Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 191

  1 भीष्म उवाच
      एवम उक्तस्य दूतेन दरुपदस्य तदा नृप
      चॊरस्येव गृहीतस्य न परावर्तत भारती
  2 स यत्नम अकरॊत तीव्रं संबन्धैर अनुसान्त्वनैः
      दूतैर मधुरसंभाषैर नैतद अस्तीति संदिशन
  3 स राजा भूय एवाथ कृत्वा तत्त्वत आगमम
      कन्येति पाञ्चालसुतां तवरमाणॊ ऽभिनिर्ययौ
  4 ततः संप्रेषयाम आस मित्राणाम अमितौजसाम
      दुहितुर विप्रलम्भं तं धात्रीणां वचनात तदा
  5 ततः समुद्रयं कृत्वा बलानां राजसत्तमः
      अभियाने मतिं चक्रे दरुपदं परति भारत
  6 तथ संमन्त्रयाम आस मित्रैः सह महीपतिः
      हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं परति
  7 तत्र वै निश्चितं तेषाम अभूद राज्ञां महात्मनाम
      तथ्यं चेद भवति हय एतत कन्या राजञ शिखण्डिनी
      बद्ध्वा पाञ्चालराजानम आनयिष्यामहे गृहान
  8 अन्यं राजानम आधाय पाञ्चालेषु नरेश्वरम
      घातयिष्याम नृपतिं दरुपदं सशिखण्डिनम
  9 स तदा दूतम आज्ञाय पुनः कषत्तारम ईश्वरः
      परास्थापयत पार्षताय हन्मीति तवां सथिरॊ भव
  10 स परकृत्या च वै भीरुः किल्बिषी च नराधिपः
     भयं तीव्रम अनुप्राप्तॊ दरुपदः पृथिवीपतिः
 11 विसृज्य दूतं दाशार्णं दरुपदः शॊककर्शितः
     समेत्य भार्यां रहिते वाक्यम आह नराधिपः
 12 भयेन महताविष्टॊ हृदि शॊकेन चाहतः
     पाञ्चालराजॊ दयितां मातरं वै शिखण्डिनः
 13 अभियास्यति मां कॊपात संबन्धी सुमहाबलः
     हिरण्यवर्मा नृपतिः कर्षमाणॊ वरूथिनीम
 14 किम इदानीं करिष्यामि मूढः कन्याम इमां परति
     शिखण्डी किल पुत्रस ते कन्येति परिशङ्कितः
 15 इति निश्चित्य तत्त्वेन समित्रः सबलानुगः
     वञ्चितॊ ऽसमीति मन्वानॊ मां किलॊद्धर्तुम इच्छति
 16 किम अत्र तथ्यं सुश्रॊणि किं मिथ्या बरूहि शॊभने
     शरुत्वा तवत्तः शुभे वाक्यं संविधास्याम्य अहं तथा
 17 अहं हि संशयं पराप्तॊ बाला चेयं शिखण्डिनी
     तवं च राज्ञि महत कृच्छ्रं संप्राप्ता वरवर्णिनि
 18 सा तवं सर्वविमॊक्षाय तत्त्वम आख्याहि पृच्छतः
     तथा विदध्यां सुश्रॊणि कृत्यस्यास्य शुचिस्मिते
     शिखण्डिनि च मा भैस तवं विधास्ये तत्र तत्त्वतः
 19 करिययाहं वरारॊहे वञ्चितः पुत्रधर्मतः
     मया दाशार्णकॊ राजा वञ्चितश च महीपतिः
     तद आचक्ष्व महाभागे विधास्ये तत्र यद धितम
 20 जानतापि नरेन्द्रेण खयापनार्थं परस्य वै
     परकाशं चॊदिता देवी परत्युवाच महीपतिम
  1 bhīṣma uvāca
      evam uktasya dūtena drupadasya tadā nṛpa
      corasyeva gṛhītasya na prāvartata bhāratī
  2 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ
      dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan
  3 sa rājā bhūya evātha kṛtvā tattvata āgamam
      kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau
  4 tataḥ saṃpreṣayām āsa mitrāṇām amitaujasām
      duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā
  5 tataḥ samudrayaṃ kṛtvā balānāṃ rājasattamaḥ
      abhiyāne matiṃ cakre drupadaṃ prati bhārata
  6 tatha saṃmantrayām āsa mitraiḥ saha mahīpatiḥ
      hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati
  7 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām
      tathyaṃ ced bhavati hy etat kanyā rājañ śikhaṇḍinī
      baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān
  8 anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram
      ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam
  9 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ
      prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava
  10 sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ
     bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ
 11 visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ
     sametya bhāryāṃ rahite vākyam āha narādhipaḥ
 12 bhayena mahatāviṣṭo hṛdi śokena cāhataḥ
     pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ
 13 abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ
     hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm
 14 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati
     śikhaṇḍī kila putras te kanyeti pariśaṅkitaḥ
 15 iti niścitya tattvena samitraḥ sabalānugaḥ
     vañcito 'smīti manvāno māṃ kiloddhartum icchati
 16 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane
     śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmy ahaṃ tathā
 17 ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī
     tvaṃ ca rājñi mahat kṛcchraṃ saṃprāptā varavarṇini
 18 sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ
     tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite
     śikhaṇḍini ca mā bhais tvaṃ vidhāsye tatra tattvataḥ
 19 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ
     mayā dāśārṇako rājā vañcitaś ca mahīpatiḥ
     tad ācakṣva mahābhāge vidhāsye tatra yad dhitam
 20 jānatāpi narendreṇa khyāpanārthaṃ parasya vai
     prakāśaṃ coditā devī pratyuvāca mahīpatim


Next: Chapter 192