Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 35

  1 शरीभगवान उवाच
      इदं शरीरं कौन्तेय कषेत्रम इत्य अभिधीयते
      एतद यॊ वेत्ति तं पराहुः कषेत्रज्ञ इति तद्विदः
  2 कषेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
      कषेत्रक्षेत्रज्ञयॊर जञानं यत तज जञानं मतं मम
  3 तत कषेत्रं यच च यादृक च यद्विकारि यतश च यत
      स च यॊ यत्प्रभावश च तत समासेन मे शृणु
  4 ऋषिभिर बहुधा गीतं छन्दॊभिर विविधैः पृथक
      बरह्मसूत्रपदैश चैव हेतुमद्भिर विनिश्चितैः
  5 महाभूतान्य अहंकारॊ बुद्धिर अव्यक्तम एव च
      इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगॊचराः
  6 इच्छा दवेषः सुखं दुःखं संघातश चेतना धृतिः
      एतत कषेत्रं समासेन सविकारम उदाहृतम
  7 अमानित्वम अदम्भित्वम अहिंसा कषान्तिर आर्जवम
      आचार्यॊपासनं शौचं सथैर्यम आत्मविनिग्रहः
  8 इन्द्रियार्थेषु वैराग्यम अनहंकार एव च
      जन्ममृत्युजराव्याधिदुःखदॊषानुदर्शनम
  9 असक्तिर अनभिष्वङ्गः पुत्रदारगृहादिषु
      नित्यं च समचित्तत्वम इष्टानिष्टॊपपत्तिषु
  10 मयि चानन्ययॊगेन भक्तिर अव्यभिचारिणी
     विविक्तदेशसेवित्वम अरतिर जनसंसदि
 11 अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम
     एतज जञानम इति परॊक्तम अज्ञानं यद अतॊ ऽनयथा
 12 जञेयं यत तत परवक्ष्यामि यज जञात्वामृतम अश्नुते
     अनादिमत परं बरह्म न सत तन नासद उच्यते
 13 सर्वतः पाणिपादं तत सर्वतॊ ऽकषिशिरॊमुखम
     सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति
 14 सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम
     असक्तं सर्वभृच चैव निर्गुणं गुणभॊक्तृ च
 15 बहिर अन्तश च भूतानाम अचरं चरम एव च
     सूक्ष्मत्वात तद अविज्ञेयं दूरस्थं चान्तिके च तत
 16 अविभक्तं च भूतेषु विभक्तम इव च सथितम
     भूतभर्तृ च तज जञेयं गरसिष्णु परभविष्णु च
 17 जयॊतिषाम अपि तज जयॊतिस तमसः परम उच्यते
     जञानं जञेयं जञानगम्यं हृदि सर्वस्य विष्ठितम
 18 इति कषेत्रं तथा जञानं जञेयं चॊक्तं समासतः
     मद्भक्त एतद विज्ञाय मद्भावायॊपपद्यते
 19 परकृतिं पुरुषं चैव विद्ध्य अनादी उभाव अपि
     विकारांश च गुणांश चैव विद्धि परकृतिसंभवान
 20 कार्यकारणकर्तृत्वे हेतुः परकृतिर उच्यते
     पुरुषः सुखदुःखानां भॊक्तृत्वे हेतुर उच्यते
 21 पुरुषः परकृतिस्थॊ हि भुङ्क्ते परकृतिजान गुणान
     कारणं गुणसङ्गॊ ऽसय सदसद्यॊनिजन्मसु
 22 उपद्रष्टानुमन्ता च भर्ता भॊक्ता महेश्वरः
     परमात्मेति चाप्य उक्तॊ देहे ऽसमिन पुरुषः परः
 23 य एवं वेत्ति पुरुषं परकृतिं च गुणैः सह
     सर्वथा वर्तमानॊ ऽपि न स भूयॊ ऽभिजायते
 24 धयानेनात्मनि पश्यन्ति के चिद आत्मानम आत्मना
     अन्ये सांख्येन यॊगेन कर्मयॊगेन चापरे
 25 अन्ये तव एवम अजानन्तः शरुत्वान्येभ्य उपासते
     ते ऽपि चातितरन्त्य एव मृत्युं शरुतिपरायणाः
 26 यावत संजायते किं चित सत्त्वं सथावरजङ्गमम
     कषेत्रक्षेत्रज्ञसंयॊगात तद विद्धि भरतर्षभ
 27 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम
     विनश्यत्स्व अविनश्यन्तं यः पश्यति स पश्यति
 28 समं पश्यन हि सर्वत्र समवस्थितम ईश्वरम
     न हिनस्त्य आत्मनात्मानं ततॊ याति परां गतिम
 29 परकृत्यैव च कर्माणि करियमाणानि सर्वशः
     यः पश्यति तथात्मानम अकर्तारं स पश्यति
 30 यदा भूतपृथग्भावम एकस्थम अनुपश्यति
     तत एव च विस्तारं बरह्म संपद्यते तदा
 31 अनादित्वान निर्गुणत्वात परमात्मायम अव्ययः
     शरीरस्थॊ ऽपि कौन्तेय न करॊति न लिप्यते
 32 यथा सर्वगतं सौक्ष्म्याद आकाशं नॊपलिप्यते
     सर्वत्रावस्थितॊ देहे तथात्मा नॊपलिप्यते
 33 यथा परकाशयत्य एकः कृत्स्नं लॊकम इमं रविः
     कषेत्रं कषेत्री तथा कृत्स्नं परकाशयति भारत
 34 कषेत्रक्षेत्रज्ञयॊर एवम अन्तरं जञानचक्षुषा
     भूतप्रकृतिमॊक्षं च ये विदुर यान्ति ते परम
  1 śrībhagavān uvāca
      idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate
      etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ
  2 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata
      kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama
  3 tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat
      sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu
  4 ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak
      brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ
  5 mahābhūtāny ahaṃkāro buddhir avyaktam eva ca
      indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ
  6 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ
      etat kṣetraṃ samāsena savikāram udāhṛtam
  7 amānitvam adambhitvam ahiṃsā kṣāntir ārjavam
      ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ
  8 indriyārtheṣu vairāgyam anahaṃkāra eva ca
      janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam
  9 asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu
      nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu
  10 mayi cānanyayogena bhaktir avyabhicāriṇī
     viviktadeśasevitvam aratir janasaṃsadi
 11 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam
     etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā
 12 jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute
     anādimat paraṃ brahma na sat tan nāsad ucyate
 13 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham
     sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati
 14 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam
     asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca
 15 bahir antaś ca bhūtānām acaraṃ caram eva ca
     sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat
 16 avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam
     bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca
 17 jyotiṣām api taj jyotis tamasaḥ param ucyate
     jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam
 18 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ
     madbhakta etad vijñāya madbhāvāyopapadyate
 19 prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api
     vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān
 20 kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate
     puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate
 21 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān
     kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu
 22 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
     paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ
 23 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha
     sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate
 24 dhyānenātmani paśyanti ke cid ātmānam ātmanā
     anye sāṃkhyena yogena karmayogena cāpare
 25 anye tv evam ajānantaḥ śrutvānyebhya upāsate
     te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ
 26 yāvat saṃjāyate kiṃ cit sattvaṃ sthāvarajaṅgamam
     kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha
 27 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
     vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati
 28 samaṃ paśyan hi sarvatra samavasthitam īśvaram
     na hinasty ātmanātmānaṃ tato yāti parāṃ gatim
 29 prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
     yaḥ paśyati tathātmānam akartāraṃ sa paśyati
 30 yadā bhūtapṛthagbhāvam ekastham anupaśyati
     tata eva ca vistāraṃ brahma saṃpadyate tadā
 31 anāditvān nirguṇatvāt paramātmāyam avyayaḥ
     śarīrastho 'pi kaunteya na karoti na lipyate
 32 yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate
     sarvatrāvasthito dehe tathātmā nopalipyate
 33 yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ
     kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata
 34 kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā
     bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param


Next: Chapter 36