Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 24

  1 संजय उवाच
      तं तथा कृपयाविष्टम अश्रुपूर्णाकुलेक्षणम
      विषीदन्तम इदं वाक्यम उवाच मधुसूदनः
  2 शरीभगवान उवाच
      कुतस तवा कश्मलम इदं विषमे समुपस्थितम
      अनार्यजुष्टम अस्वर्ग्यम अकीर्तिकरम अर्जुन
  3 कलैब्यं मा सम गमः पार्थ नैतत तवय्य उपपद्यते
      कषुद्रं हृदयदौर्बल्यं तयक्त्वॊत्तिष्ठ परंतप
  4 अर्जुन उवाच
      कथं भीष्मम अहं संख्ये दरॊणं च मधुसूदन
      इषुभिः परतियॊत्स्यामि पूजार्हाव अरिसूदन
  5 गुरून अहत्वा हि महानुभावाञ; शरेयॊ भॊक्तुं भैक्ष्यम अपीह लॊके
      हत्वार्थकामांस तु गुरून इहैव; भुञ्जीय भॊगान रुधिरप्रदिग्धान
  6 न चैतद विद्मः कतरन नॊ गरीयॊ; यद वा जयेम यदि वा नॊ जयेयुः
      यान एव हत्वा न जिजीविषामस; ते ऽवस्थिताः परमुखे धार्तराष्ट्राः
  7 कार्पण्यदॊषॊपहतस्वभावः; पृच्छामि तवां धर्मसंमूढचेताः
      यच छरेयः सयान निश्चितं बरूहि तन मे; शिष्यस ते ऽहं शाधि मां तवां परपन्नम
  8 न हि परपश्यामि ममापनुद्याद; यच छॊकम उच्छॊषणम इन्द्रियाणाम
      अवाप्य भूमाव असपत्नम ऋद्धं; राज्यं सुराणाम अपि चाधिपत्यम
  9 संजय उवाच
      एवम उक्त्वा हृषीकेशं गुडाकेशः परंतपः
      न यॊत्स्य इति गॊविन्दम उक्त्वा तूष्णीं बभूव ह
  10 तम उवाच हृषीकेशः परहसन्न इव भारत
     सेनयॊर उभयॊर मध्ये विषीदन्तम इदं वचः
 11 शरीभगवान उवाच
     अशॊच्यान अन्वशॊचस तवं परज्ञावादांश च भाषसे
     गतासून अगतासूंश च नानुशॊचन्ति पण्डिताः
 12 न तव एवाहं जातु नासं न तवं नेमे जनाधिपाः
     न चैव न भविष्यामः सर्वे वयम अतः परम
 13 देहिनॊ ऽसमिन यथा देहे कौमारं यौवनं जरा
     तथा देहान्तरप्राप्तिर धीरस तत्र न मुह्यति
 14 मात्रास्पर्शास तु कौन्तेय शीतॊष्णसुखदुःखदाः
     आगमापायिनॊ ऽनित्यास तांस तितिक्षस्व भारत
 15 यं हि न वयथयन्त्य एते पुरुषं पुरुषर्षभ
     समदुःखसुखं धीरं सॊ ऽमृतत्वाय कल्पते
 16 नासतॊ विद्यते भावॊ नाभावॊ विद्यते सतः
     उभयॊर अपि दृष्टॊ ऽनतस तव अनयॊस तत्त्वदर्शिभिः
 17 अविनाशि तु तद विद्धि येन सर्वम इदं ततम
     विनाशम अव्ययस्यास्य न कश चित कर्तुम अर्हति
 18 अन्तवन्त इमे देहा नित्यस्यॊक्ताः शरीरिणः
     अनाशिनॊ ऽपरमेयस्य तस्माद युध्यस्व भारत
 19 य एनं वेत्ति हन्तारं यश चैनं मन्यते हतम
     उभौ तौ न विजानीतॊ नायं हन्ति न हन्यते
 20 न जायते मरियते वा कदा चिन; नायं भूत्वा भविता वा न भूयः
     अजॊ नित्यः शाश्वतॊ ऽयं पुराणॊ; न हन्यते हन्यमाने शरीरे
 21 वेदाविनाशिनं नित्यं य एनम अजम अव्ययम
     कथं स पुरुषः पार्थ कं घातयति हन्ति कम
 22 वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरॊ ऽपराणि
     तथा शरीराणि विहाय जीर्णानि; अन्यानि संयाति नवानि देही
 23 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः
     न चैनं कलेदयन्त्य आपॊ न शॊषयति मारुतः
 24 अच्छेद्यॊ ऽयम अदाह्यॊ ऽयम अक्लेद्यॊ ऽशॊष्य एव च
     नित्यः सर्वगतः सथाणुर अचलॊ ऽयं सनातनः
 25 अव्यक्तॊ ऽयम अचिन्त्यॊ ऽयम अविकार्यॊ ऽयम उच्यते
     तस्माद एवं विदित्वैनं नानुशॊचितुम अर्हसि
 26 अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम
     तथापि तवं महाबाहॊ नैवं शॊचितुम अर्हसि
 27 जातस्य हि धरुवॊ मृत्युर धरुवं जन्म मृतस्य च
     तस्माद अपरिहार्ये ऽरथे न तवं शॊचितुम अर्हसि
 28 अव्यक्तादीनि भूतानि वयक्तमध्यानि भारत
     अव्यक्तनिधनान्य एव तत्र का परिदेवना
 29 आश्चर्यवत पश्यति कश चिद एनम; आश्चर्यवद वदति तथैव चान्यः
     आश्चर्यवच चैनम अन्यः शृणॊति; शरुत्वाप्य एनं वेद न चैव कश चित
 30 देही नित्यम अवध्यॊ ऽयं देहे सर्वस्य भारत
     तस्मात सर्वाणि भूतानि न तवं शॊचितुम अर्हसि
 31 सवधर्मम अपि चावेक्ष्य न विकम्पितुम अर्हसि
     धर्म्याद धि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते
 32 यदृच्छया चॊपपन्नं सवर्गद्वारम अपावृतम
     सुखिनः कषत्रियाः पार्थ लभन्ते युद्धम ईदृशम
 33 अथ चेत तवम इमं धर्म्यं संग्रामं न करिष्यसि
     ततः सवधर्मं कीर्तिं च हित्वा पापम अवाप्स्यसि
 34 अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽवययाम
     संभावितस्य चाकीर्तिर मरणाद अतिरिच्यते
 35 भयाद रणाद उपरतं मंस्यन्ते तवां महारथाः
     येषां च तवं बहुमतॊ भूत्वा यास्यसि लाघवम
 36 अवाच्यवादांश च बहून वदिष्यन्ति तवाहिताः
     निन्दन्तस तव सामर्थ्यं ततॊ दुःखतरं नु किम
 37 हतॊ वा पराप्स्यसि सवर्गं जित्वा वा भॊक्ष्यसे महीम
     तस्माद उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः
 38 सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ
     ततॊ युद्धाय युज्यस्व नैवं पापम अवाप्स्यसि
 39 एषा ते ऽभिहिता सांख्ये बुद्धिर यॊगे तव इमां शृणु
     बुद्ध्या युक्तॊ यया पार्थ कर्मबन्धं परहास्यसि
 40 नेहाभिक्रमनाशॊ ऽसति परत्यवायॊ न विद्यते
     सवल्पम अप्य अस्य धर्मस्य तरायते महतॊ भयात
 41 वयवसायात्मिका बुद्धिर एकेह कुरुनन्दन
     बहुशाखा हय अनन्ताश च बुद्धयॊ ऽवयवसायिनाम
 42 याम इमां पुष्पितां वाचं परवदन्त्य अविपश्चितः
     वेदवादरताः पार्थ नान्यद अस्तीति वादिनः
 43 कामात्मानः सवर्गपरा जन्मकर्मफलप्रदाम
     करियाविशेषबहुलां भॊगैश्वर्यगतिं परति
 44 भॊगैश्वर्यप्रसक्तानां तयापहृतचेतसाम
     वयवसायात्मिका बुद्धिः समाधौ न विधीयते
 45 तरैगुण्यविषया वेदा निस्त्रैगुण्यॊ भवार्जुन
     निर्द्वन्द्वॊ नित्यसत्त्वस्थॊ निर्यॊगक्षेम आत्मवान
 46 यावान अर्थ उदपाने सर्वतः संप्लुतॊदके
     तावान सर्वेषु वेदेषु बराह्मणस्य विजानतः
 47 कर्मण्य एवाधिकारस ते मा फलेषु कदा चन
     मा कर्मफलहेतुर भूर मा ते सङ्गॊ ऽसत्व अकर्मणि
 48 यॊगस्थः कुरु कर्माणि सङ्गं तयक्त्वा धनंजय
     सिद्ध्यसिद्ध्यॊः समॊ भूत्वा समत्वं यॊग उच्यते
 49 दूरेण हय अवरं कर्म बुद्धियॊगाद धनंजय
     बुद्धौ शरणम अन्विच्छ कृपणाः फलहेतवः
 50 बुद्धियुक्तॊ जहातीह उभे सुकृतदुष्कृते
     तस्माद यॊगाय युज्यस्व यॊगः कर्मसु कौशलम
 51 कर्मजं बुद्धियुक्ता हि फलं तयक्त्वा मनीषिणः
     जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य अनामयम
 52 यदा ते मॊहकलिलं बुद्धिर वयतितरिष्यति
     तदा गन्तासि निर्वेदं शरॊतव्यस्य शरुतस्य च
 53 शरुतिविप्रतिपन्ना ते यदा सथास्यति निश्चला
     समाधाव अचला बुद्धिस तदा यॊगम अवाप्स्यसि
 54 अर्जुन उवाच
     सथितप्रज्ञस्य का भाषा समाधिस्थस्य केशव
     सथितधीः किं परभाषेत किम आसीत वरजेत किम
 55 परजहाति यदा कामान सर्वान पार्थ मनॊगतान
     आत्मन्य एवात्मना तुष्टः सथितप्रज्ञस तदॊच्यते
 56 दुःखेष्व अनुद्विग्नमनाः सुखेषु विगतस्पृहः
     वीतरागभयक्रॊधः सथितधीर मुनिर उच्यते
 57 यः सर्वत्रानभिस्नेहस तत तत पराप्य शुभाशुभम
     नाभिनन्दति न दवेष्टि तस्य परज्ञा परतिष्ठिता
 58 यदा संहरते चायं कूर्मॊ ऽङगानीव सर्वशः
     इन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता
 59 विषया विनिवर्तन्ते निराहारस्य देहिनः
     रसवर्जं रसॊ ऽपय अस्य परं दृष्ट्वा निवर्तते
 60 यततॊ हय अपि कौन्तेय पुरुषस्य विपश्चितः
     इन्द्रियाणि परमाथीनि हरन्ति परसभं मनः
 61 तानि सर्वाणि संयम्य युक्त आसीत मत्परः
     वशे हि यस्येन्द्रियाणि तस्य परज्ञा परतिष्ठिता
 62 धयायतॊ विषयान पुंसः सङ्गस तेषूपजायते
     सङ्गात संजायते कामः कामात करॊधॊ ऽभिजायते
 63 करॊधाद भवति संमॊहः संमॊहात समृतिविभ्रमः
     समृतिभ्रंशाद बुद्धिनाशॊ बुद्धिनाशात परणश्यति
 64 रागद्वेषवियुक्तैस तु विषयान इन्द्रियैश चरन
     आत्मवश्यैर विधेयात्मा परसादम अधिगच्छति
 65 परसादे सर्वदुःखानां हानिर अस्यॊपजायते
     परसन्नचेतसॊ हय आशु बुद्धिः पर्यवतिष्ठते
 66 नास्ति बुद्धिर अयुक्तस्य न चायुक्तस्य भावना
     न चाभावयतः शान्तिर अशान्तस्य कुतः सुखम
 67 इन्द्रियाणां हि चरतां यन मनॊ ऽनुविधीयते
     तद अस्य हरति परज्ञां वायुर नावम इवाम्भसि
 68 तस्माद यस्य महाबाहॊ निगृहीतानि सर्वशः
     इन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता
 69 या निशा सर्वभूतानां तस्यां जागर्ति संयमी
     यस्यां जाग्रति भूतानि सा निशा पश्यतॊ मुनेः
 70 आपूर्यमाणम अचलप्रतिष्ठं; समुद्रम आपः परविशन्ति यद्वत
     तद्वत कामा यं परविशन्ति सर्वे; स शान्तिम आप्नॊति न कामकामी
 71 विहाय कामान यः सर्वान पुमांश चरति निःस्पृहः
     निर्ममॊ निरहंकारः स शान्तिम अधिगच्छति
 72 एषा बराह्मी सथितिः पार्थ नैनां पराप्य विमुह्यति
     सथित्वास्याम अन्तकाले ऽपि बरह्मनिर्वाणम ऋच्छति
  1 saṃjaya uvāca
      taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam
      viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ
  2 śrībhagavān uvāca
      kutas tvā kaśmalam idaṃ viṣame samupasthitam
      anāryajuṣṭam asvargyam akīrtikaram arjuna
  3 klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate
      kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa
  4 arjuna uvāca
      kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana
      iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana
  5 gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣyam apīha loke
      hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān
  6 na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ
      yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ
  7 kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ
      yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam
  8 na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām
      avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam
  9 saṃjaya uvāca
      evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ
      na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha
  10 tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
     senayor ubhayor madhye viṣīdantam idaṃ vacaḥ
 11 śrībhagavān uvāca
     aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase
     gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ
 12 na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
     na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
 13 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā
     tathā dehāntaraprāptir dhīras tatra na muhyati
 14 mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ
     āgamāpāyino 'nityās tāṃs titikṣasva bhārata
 15 yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha
     samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate
 16 nāsato vidyate bhāvo nābhāvo vidyate sataḥ
     ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ
 17 avināśi tu tad viddhi yena sarvam idaṃ tatam
     vināśam avyayasyāsya na kaś cit kartum arhati
 18 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ
     anāśino 'prameyasya tasmād yudhyasva bhārata
 19 ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam
     ubhau tau na vijānīto nāyaṃ hanti na hanyate
 20 na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
     ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre
 21 vedāvināśinaṃ nityaṃ ya enam ajam avyayam
     kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
 22 vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi
     tathā śarīrāṇi vihāya jīrṇāni; anyāni saṃyāti navāni dehī
 23 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
     na cainaṃ kledayanty āpo na śoṣayati mārutaḥ
 24 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca
     nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ
 25 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate
     tasmād evaṃ viditvainaṃ nānuśocitum arhasi
 26 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam
     tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi
 27 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
     tasmād aparihārye 'rthe na tvaṃ śocitum arhasi
 28 avyaktādīni bhūtāni vyaktamadhyāni bhārata
     avyaktanidhanāny eva tatra kā paridevanā
 29 āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ
     āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit
 30 dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata
     tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi
 31 svadharmam api cāvekṣya na vikampitum arhasi
     dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate
 32 yadṛcchayā copapannaṃ svargadvāram apāvṛtam
     sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
 33 atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi
     tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
 34 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām
     saṃbhāvitasya cākīrtir maraṇād atiricyate
 35 bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ
     yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam
 36 avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ
     nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim
 37 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
     tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ
 38 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau
     tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi
 39 eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu
     buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi
 40 nehābhikramanāśo 'sti pratyavāyo na vidyate
     svalpam apy asya dharmasya trāyate mahato bhayāt
 41 vyavasāyātmikā buddhir ekeha kurunandana
     bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām
 42 yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ
     vedavādaratāḥ pārtha nānyad astīti vādinaḥ
 43 kāmātmānaḥ svargaparā janmakarmaphalapradām
     kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati
 44 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām
     vyavasāyātmikā buddhiḥ samādhau na vidhīyate
 45 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna
     nirdvandvo nityasattvastho niryogakṣema ātmavān
 46 yāvān artha udapāne sarvataḥ saṃplutodake
     tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ
 47 karmaṇy evādhikāras te mā phaleṣu kadā cana
     mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi
 48 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya
     siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate
 49 dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya
     buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ
 50 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte
     tasmād yogāya yujyasva yogaḥ karmasu kauśalam
 51 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ
     janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam
 52 yadā te mohakalilaṃ buddhir vyatitariṣyati
     tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca
 53 śrutivipratipannā te yadā sthāsyati niścalā
     samādhāv acalā buddhis tadā yogam avāpsyasi
 54 arjuna uvāca
     sthitaprajñasya kā bhāṣā samādhisthasya keśava
     sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim
 55 prajahāti yadā kāmān sarvān pārtha manogatān
     ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate
 56 duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ
     vītarāgabhayakrodhaḥ sthitadhīr munir ucyate
 57 yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham
     nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā
 58 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ
     indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā
 59 viṣayā vinivartante nirāhārasya dehinaḥ
     rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate
 60 yatato hy api kaunteya puruṣasya vipaścitaḥ
     indriyāṇi pramāthīni haranti prasabhaṃ manaḥ
 61 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
     vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā
 62 dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate
     saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate
 63 krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ
     smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati
 64 rāgadveṣaviyuktais tu viṣayān indriyaiś caran
     ātmavaśyair vidheyātmā prasādam adhigacchati
 65 prasāde sarvaduḥkhānāṃ hānir asyopajāyate
     prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate
 66 nāsti buddhir ayuktasya na cāyuktasya bhāvanā
     na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham
 67 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate
     tad asya harati prajñāṃ vāyur nāvam ivāmbhasi
 68 tasmād yasya mahābāho nigṛhītāni sarvaśaḥ
     indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā
 69 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī
     yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ
 70 āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat
     tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī
 71 vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ
     nirmamo nirahaṃkāraḥ sa śāntim adhigacchati
 72 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
     sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati


Next: Chapter 25