Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 174

  1 भीष्म उवाच
      ततस ते तापसाः सर्वे कार्यवन्तॊ ऽभवंस तदा
      तां कन्यां चिन्तयन्तॊ वै किं कार्यम इति धर्मिणः
  2 के चिद आहुः पितुर वेश्म नीयताम इति तापसाः
      के चिद अस्मदुपालम्भे मतिं चक्रुर दविजॊत्तमाः
  3 के चिच छाल्वपतिं गत्वा नियॊज्यम इति मेनिरे
      नेति के चिद वयवस्यन्ति परत्याख्याता हि तेन सा
  4 एवंगते किं नु शक्यं भद्रे कर्तुं मनीषिभिः
      पुनर ऊचुश च ते सर्वे तापसाः संशितव्रताः
  5 अलं परव्रजितेनेह भद्रे शृणु हितं वचः
      इतॊ गच्छस्व भद्रं ते पितुर एव निवेशनम
  6 परतिपत्स्यति राजा स पिता ते यद अनन्तरम
      तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता
      न च ते ऽनया गतिर नयाय्या भवेद भद्रे यथा पिता
  7 पतिर वापि गतिर नार्याः पिता वा वरवर्णिनि
      गतिः पतिः समस्थाया विषमे तु पिता गतिः
  8 परव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः
      राजपुत्र्याः परकृत्या च कुमार्यास तव भामिनि
  9 भद्रे दॊषा हि विद्यन्ते बहवॊ वरवर्णिनि
      आश्रमे वै वसन्त्यास ते न भवेयुः पितुर गृहे
  10 ततस तु ते ऽबरुवन वाक्यं बराह्मणास तां तपस्विनीम
     तवाम इहैकाकिनीं दृष्ट्वा निजने गहने वने
     परार्थयिष्यन्ति राजेन्द्रास तस्मान मैवं मनः कृथाः
 11 अम्बॊवाच
     न शक्यं काशिनगरीं पुनर गन्तुं पितुर गृहान
     अवज्ञाता भविष्यामि बान्धवानां न संशयः
 12 उषिता हय अन्यथा बाल्ये पितुर वेश्मनि तापसाः
     नाहं गमिष्ये भद्रं वस तत्र यत्र पिता मम
     तपस तप्तुम अभीप्सामि तापसैः परिपालिता
 13 यथा परे ऽपि मे लॊके न सयाद एवं महात्ययः
     दौर्भाग्यं बराह्मणश्रेष्ठास तस्मात तप्स्याम्य अहं तपः
 14 भीष्म उवाच
     इत्य एवं तेषु विप्रेषु चिन्तयत्सु तथा तथा
     राजर्षिस तद वनं पराप्तस तपस्वी हॊत्रवाहनः
 15 ततस ते तापसाः सर्वे पूजयन्ति सम तं नृपम
     पूजाभिः सवागताद्याभिर आसनेनॊदकेन च
 16 तस्यॊपविष्टस्य ततॊ विश्रान्तस्यॊपशृण्वतः
     पुनर एव कथां चक्रुः कन्यां परति वनौकसः
 17 अम्बायास तां कथां शरुत्वा काशिराज्ञश च भारत
     स वेपमान उत्थाय मातुर अस्याः पिता तदा
     तां कन्याम अङ्गम आरॊप्य पर्याश्वासयत परभॊ
 18 स ताम अपृच्छत कार्त्स्न्येन वयसनॊत्पत्तिम आदितः
     सा च तस्मै यथावृत्तं विस्तरेण नयवेदयत
 19 ततः स राजर्षिर अभूद दुःखशॊकसमन्वितः
     कार्यं च परतिपेदे तन मनसा सुमहातपाः
 20 अब्रवीद वेपमानश च कन्याम आर्तां सुदुःखितः
     मा गाः पितृगृहं भद्रे मातुस ते जनकॊ हय अहम
 21 दुःखं छेत्स्यामि ते ऽहं वै मयि वर्तस्व पुत्रिके
     पर्याप्तं ते मनः पुत्रि यद एवं परिशुष्यसि
 22 गच्छ मद्वचनाद रामं जामदग्न्यं तपस्विनम
     रामस तव महद दुःखं शॊकं चापनयिष्यति
     हनिष्यति रणे भीष्मं न करिष्यति चेद वचः
 23 तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम
     परतिष्ठापयिता स तवां समे पथि महातपाः
 24 ततस तु सस्वरं बाष्पम उत्सृजन्ती पुनः पुनः
     अब्रवीत पितरं मातुः सा तदा हॊत्रवाहनम
 25 अभिवादयित्वा शिरसा गमिष्ये तव शासनात
     अपि नामाद्य पश्येयम आर्यं तं लॊकविश्रुतम
 26 कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः
     एतद इच्छाम्य अहं शरॊतुम अथ यास्यामि तत्र वै
  1 bhīṣma uvāca
      tatas te tāpasāḥ sarve kāryavanto 'bhavaṃs tadā
      tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ
  2 ke cid āhuḥ pitur veśma nīyatām iti tāpasāḥ
      ke cid asmadupālambhe matiṃ cakrur dvijottamāḥ
  3 ke cic chālvapatiṃ gatvā niyojyam iti menire
      neti ke cid vyavasyanti pratyākhyātā hi tena sā
  4 evaṃgate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ
      punar ūcuś ca te sarve tāpasāḥ saṃśitavratāḥ
  5 alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ
      ito gacchasva bhadraṃ te pitur eva niveśanam
  6 pratipatsyati rājā sa pitā te yad anantaram
      tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā
      na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā
  7 patir vāpi gatir nāryāḥ pitā vā varavarṇini
      gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ
  8 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ
      rājaputryāḥ prakṛtyā ca kumāryās tava bhāmini
  9 bhadre doṣā hi vidyante bahavo varavarṇini
      āśrame vai vasantyās te na bhaveyuḥ pitur gṛhe
  10 tatas tu te 'bruvan vākyaṃ brāhmaṇās tāṃ tapasvinīm
     tvām ihaikākinīṃ dṛṣṭvā nijane gahane vane
     prārthayiṣyanti rājendrās tasmān maivaṃ manaḥ kṛthāḥ
 11 ambovāca
     na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān
     avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ
 12 uṣitā hy anyathā bālye pitur veśmani tāpasāḥ
     nāhaṃ gamiṣye bhadraṃ vas tatra yatra pitā mama
     tapas taptum abhīpsāmi tāpasaiḥ paripālitā
 13 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ
     daurbhāgyaṃ brāhmaṇaśreṣṭhās tasmāt tapsyāmy ahaṃ tapaḥ
 14 bhīṣma uvāca
     ity evaṃ teṣu vipreṣu cintayatsu tathā tathā
     rājarṣis tad vanaṃ prāptas tapasvī hotravāhanaḥ
 15 tatas te tāpasāḥ sarve pūjayanti sma taṃ nṛpam
     pūjābhiḥ svāgatādyābhir āsanenodakena ca
 16 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ
     punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ
 17 ambāyās tāṃ kathāṃ śrutvā kāśirājñaś ca bhārata
     sa vepamāna utthāya mātur asyāḥ pitā tadā
     tāṃ kanyām aṅgam āropya paryāśvāsayata prabho
 18 sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ
     sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat
 19 tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ
     kāryaṃ ca pratipede tan manasā sumahātapāḥ
 20 abravīd vepamānaś ca kanyām ārtāṃ suduḥkhitaḥ
     mā gāḥ pitṛgṛhaṃ bhadre mātus te janako hy aham
 21 duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike
     paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi
 22 gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam
     rāmas tava mahad duḥkhaṃ śokaṃ cāpanayiṣyati
     haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ
 23 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam
     pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ
 24 tatas tu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ
     abravīt pitaraṃ mātuḥ sā tadā hotravāhanam
 25 abhivādayitvā śirasā gamiṣye tava śāsanāt
     api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam
 26 kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ
     etad icchāmy ahaṃ śrotum atha yāsyāmi tatra vai


Next: Chapter 175