ यथा बरह्म तथाप्नॊति निबॊध मे
     समासेनैव कौन्तेय निष्ठा जञानस्य या परा
 51 बुद्ध्या विशुद्धया युक्तॊ धृत्यात्मानं नियम्य च
     शब्दादीन विषयांस तयक्त्वा रागद्वेषौ वयुदस्य च
 52 विविक्तसेवी लघ्वाशी यतवाक्कायमानसः
     धयानयॊगपरॊ नित्यं वैराग्यं समुपाश्रितः
 53 अहंकारं बलं दर्पं कामं करॊधं परिग्रहम
     विमुच्य निर्ममः शान्तॊ बरह्मभूयाय कल्पते
 54 बरह्मभूतः परसन्नात्मा न शॊचति न काङ्क्षति
     समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम
 55 भक्त्या माम अभिजानाति यावान यश चास्मि तत्त्वतः
     ततॊ मां तत्त्वतॊ जञात्वा विशते तदनन्तरम
 56 सर्वकर्माण्य अपि सदा कुर्वाणॊ मद्व्यपाश्रयः
     मत्प्रसादाद अवाप्नॊति शाश्वतं पदम अव्ययम
 57 चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः
     बुद्धियॊगम उपाश्रित्य मच्चित्तः सततं भव
 58 मच्चित्तः सर्वदुर्गाणि मत्प्रसादात तरिष्यसि
     अथ चेत तवम अहंकारान न शरॊष्यसि विनङ्क्ष्यसि
 59 यद अहंकारम आश्रित्य न यॊत्स्य इति मन्यसे
     मिथ्यैष वयवसायस ते परकृतिस तवां नियॊक्ष्यति
 60 सवभावजेन कौन्तेय निबद्धः सवेन कर्मणा
     कर्तुं नेच्छसि यन मॊहात करिष्यस्य अवशॊ ऽपि तत
 61 ईश्वरः सर्वभूतानां हृद्देशे ऽरजुन तिष्ठति
     भरामयन सर्वभूतानि यन्त्रारूढानि मायया
 62 तम एव शरणं गच्छ सर्वभावेन भारत
     तत्प्रसादात परां शान्तिं सथानं पराप्स्यसि शाश्वतम
 63 इति ते जञानम आख्यातं गुह्याद गुह्यतरं मया
     विमृश्यैतद अशेषेण यथेच्छसि तथा कुरु
 64 सर्वगुह्यतमं भूयः शृणु मे परमं वचः
     इष्टॊ ऽसि मे दृढम इति ततॊ वक्ष्यामि ते हितम
 65 मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु
     माम एवैष्यसि सत्यं ते परतिजाने परियॊ ऽसि मे
 66 सर्वधर्मान परित्यज्य माम एकं शरणं वरज
     अहं तवा सर्वपापेभ्यॊ मॊक्षयिष्यामि मा शुचः
 67 इदं ते नातपस्काय नाभक्ताय कदा चन
     न चाशुश्रूषवे वाच्यं न च मां यॊ ऽभयसूयति
 68 य इदं परमं गुह्यं मद्भक्तेष्व अभिधास्यति
     भक्तिं मयि परां कृत्वा माम एवैष्यत्य असंशयः
 69 न च तस्मान मनुष्येषु कश चिन मे परियकृत्तमः
     भविता न च मे तस्माद अन्यः परियतरॊ भुवि
 70 अध्येष्यते च य इमं धर्म्यं संवादम आवयॊः
     जञानयज्ञेन तेनाहम इष्टः सयाम इति मे मतिः
 71 शरद्धावान अनसूयश च शृणुयाद अपि यॊ नरः
     सॊ ऽपि मुक्तः शुभाँल लॊकान पराप्नुयात पुण्यकर्मणाम
 72 कच चिद एतच छरुतं पार्थ तवयैकाग्रेण चेतसा
     कच चिद अज्ञानसंमॊहः परनष्टस ते धनंजय
 73 अर्जुन उवाच
     नष्टॊ मॊहः समृतिर लब्धा तवत्प्रसादान मयाच्युत
     सथितॊ ऽसमि गतसंदेहः करिष्ये वचनं तव
 74 संजय उवाच
     इत्य अहं वासुदेवस्य पार्थस्य च महात्मनः
     संवादम इमम अश्रौषम अद्भुतं रॊमहर्षणम
 75 वयासप्रसादाच छरुतवान एतद गुह्यम अहं परम
     यॊगं यॊगेश्वरात कृष्णात साक्षात कथयतः सवयम
 76 राजन संस्मृत्य संस्मृत्य संवादम इमम अद्भुतम
     केशवार्जुनयॊः पुण्यं हृष्यामि च मुहुर मुहुः
 77 तच च संस्मृत्य संस्मृत्य रूपम अत्यद्भुतं हरेः
     विस्मयॊ मे महान राजन हृष्यामि च पुनः पुनः
 78 यत्र यॊगेश्वरः कृष्णॊ यत्र पार्थॊ धनुर्धरः
     तत्र शरीर विजयॊ भूतिर धरुवा नीतिर मतिर मम
  1 arjuna uvāca
      saṃnyāsasya mahābāho tattvam icchāmi veditum
      tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana
  2 śrībhagavān uvāca
      kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ
      sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ
  3 tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ
      yajñadānatapaḥkarma na tyājyam iti cāpare
  4 niścayaṃ śṛṇu me tatra tyāge bharatasattama
      tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ
  5 yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat
      yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām
  6 etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca
      kartavyānīti me pārtha niścitaṃ matam uttamam
  7 niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate
      mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ
  8 duḥkham ity eva yat karma kāyakleśabhayāt tyajet
      sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet
  9 kāryam ity eva yat karma niyataṃ kriyate 'rjuna
      saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ
  10 na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate
     tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ
 11 na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ
     yas tu karmaphalatyāgī sa tyāgīty abhidhīyate
 12 aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam
     bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kva cit
 13 pañcaitāni mahābāho kāraṇāni nibodha me
     sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām
 14 adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham
     vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam
 15 śarīravāṅmanobhir yat karma prārabhate naraḥ
     nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ
 16 tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ
     paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ
 17 yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate
     hatvāpi sa imāṁl lokān na hanti na nibadhyate
 18 jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā
     karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ
 19 jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ
     procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api
 20 sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate
     avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam
 21 pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān
     vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam
 22 yat tu kṛtsnavad ekasmin kārye saktam ahaitukam
     atattvārthavad alpaṃ ca tat tāmasam udāhṛtam
 23 niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam
     aphalaprepsunā karma yat tat sāttvikam ucyate
 24 yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ
     kriyate bahulāyāsaṃ tad rājasam udāhṛtam
 25 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam
     mohād ārabhyate karma yat tat tāmasam ucyate
 26 muktasaṅgo 'nahaṃvādī dhṛtyutsāhasamanvitaḥ
     siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate
 27 rāgī karmaphalaprepsur lubdho hiṃsātmako 'śuciḥ
     harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ
 28 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ
     viṣādī dīrghasūtrī ca kartā tāmasa ucyate
 29 buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu
     procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya
 30 pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye
     bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha sāttvikī
 31 yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca
     ayathāvat prajānāti buddhiḥ sā pārtha rājasī
 32 adharmaṃ dharmam iti yā manyate tamasāvṛtā
     sarvārthān viparītāṃś ca buddhiḥ sā pārtha tāmasī
 33 dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ
     yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī
 34 yayā tu dharmakāmārthān dhṛtyā dhārayate 'rjuna
     prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī
 35 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca
     na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī
 36 sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha
     abhyāsād ramate yatra duḥkhāntaṃ ca nigacchati
 37 yat tadagre viṣam iva pariṇāme 'mṛtopamam
     tat sukhaṃ sāttvikaṃ proktam ātmabuddhiprasādajam
 38 viṣayendriyasaṃyogād yat tadagre 'mṛtopamam
     pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam
 39 yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ
     nidrālasyapramādotthaṃ tat tāmasam udāhṛtam
 40 na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ
     sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir guṇaiḥ
 41 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa
     karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ
 42 śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca
     jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam
 43 śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam
     dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam
 44 kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam
     paricaryātmakaṃ karma śūdrasyāpi svabhāvajam
 45 sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ
     svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu
 46 yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam
     svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ
 47 śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt
     svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam
 48 sahajaṃ karma kaunteya sadoṣam api na tyajet
     sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ
 49 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ
     naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati
 50 siddhiṃ prāpto yathā brahma tathāpnoti nibodha me
     samāsenaiva kaunteya niṣṭhā jñānasya yā parā
 51 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca
     śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca
 52 viviktasevī laghvāśī yatavākkāyamānasaḥ
     dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ
 53 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham
     vimucya nirmamaḥ śānto brahmabhūyāya kalpate
 54 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati
     samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām
 55 bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ
     tato māṃ tattvato jñātvā viśate tadanantaram
 56 sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ
     matprasādād avāpnoti śāśvataṃ padam avyayam
 57 cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ
     buddhiyogam upāśritya maccittaḥ satataṃ bhava
 58 maccittaḥ sarvadurgāṇi matprasādāt tariṣyasi
     atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi
 59 yad ahaṃkāram āśritya na yotsya iti manyase
     mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati
 60 svabhāvajena kaunteya nibaddhaḥ svena karmaṇā
     kartuṃ necchasi yan mohāt kariṣyasy avaśo 'pi tat
 61 īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati
     bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā
 62 tam eva śaraṇaṃ gaccha sarvabhāvena bhārata
     tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam
 63 iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā
     vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru
 64 sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ
     iṣṭo 'si me dṛḍham iti tato vakṣyāmi te hitam
 65 manmanā bhava madbhakto madyājī māṃ namaskuru
     mām evaiṣyasi satyaṃ te pratijāne priyo 'si me
 66 sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja
     ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ
 67 idaṃ te nātapaskāya nābhaktāya kadā cana
     na cāśuśrūṣave vācyaṃ na ca māṃ yo 'bhyasūyati
 68 ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati
     bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ
 69 na ca tasmān manuṣyeṣu kaś cin me priyakṛttamaḥ
     bhavitā na ca me tasmād anyaḥ priyataro bhuvi
 70 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ
     jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ
 71 śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ
     so 'pi muktaḥ śubhāṁl lokān prāpnuyāt puṇyakarmaṇām
 72 kac cid etac chrutaṃ pārtha tvayaikāgreṇa cetasā
     kac cid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya
 73 arjuna uvāca
     naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta
     sthito 'smi gatasaṃdehaḥ kariṣye vacanaṃ tava
 74 saṃjaya uvāca
     ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ
     saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam
 75 vyāsaprasādāc chrutavān etad guhyam ahaṃ param
     yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam
 76 rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutam
     keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ
 77 tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ
     vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ
 78 yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
     tatra śrīr vijayo bhūtir dhruvā nītir matir mama


Next: Chapter 41