Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 28

  1 शरीभगवान उवाच
      अनाश्रितः कर्मफलं कार्यं कर्म करॊति यः
      स संन्यासी च यॊगी च न निरग्निर न चाक्रियः
  2 यं संन्यासम इति पराहुर यॊगं तं विद्धि पाण्डव
      न हय असंन्यस्तसंकल्पॊ यॊगी भवति कश चन
  3 आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते
      यॊगारूढस्य तस्यैव शमः कारणम उच्यते
  4 यदा हि नेन्द्रियार्थेषु न कर्मस्व अनुषज्जते
      सर्वसंकल्पसंन्यासी यॊगारूढस तदॊच्यते
  5 उद्धरेद आत्मनात्मानं नात्मानम अवसादयेत
      आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः
  6 बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः
      अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत
  7 जितात्मनः परशान्तस्य परमात्मा समाहितः
      शीतॊष्णसुखदुःखेषु तथा मानापमानयॊः
  8 जञानविज्ञानतृप्तात्मा कूटस्थॊ विजितेन्द्रियः
      युक्त इत्य उच्यते यॊगी समलॊष्टाश्मकाञ्चनः
  9 सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
      साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते
  10 यॊगी युञ्जीत सततम आत्मानं रहसि सथितः
     एकाकी यतचित्तात्मा निराशीर अपरिग्रहः
 11 शुचौ देशे परतिष्ठाप्य सथिरम आसनम आत्मनः
     नात्युच्छ्रितं नातिनीचं चैलाजिनकुशॊत्तरम
 12 तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः
     उपविश्यासने युञ्ज्याद यॊगम आत्मविशुद्धये
 13 समं कायशिरॊग्रीवं धारयन्न अचलं सथिरः
     संप्रेक्ष्य नासिकाग्रं सवं दिशश चानवलॊकयन
 14 परशान्तात्मा विगतभीर बरह्मचारिव्रते सथितः
     मनः संयम्य मच्चित्तॊ युक्त आसीत मत्परः
 15 युञ्जन्न एवं सदात्मानं यॊगी नियतमानसः
     शान्तिं निर्वाणपरमां मत्संस्थाम अधिगच्छति
 16 नात्यश्नतस तु यॊगॊ ऽसति न चैकान्तम अनश्नतः
     न चातिस्वप्नशीलस्य जाग्रतॊ नैव चार्जुन
 17 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु
     युक्तस्वप्नावबॊधस्य यॊगॊ भवति दुःखहा
 18 यदा विनियतं चित्तम आत्मन्य एवावतिष्ठते
     निःस्पृहः सर्वकामेभ्यॊ युक्त इत्य उच्यते तदा
 19 यथा दीपॊ निवातस्थॊ नेङ्गते सॊपमा समृता
     यॊगिनॊ यतचित्तस्य युञ्जतॊ यॊगम आत्मनः
 20 यत्रॊपरमते चित्तं निरुद्धं यॊगसेवया
     यत्र चैवात्मनात्मानं पश्यन्न आत्मनि तुष्यति
 21 सुखम आत्यन्तिकं यत तद बुद्धिग्राह्यम अतीन्द्रियम
     वेत्ति यत्र न चैवायं सथितश चलति तत्त्वतः
 22 यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः
     यस्मिन सथितॊ न दुःखेन गुरुणापि विचाल्यते
 23 तं विद्याद दुःखसंयॊगवियॊगं यॊगसंज्ञितम
     स निश्चयेन यॊक्तव्यॊ यॊगॊ ऽनिर्विण्णचेतसा
 24 संकल्पप्रभवान कामांस तयक्त्वा सर्वान अशेषतः
     मनसैवेन्द्रियग्रामं विनियम्य समन्ततः
 25 शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया
     आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत
 26 यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम
     ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत
 27 परशान्तमनसं हय एनं यॊगिनं सुखम उत्तमम
     उपैति शान्तरजसं बरह्मभूतम अकल्मषम
 28 युञ्जन्न एवं सदात्मानं यॊगी विगतकल्मषः
     सुखेन बरह्मसंस्पर्शम अत्यन्तं सुखम अश्नुते
 29 सर्वभूतस्थम आत्मानं सर्वभूतानि चात्मनि
     ईक्षते यॊगयुक्तात्मा सर्वत्र समदर्शनः
 30 यॊ मां पश्यति सर्वत्र सर्वं च मयि पश्यति
     तस्याहं न परणश्यामि स च मे न परणश्यति
 31 सर्वभूतस्थितं यॊ मां भजत्य एकत्वम आस्थितः
     सर्वथा वर्तमानॊ ऽपि स यॊगी मयि वर्तते
 32 आत्मौपम्येन सर्वत्र समं पश्यति यॊ ऽरजुन
     सुखं वा यदि वा दुःखं स यॊगी परमॊ मतः
 33 अर्जुन उवाच
     यॊ ऽयं यॊगस तवया परॊक्तः साम्येन मधुसूदन
     एतस्याहं न पश्यामि चञ्चलत्वात सथितिं सथिराम
 34 चञ्चलं हि मनः कृष्ण परमाथि बलवद दृढम
     तस्याहं निग्रहं मन्ये वायॊर इव सुदुष्करम
 35 शरीभगवान उवाच
     असंशयं महाबाहॊ मनॊ दुर्णिग्रहं चलम
     अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते
 36 असंयतात्मना यॊगॊ दुष्प्राप इति मे मतिः
     वश्यात्मना तु यतता शक्यॊ ऽवाप्तुम उपायतः
 37 अर्जुन उवाच
     अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः
     अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति
 38 कच चिन नॊभयविभ्रष्टश छिन्नाभ्रम इव नश्यति
     अप्रतिष्ठॊ महाबाहॊ विमूढॊ बरह्मणः पथि
 39 एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः
     तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते
 40 शरीभगवान उवाच
     पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते
     न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति
 41 पराप्य पुण्यकृतां लॊकान उषित्वा शाश्वतीः समाः
     शुचीनां शरीमतां गेहे यॊगभ्रष्टॊ ऽभिजायते
 42 अथ वा यॊगिनाम एव कुले भवति धीमताम
     एतद धि दुर्लभतरं लॊके जन्म यद ईदृशम
 43 तत्र तं बुद्धिसंयॊगं लभते पौर्वदेहिकम
     यतते च ततॊ भूयः संसिद्धौ कुरुनन्दन
 44 पूर्वाभ्यासेन तेनैव हरियते हय अवशॊ ऽपि सः
     जिज्ञासुर अपि यॊगस्य शब्दब्रह्मातिवर्तते
 45 परयत्नाद यतमानस तु यॊगी संशुद्धकिल्बिषः
     अनेकजन्मसंसिद्धस ततॊ याति परां गतिम
 46 तपस्विभ्यॊ ऽधिकॊ यॊगी जञानिभ्यॊ ऽपि मतॊ ऽधिकः
     कर्मिभ्यश चाधिकॊ यॊगी तस्माद यॊगी भवार्जुन
 47 यॊगिनाम अपि सर्वेषां मद्गतेनान्तरात्मना
     शरद्धावान भजते यॊ मां स मे युक्ततमॊ मतः
  1 śrībhagavān uvāca
      anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ
      sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ
  2 yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava
      na hy asaṃnyastasaṃkalpo yogī bhavati kaś cana
  3 ārurukṣor muner yogaṃ karma kāraṇam ucyate
      yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate
  4 yadā hi nendriyārtheṣu na karmasv anuṣajjate
      sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate
  5 uddhared ātmanātmānaṃ nātmānam avasādayet
      ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
  6 bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ
      anātmanas tu śatrutve vartetātmaiva śatruvat
  7 jitātmanaḥ praśāntasya paramātmā samāhitaḥ
      śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ
  8 jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ
      yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ
  9 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu
      sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate
  10 yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ
     ekākī yatacittātmā nirāśīr aparigrahaḥ
 11 śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ
     nātyucchritaṃ nātinīcaṃ cailājinakuśottaram
 12 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ
     upaviśyāsane yuñjyād yogam ātmaviśuddhaye
 13 samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ
     saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan
 14 praśāntātmā vigatabhīr brahmacārivrate sthitaḥ
     manaḥ saṃyamya maccitto yukta āsīta matparaḥ
 15 yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ
     śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati
 16 nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ
     na cātisvapnaśīlasya jāgrato naiva cārjuna
 17 yuktāhāravihārasya yuktaceṣṭasya karmasu
     yuktasvapnāvabodhasya yogo bhavati duḥkhahā
 18 yadā viniyataṃ cittam ātmany evāvatiṣṭhate
     niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā
 19 yathā dīpo nivātastho neṅgate sopamā smṛtā
     yogino yatacittasya yuñjato yogam ātmanaḥ
 20 yatroparamate cittaṃ niruddhaṃ yogasevayā
     yatra caivātmanātmānaṃ paśyann ātmani tuṣyati
 21 sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam
     vetti yatra na caivāyaṃ sthitaś calati tattvataḥ
 22 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ
     yasmin sthito na duḥkhena guruṇāpi vicālyate
 23 taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam
     sa niścayena yoktavyo yogo 'nirviṇṇacetasā
 24 saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ
     manasaivendriyagrāmaṃ viniyamya samantataḥ
 25 śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā
     ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet
 26 yato yato niścarati manaś cañcalam asthiram
     tatas tato niyamyaitad ātmany eva vaśaṃ nayet
 27 praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam
     upaiti śāntarajasaṃ brahmabhūtam akalmaṣam
 28 yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ
     sukhena brahmasaṃsparśam atyantaṃ sukham aśnute
 29 sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani
     īkṣate yogayuktātmā sarvatra samadarśanaḥ
 30 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati
     tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati
 31 sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ
     sarvathā vartamāno 'pi sa yogī mayi vartate
 32 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna
     sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ
 33 arjuna uvāca
     yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana
     etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām
 34 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham
     tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram
 35 śrībhagavān uvāca
     asaṃśayaṃ mahābāho mano durṇigrahaṃ calam
     abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate
 36 asaṃyatātmanā yogo duṣprāpa iti me matiḥ
     vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ
 37 arjuna uvāca
     ayatiḥ śraddhayopeto yogāc calitamānasaḥ
     aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati
 38 kac cin nobhayavibhraṣṭaś chinnābhram iva naśyati
     apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi
 39 etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ
     tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate
 40 śrībhagavān uvāca
     pārtha naiveha nāmutra vināśas tasya vidyate
     na hi kalyāṇakṛt kaś cid durgatiṃ tāta gacchati
 41 prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ
     śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate
 42 atha vā yoginām eva kule bhavati dhīmatām
     etad dhi durlabhataraṃ loke janma yad īdṛśam
 43 tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam
     yatate ca tato bhūyaḥ saṃsiddhau kurunandana
 44 pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ
     jijñāsur api yogasya śabdabrahmātivartate
 45 prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ
     anekajanmasaṃsiddhas tato yāti parāṃ gatim
 46 tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ
     karmibhyaś cādhiko yogī tasmād yogī bhavārjuna
 47 yoginām api sarveṣāṃ madgatenāntarātmanā
     śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ


Next: Chapter 29