Sacred Texts  Hinduism  Mahabharata  Index  Book 6 Index  Previous  Next 

Book 6 in English

The Mahabharata in Sanskrit

Book 6
Chapter 14

  1 [व]
      अथ गावल्गणिर धीमान समराद एत्य संजयः
      परत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित
  2 धयायते धृतराष्ट्राय सहसॊपेत्य दुःखितः
      आचष्ट निहतं भीष्मं भरतानाम अमध्यमम
  3 संजयॊ ऽहं महाराज नमस ते भरतर्षभ
      हतॊ भीष्मः शांतनवॊ भरतानां पितामहः
  4 ककुदं सर्वयॊधानां धाम सर्वधनुष्मताम
      शरतल्पगतः सॊ ऽदय शेते कुरुपितामहः
  5 यस्य वीर्यं समाश्रित्य दयूतं पुत्रस तवाकरॊत
      स शेते निहतॊ राजन संख्ये भीष्मः शिखण्डिना
  6 यः सर्वान पृथिवीपालान समवेतान महामृधे
      जिगायैक रथेनैव काशिपुर्यां महारथः
  7 जामदग्न्यं रणे रामम आयॊध्य वसु संभवः
      न हतॊ जामदग्न्येन स हतॊ ऽदय शिखण्डिना
  8 महेन्द्रसदृशः शौर्ये सथैर्ये च हिमवान इव
      समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरा समः
  9 शरदंष्ट्रॊ धनुर वक्त्रः खड्गजिह्वॊ दुरासदः
      नरसिंहः पिता ते ऽदय पाञ्चाल्येन निपातितः
  10 पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे
     परवेपत भयॊद्विग्नं सिंहं दृष्ट्वेव गॊगणः
 11 परिरक्ष्य स सेनां ते दशरात्रम अनीकहा
     जगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम
 12 यः स शक्र इवाक्षॊभ्यॊ वर्षन बाणान सहस्रशः
     जघान युधि यॊधानाम अर्बुदं दशभिर दिनैः
 13 स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः
     तव दुर्मन्त्रिते राजन यथा नार्हः स भारत
  1 [v]
      atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ
      pratyakṣadarśī sarvasya bhūtabhavya bhaviṣyavit
  2 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ
      ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam
  3 saṃjayo 'haṃ mahārāja namas te bharatarṣabha
      hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ
  4 kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām
      śaratalpagataḥ so 'dya śete kurupitāmahaḥ
  5 yasya vīryaṃ samāśritya dyūtaṃ putras tavākarot
      sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā
  6 yaḥ sarvān pṛthivīpālān samavetān mahāmṛdhe
      jigāyaika rathenaiva kāśipuryāṃ mahārathaḥ
  7 jāmadagnyaṃ raṇe rāmam āyodhya vasu saṃbhavaḥ
      na hato jāmadagnyena sa hato 'dya śikhaṇḍinā
  8 mahendrasadṛśaḥ śaurye sthairye ca himavān iva
      samudra iva gāmbhīrye sahiṣṇutve dharā samaḥ
  9 śaradaṃṣṭro dhanur vaktraḥ khaḍgajihvo durāsadaḥ
      narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ
  10 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave
     pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ
 11 parirakṣya sa senāṃ te daśarātram anīkahā
     jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram
 12 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ
     jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ
 13 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ
     tava durmantrite rājan yathā nārhaḥ sa bhārata


Next: Chapter 15