Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 37

  1 शरीभगवान उवाच
      ऊर्ध्वमूलम अधःशाखम अश्वत्थं पराहुर अव्ययम
      छन्दांसि यस्य पर्णानि यस तं वेद स वेदवित
  2 अधश चॊर्ध्वं परसृतास तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः
      अधश च मूलान्य अनुसंततानि; कर्मानुबन्धीनि मनुष्यलॊके
  3 न रूपम अस्येह तथॊपलभ्यते; नान्तॊ न चादिर न च संप्रतिष्ठा
      अश्वत्थम एनं सुविरूढमूलम; असङ्गशस्त्रेण दृढेन छित्त्वा
  4 ततः पदं तत्परिमार्गितव्यं; यस्मिन गता न निवर्तन्ति भूयः
      तम एव चाद्यं पुरुषं परपद्ये; यतः परवृत्तिः परसृता पुराणी
  5 निर्मानमॊहा जितसङ्गदॊषा; अध्यात्मनित्या विनिवृत्तकामाः
      दवन्द्वैर विमुक्ताः सुखदुःखसंज्ञैर; गच्छन्त्य अमूढाः पदम अव्ययं तत
  6 न तद भासयते सूर्यॊ न शशाङ्कॊ न पावकः
      यद गत्वा न निवर्तन्ते तद धाम परमं मम
  7 ममैवांशॊ जीवलॊके जीवभूतः सनातनः
      मनःषष्ठानीन्द्रियाणि परकृतिस्थानि कर्षति
  8 शरीरं यद अवाप्नॊति यच चाप्य उत्क्रामतीश्वरः
      गृहीत्वैतानि संयाति वायुर गन्धान इवाशयात
  9 शरॊत्रं चक्षुः सपर्शनं च रसनं घराणम एव च
      अधिष्ठाय मनश चायं विषयान उपसेवते
  10 उत्क्रामन्तं सथितं वापि भुञ्जानं वा गुणान्वितम
     विमूढा नानुपश्यन्ति पश्यन्ति जञानचक्षुषः
 11 यतन्तॊ यॊगिनश चैनं पश्यन्त्य आत्मन्य अवस्थितम
     यतन्तॊ ऽपय अकृतात्मानॊ नैनं पश्यन्त्य अचेतसः
 12 यद आदित्यगतं तेजॊ जगद भासयते ऽखिलम
     यच चन्द्रमसि यच चाग्नौ तत तेजॊ विद्धि मामकम
 13 गाम आविश्य च भूतानि धारयाम्य अहम ओजसा
     पुष्णामि चौषधीः सर्वाः सॊमॊ भूत्वा रसात्मकः
 14 अहं वैश्वानरॊ भूत्वा पराणिनां देहम आश्रितः
     पराणापानसमायुक्तः पचाम्य अन्नं चतुर्विधम
 15 सर्वस्य चाहं हृदि संनिविष्टॊ; मत्तः समृतिर जञानम अपॊहनं च
     वेदैश च सर्वैर अहम एव वेद्यॊ; वेदान्तकृद वेदविद एव चाहम
 16 दवाव इमौ पुरुषौ लॊके कषरश चाक्षर एव च
     कषरः सर्वाणि भूतानि कूटस्थॊ ऽकषर उच्यते
 17 उत्तमः पुरुषस तव अन्यः परमात्मेत्य उदाहृतः
     यॊ लॊकत्रयम आविश्य बिभर्त्य अव्यय ईश्वरः
 18 यस्मात कषरम अतीतॊ ऽहम अक्षराद अपि चॊत्तमः
     अतॊ ऽसमि लॊके वेदे च परथितः पुरुषॊत्तमः
 19 यॊ माम एवम असंमूढॊ जानाति पुरुषॊत्तमम
     स सर्वविद भजति मां सर्वभावेन भारत
 20 इति गुह्यतमं शास्त्रम इदम उक्तं मयानघ
     एतद बुद्ध्वा बुद्धिमान सयात कृतकृत्यश च भारत
  1 śrībhagavān uvāca
      ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyayam
      chandāṃsi yasya parṇāni yas taṃ veda sa vedavit
  2 adhaś cordhvaṃ prasṛtās tasya śākhā; guṇapravṛddhā viṣayapravālāḥ
      adhaś ca mūlāny anusaṃtatāni; karmānubandhīni manuṣyaloke
  3 na rūpam asyeha tathopalabhyate; nānto na cādir na ca saṃpratiṣṭhā
      aśvattham enaṃ suvirūḍhamūlam; asaṅgaśastreṇa dṛḍhena chittvā
  4 tataḥ padaṃ tatparimārgitavyaṃ; yasmin gatā na nivartanti bhūyaḥ
      tam eva cādyaṃ puruṣaṃ prapadye; yataḥ pravṛttiḥ prasṛtā purāṇī
  5 nirmānamohā jitasaṅgadoṣā; adhyātmanityā vinivṛttakāmāḥ
      dvandvair vimuktāḥ sukhaduḥkhasaṃjñair; gacchanty amūḍhāḥ padam avyayaṃ tat
  6 na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ
      yad gatvā na nivartante tad dhāma paramaṃ mama
  7 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ
      manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati
  8 śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
      gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt
  9 śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca
      adhiṣṭhāya manaś cāyaṃ viṣayān upasevate
  10 utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam
     vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ
 11 yatanto yoginaś cainaṃ paśyanty ātmany avasthitam
     yatanto 'py akṛtātmāno nainaṃ paśyanty acetasaḥ
 12 yad ādityagataṃ tejo jagad bhāsayate 'khilam
     yac candramasi yac cāgnau tat tejo viddhi māmakam
 13 gām āviśya ca bhūtāni dhārayāmy aham ojasā
     puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
 14 ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ
     prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham
 15 sarvasya cāhaṃ hṛdi saṃniviṣṭo; mattaḥ smṛtir jñānam apohanaṃ ca
     vedaiś ca sarvair aham eva vedyo; vedāntakṛd vedavid eva cāham
 16 dvāv imau puruṣau loke kṣaraś cākṣara eva ca
     kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate
 17 uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
     yo lokatrayam āviśya bibharty avyaya īśvaraḥ
 18 yasmāt kṣaram atīto 'ham akṣarād api cottamaḥ
     ato 'smi loke vede ca prathitaḥ puruṣottamaḥ
 19 yo mām evam asaṃmūḍho jānāti puruṣottamam
     sa sarvavid bhajati māṃ sarvabhāvena bhārata
 20 iti guhyatamaṃ śāstram idam uktaṃ mayānagha
     etad buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata


Next: Chapter 38