Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 32

  1 शरीभगवान उवाच
      भूय एव महाबाहॊ शृणु मे परमं वचः
      यत ते ऽहं परीयमाणाय वक्ष्यामि हितकाम्यया
  2 न मे विदुः सुरगणाः परभवं न महर्षयः
      अहम आदिर हि देवानां महर्षीणां च सर्वशः
  3 यॊ माम अजम अनादिं च वेत्ति लॊकमहेश्वरम
      असंमूढः स मर्त्येषु सर्वपापैः परमुच्यते
  4 बुद्धिर जञानम असंमॊहः कषमा सत्यं दमः शमः
      सुखं दुःखं भवॊ ऽभावॊ भयं चाभयम एव च
  5 अहिंसा समता तुष्टिस तपॊ दानं यशॊ ऽयशः
      भवन्ति भावा भूतानां मत्त एव पृथग्विधाः
  6 महर्षयः सप्त पूर्वे चत्वारॊ मनवस तथा
      मद्भावा मानसा जाता येषां लॊक इमाः परजाः
  7 एतां विभूतिं यॊगं च मम यॊ वेत्ति तत्त्वतः
      सॊ ऽविकम्पेन यॊगेन युज्यते नात्र संशयः
  8 अहं सर्वस्य परभवॊ मत्तः सर्वं परवर्तते
      इति मत्वा भजन्ते मां बुधा भावसमन्विताः
  9 मच्चित्ता मद्गतप्राणा बॊधयन्तः परस्परम
      कथयन्तश च मां नित्यं तुष्यन्ति च रमन्ति च
  10 तेषां सततयुक्तानां भजतां परीतिपूर्वकम
     ददामि बुद्धियॊगं तं येन माम उपयान्ति ते
 11 तेषाम एवानुकम्पार्थम अहम अज्ञानजं तमः
     नाशयाम्य आत्मभावस्थॊ जञानदीपेन भास्वता
 12 अर्जुन उवाच
     परं बरह्म परं धाम पवित्रं परमं भवान
     पुरुषं शाश्वतं दिव्यम आदिदेवम अजं विभुम
 13 आहुस तवाम ऋषयः सर्वे देवर्षिर नारदस तथा
     असितॊ देवलॊ वयासः सवयं चैव बरवीषि मे
 14 सर्वम एतद ऋतं मन्ये यन मां वदसि केशव
     न हि ते भगवन वयक्तिं विदुर देवा न दानवाः
 15 सवयम एवात्मनात्मानं वेत्थ तवं पुरुषॊत्तम
     भूतभावन भूतेश देवदेव जगत्पते
 16 वक्तुम अर्हस्य अशेषेण दिव्या हय आत्मविभूतयः
     याभिर विभूतिभिर लॊकान इमांस तवं वयाप्य तिष्ठसि
 17 कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन
     केषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया
 18 विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन
     भूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम
 19 शरीभगवान उवाच
     हन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः
     पराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे
 20 अहम आत्मा गुडाकेश सर्वभूताशयस्थितः
     अहम आदिश च मध्यं च भूतानाम अन्त एव च
 21 आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान
     मरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी
 22 वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः
     इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना
 23 रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम
     वसूनां पावकश चास्मि मेरुः शिखरिणाम अहम
 24 पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम
     सेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः
 25 महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम
     यज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः
 26 अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
     गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः
 27 उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम
     ऐरावतं गजेन्द्राणां नराणां च नराधिपम
 28 आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक
     परजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः
 29 अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम
     पितॄणाम अर्यमा चास्मि यमः संयमताम अहम
 30 परह्लादश चास्मि दैत्यानां कालः कलयताम अहम
     मृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम
 31 पवनः पवताम अस्मि रामः शस्त्रभृताम अहम
     झषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी
 32 सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन
     अध्यात्मविद्या विद्यानां वादः परवदताम अहम
 33 अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च
     अहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः
 34 मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम
     कीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा
 35 बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम
     मासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः
 36 दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम
     जयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम
 37 वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः
     मुनीनाम अप्य अहं वयासः कवीनाम उशना कविः
 38 दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम
     मौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम
 39 यच चापि सर्वभूतानां बीजं तद अहम अर्जुन
     न तद अस्ति विना यत सयान मया भूतं चराचरम
 40 नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप
     एष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया
 41 यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा
     तत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम
 42 अथ वा बहुनैतेन किं जञातेन तवार्जुन
     विष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत
  1 śrībhagavān uvāca
      bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ
      yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā
  2 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ
      aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ
  3 yo mām ajam anādiṃ ca vetti lokamaheśvaram
      asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate
  4 buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ
      sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca
  5 ahiṃsā samatā tuṣṭis tapo dānaṃ yaśo 'yaśaḥ
      bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ
  6 maharṣayaḥ sapta pūrve catvāro manavas tathā
      madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ
  7 etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ
      so 'vikampena yogena yujyate nātra saṃśayaḥ
  8 ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate
      iti matvā bhajante māṃ budhā bhāvasamanvitāḥ
  9 maccittā madgataprāṇā bodhayantaḥ parasparam
      kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca
  10 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam
     dadāmi buddhiyogaṃ taṃ yena mām upayānti te
 11 teṣām evānukampārtham aham ajñānajaṃ tamaḥ
     nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā
 12 arjuna uvāca
     paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān
     puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum
 13 āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā
     asito devalo vyāsaḥ svayaṃ caiva bravīṣi me
 14 sarvam etad ṛtaṃ manye yan māṃ vadasi keśava
     na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ
 15 svayam evātmanātmānaṃ vettha tvaṃ puruṣottama
     bhūtabhāvana bhūteśa devadeva jagatpate
 16 vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ
     yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi
 17 kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan
     keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā
 18 vistareṇātmano yogaṃ vibhūtiṃ ca janārdana
     bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam
 19 śrībhagavān uvāca
     hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ
     prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me
 20 aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ
     aham ādiś ca madhyaṃ ca bhūtānām anta eva ca
 21 ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān
     marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī
 22 vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ
     indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā
 23 rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām
     vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham
 24 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim
     senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ
 25 maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram
     yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ
 26 aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ
     gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ
 27 uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam
     airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam
 28 āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk
     prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ
 29 anantaś cāsmi nāgānāṃ varuṇo yādasām aham
     pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham
 30 prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham
     mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām
 31 pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham
     jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī
 32 sargāṇām ādir antaś ca madhyaṃ caivāham arjuna
     adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham
 33 akṣarāṇām akāro 'smi dvandvaḥ sāmāsikasya ca
     aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ
 34 mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām
     kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā
 35 bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham
     māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ
 36 dyūtaṃ chalayatām asmi tejas tejasvinām aham
     jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham
 37 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ
     munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ
 38 daṇḍo damayatām asmi nītir asmi jigīṣatām
     maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham
 39 yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna
     na tad asti vinā yat syān mayā bhūtaṃ carācaram
 40 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa
     eṣa tūddeśataḥ prokto vibhūter vistaro mayā
 41 yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā
     tat tad evāvagaccha tvaṃ mama tejo 'ṃśasaṃbhavam
 42 atha vā bahunaitena kiṃ jñātena tavārjuna
     viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat


Next: Chapter 33