Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 183

  1 भीष्म उवाच
      ततः परभाते राजेन्द्र सूर्ये विमल उद्गते
      भार्गवस्य मया सार्धं पुनर युद्धम अवर्तत
  2 ततॊ भरान्ते रथे तिष्ठन रामः परहरतां वरः
      ववर्ष शरवर्षाणि मयि शक्र इवाचले
  3 तेन सूतॊ मम सुहृच छरवर्षेण ताडितः
      निपपात रथॊपस्थे मनॊ मम विषादयन
  4 ततः सूतः स मे ऽतयर्थं कश्मलं पराविशन महत
      पृथिव्यां च शराघातान निपपात मुमॊह च
  5 ततः सूतॊ ऽजहात पराणान रामबाणप्रपीडितः
      मुहूर्ताद इव राजेन्द्र मां च भीर आविशत तदा
  6 ततः सूते हते राजन कषिपतस तस्य मे शरान
      परमत्तमनसॊ रामः पराहिणॊन मृत्युसंमितान
  7 ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः
      शरेणाभ्यहनद गाढं विकृष्य बलवद धनुः
  8 स मे जत्र्वन्तरे राजन निपत्य रुधिराशनः
      मयैव सह राजेन्द्र जगाम वसुधातलम
  9 मत्वा तु निहतं रामस ततॊ मां भरतर्षभ
      मेघवद वयनदच चॊच्चैर जहृषे च पुनः पुनः
  10 तथा तु पतिते राजन मयि रामॊ मुदा युतः
     उदक्रॊशन महानादं सह तैर अनुयायिभिः
 11 मम तत्राभवन ये तु कौरवाः पार्श्वतः सथिताः
     आगता ये च युद्धं तज जनास तत्र दिदृक्षवः
     आर्तिं परमिकां जग्मुस ते तदा मयि पातिते
 12 ततॊ ऽपश्यं पातितॊ राजसिंह; दविजान अष्टौ सूर्यहुताशनाभान
     ते मां समन्तात परिवार्य तस्थुः; सवबाहुभिः परिगृह्याजिमध्ये
 13 रक्ष्यमाणश च तैर विप्रैर नाहं भूमिम उपास्पृशम
     अन्तरिक्षे सथितॊ हय अस्मि तैर विप्रैर बान्धवैर इव
     सवपन्न इवान्तरिक्षे च जलबिन्दुभिर उक्षितः
 14 ततस ते बराह्मणा राजन्न अब्रुवन परिगृह्य माम
     मा भैर इति समं सर्वे सवस्ति ते ऽसत्व इति चासकृत
 15 ततस तेषाम अहं वाग्भिस तर्पितः सहसॊत्थितः
     मातरं सरितां शरेष्ठाम अपश्यं रथम आस्थिताम
 16 हयाश च मे संगृहीतास तया वै; महानद्या संयति कौरवेन्द्र
     पादौ जनन्याः परतिपूज्य चाहं; तथार्ष्टिषेणं रथम अभ्यरॊहम
 17 ररक्ष सा मम रथं हयांश चॊपस्कराणि च
     ताम अहं पराञ्जलिर भूत्वा पुनर एव वयसर्जयम
 18 ततॊ ऽहं सवयम उद्यम्य हयांस तान वातरंहसः
     अयुध्यं जामदग्न्येन निवृत्ते ऽहनि भारत
 19 ततॊ ऽहं भरतश्रेष्ठ वेगवन्तं महाबलम
     अमुञ्चं समरे बाणं रामाय हृदयच्छिदम
 20 ततॊ जगाम वसुधां बाणवेगप्रपीडितः
     जानुभ्यां धनुर उत्सृज्य रामॊ मॊहवशं गतः
 21 ततस तस्मिन निपतिते रामे भूरिसहस्रदे
     आवव्रुर जलदा वयॊम कषरन्तॊ रुधिरं बहु
 22 उल्काश च शतशः पेतुः सनिर्घाताः सकम्पनाः
     अर्कं च सहसा दीप्तं सवर्भानुर अभिसंवृणॊत
 23 ववुश च वाताः परुषाश चलिता च वसुंधरा
     गृध्रा बडाश च कङ्काश च परिपेतुर मुदा युताः
 24 दीप्तायां दिशि गॊमायुर दारुणं मुहुर उन्नदत
     अनाहता दुन्दुभयॊ विनेदुर भृशनिस्वनाः
 25 एतद औत्पातिकं घॊरम आसीद भरतसत्तम
     विसंज्ञकल्पे धरणीं गते रामे महात्मनि
 26 ततॊ रविर मन्दमरीचिमण्डलॊ; जगामास्तं पांसुपुञ्जावगाढः
     निशा वयगाहत सुखशीतमारुता; ततॊ युद्धं परत्यवहारयावः
 27 एवं राजन अवहारॊ बभूव; ततः पुनर विमले ऽभूत सुघॊरम
     काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि तरीणि
  1 bhīṣma uvāca
      tataḥ prabhāte rājendra sūrye vimala udgate
      bhārgavasya mayā sārdhaṃ punar yuddham avartata
  2 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ
      vavarṣa śaravarṣāṇi mayi śakra ivācale
  3 tena sūto mama suhṛc charavarṣeṇa tāḍitaḥ
      nipapāta rathopasthe mano mama viṣādayan
  4 tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśan mahat
      pṛthivyāṃ ca śarāghātān nipapāta mumoha ca
  5 tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ
      muhūrtād iva rājendra māṃ ca bhīr āviśat tadā
  6 tataḥ sūte hate rājan kṣipatas tasya me śarān
      pramattamanaso rāmaḥ prāhiṇon mṛtyusaṃmitān
  7 tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ
      śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ
  8 sa me jatrvantare rājan nipatya rudhirāśanaḥ
      mayaiva saha rājendra jagāma vasudhātalam
  9 matvā tu nihataṃ rāmas tato māṃ bharatarṣabha
      meghavad vyanadac coccair jahṛṣe ca punaḥ punaḥ
  10 tathā tu patite rājan mayi rāmo mudā yutaḥ
     udakrośan mahānādaṃ saha tair anuyāyibhiḥ
 11 mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ
     āgatā ye ca yuddhaṃ taj janās tatra didṛkṣavaḥ
     ārtiṃ paramikāṃ jagmus te tadā mayi pātite
 12 tato 'paśyaṃ pātito rājasiṃha; dvijān aṣṭau sūryahutāśanābhān
     te māṃ samantāt parivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye
 13 rakṣyamāṇaś ca tair viprair nāhaṃ bhūmim upāspṛśam
     antarikṣe sthito hy asmi tair viprair bāndhavair iva
     svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ
 14 tatas te brāhmaṇā rājann abruvan parigṛhya mām
     mā bhair iti samaṃ sarve svasti te 'stv iti cāsakṛt
 15 tatas teṣām ahaṃ vāgbhis tarpitaḥ sahasotthitaḥ
     mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām
 16 hayāś ca me saṃgṛhītās tayā vai; mahānadyā saṃyati kauravendra
     pādau jananyāḥ pratipūjya cāhaṃ; tathārṣṭiṣeṇaṃ ratham abhyaroham
 17 rarakṣa sā mama rathaṃ hayāṃś copaskarāṇi ca
     tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam
 18 tato 'haṃ svayam udyamya hayāṃs tān vātaraṃhasaḥ
     ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata
 19 tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam
     amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam
 20 tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ
     jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ
 21 tatas tasmin nipatite rāme bhūrisahasrade
     āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu
 22 ulkāś ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ
     arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot
 23 vavuś ca vātāḥ paruṣāś calitā ca vasuṃdharā
     gṛdhrā baḍāś ca kaṅkāś ca paripetur mudā yutāḥ
 24 dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat
     anāhatā dundubhayo vinedur bhṛśanisvanāḥ
 25 etad autpātikaṃ ghoram āsīd bharatasattama
     visaṃjñakalpe dharaṇīṃ gate rāme mahātmani
 26 tato ravir mandamarīcimaṇḍalo; jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ
     niśā vyagāhat sukhaśītamārutā; tato yuddhaṃ pratyavahārayāvaḥ
 27 evaṃ rājan avahāro babhūva; tataḥ punar vimale 'bhūt sughoram
     kālyaṃ kālyaṃ viṃśatiṃ vai dināni; tathaiva cānyāni dināni trīṇi


Next: Chapter 184