Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 163

  1 [भीस्म]
      सुदक्षिणस तु काम्बॊजॊ रथ एकगुणॊ मतः
      तवार्थ सिद्धिम आकाङ्क्षन यॊत्स्यते समरे परैः
  2 एतस्य रथसिंहस्य तवार्थे राजसत्तम
      पराक्रमं यथेन्द्रस्य दरक्ष्यन्ति कुरवॊ युधि
  3 एतस्य रथवंशॊ हि तिग्मवेगप्रहारिणाम
      काम्बॊजानां महाराज शलभानाम इवायतिः
  4 नीलॊ माहिष्मती वासी नीलवर्म धरस तव
      रथवंशेन शत्रूणां कदनं वै करिष्यति
  5 कृतवैरः पुरा चैव सहदेवेन पार्थिवः
      यॊत्स्यते सततं राजंस तवार्थे कुरुसत्तम
  6 विन्दानुविन्दाव आवन्त्यौ समेतौ रथसत्तमौ
      कृतिनौ समरे तात दृढवीर्यपराक्रमौ
  7 एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं परधक्ष्यतः
      गदा परासासिनाराचैस तॊमरैश च भुजच्युतैः
  8 युद्धाभिकामौ समरे करीडन्ताव इव यूथपौ
      यूथमध्ये महाराज विचरन्तौ कृतान्तवत
  9 तरिगर्ता भरातरः पञ्च रथॊदारा मता मम
      कृतवैराश च पार्थेन विराटनगरे तदा
  10 मकरा इव राजेन्द्र समुद्धत तरङ्गिणीम
     गङ्गां विक्षॊभयिष्यन्ति पार्थानां युधि वाहिनीम
 11 ते रथाः पञ्च राजेन्द्र येषां सत्यरथॊ मुखम
     एते यॊत्स्यन्ति समरे संस्मरन्तः पुरा कृतम
 12 वयलीकं पाण्डवेयेन भीमसेनानुजेन ह
     दिशॊ विजयता राजञ शवेतवाहेन भारत
 13 ते हनिष्यन्ति पार्थानां समासद्य महारथान
     वरान वरान महेष्वासान कषत्रियाणां धुरंधराः
 14 लक्ष्मणस तव पुत्रस तु तथा दुःशासनस्य च
     उभौ तौ पुरुषव्याघ्रौ संग्रामेष्व अनिवर्तिनौ
 15 तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ
     युद्धानां च विशेषज्ञौ परणेतारौ च सर्वशः
 16 रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ
     कषत्रधर्मरतौ वीरौ महत कर्म करिष्यतः
 17 दण्डधारॊ महाराज रथ एकॊ नरर्षभः
     यॊत्स्यते समरं पराप्य सवेन सैन्येन पालितः
 18 बृहद्बलस तथा राजा कौसल्यॊ रथसत्तमः
     रथॊ मम मतस तात दृढवेगपराक्रमः
 19 एष यॊत्स्यति संग्रामे सवां चमूं संप्रहर्षयन
     उग्रायुधॊ महेष्वासॊ धार्तराष्ट्र हिते रतः
 20 कृपः शारद्वतॊ राजन रथयूथप यूथपः
     परियान पराणान परित्यज्य परधक्ष्यति रिपूंस तव
 21 गौतमस्य महर्षेर य आचार्यस्य शरद्वतः
     कार्तिकेय इवाजेयः शरस्तम्बात सुतॊ ऽभवत
 22 एष सेनां बहुविधां विविधायुधकार्मुकाम
     अग्निवत समरे तात चरिष्यति विमर्दयन
  1 [bhīsma]
      sudakṣiṇas tu kāmbojo ratha ekaguṇo mataḥ
      tavārtha siddhim ākāṅkṣan yotsyate samare paraiḥ
  2 etasya rathasiṃhasya tavārthe rājasattama
      parākramaṃ yathendrasya drakṣyanti kuravo yudhi
  3 etasya rathavaṃśo hi tigmavegaprahāriṇām
      kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ
  4 nīlo māhiṣmatī vāsī nīlavarma dharas tava
      rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati
  5 kṛtavairaḥ purā caiva sahadevena pārthivaḥ
      yotsyate satataṃ rājaṃs tavārthe kurusattama
  6 vindānuvindāv āvantyau sametau rathasattamau
      kṛtinau samare tāta dṛḍhavīryaparākramau
  7 etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ
      gadā prāsāsinārācais tomaraiś ca bhujacyutaiḥ
  8 yuddhābhikāmau samare krīḍantāv iva yūthapau
      yūthamadhye mahārāja vicarantau kṛtāntavat
  9 trigartā bhrātaraḥ pañca rathodārā matā mama
      kṛtavairāś ca pārthena virāṭanagare tadā
  10 makarā iva rājendra samuddhata taraṅgiṇīm
     gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm
 11 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham
     ete yotsyanti samare saṃsmarantaḥ purā kṛtam
 12 vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha
     diśo vijayatā rājañ śvetavāhena bhārata
 13 te haniṣyanti pārthānāṃ samāsadya mahārathān
     varān varān maheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ
 14 lakṣmaṇas tava putras tu tathā duḥśāsanasya ca
     ubhau tau puruṣavyāghrau saṃgrāmeṣv anivartinau
 15 taruṇau sukumārau ca rājaputrau tarasvinau
     yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ
 16 rathau tau rathaśārdūla matau me rathasattamau
     kṣatradharmaratau vīrau mahat karma kariṣyataḥ
 17 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ
     yotsyate samaraṃ prāpya svena sainyena pālitaḥ
 18 bṛhadbalas tathā rājā kausalyo rathasattamaḥ
     ratho mama matas tāta dṛḍhavegaparākramaḥ
 19 eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan
     ugrāyudho maheṣvāso dhārtarāṣṭra hite rataḥ
 20 kṛpaḥ śāradvato rājan rathayūthapa yūthapaḥ
     priyān prāṇān parityajya pradhakṣyati ripūṃs tava
 21 gautamasya maharṣer ya ācāryasya śaradvataḥ
     kārtikeya ivājeyaḥ śarastambāt suto 'bhavat
 22 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām
     agnivat samare tāta cariṣyati vimardayan


Next: Chapter 164