Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 155

  1 [व]
      एतस्मिन्न एव काले तु भीष्मकस्य महात्मनः
      हिरण्यलॊम्नॊ नृपतेः साक्षाद इन्द्र सखस्य वै
  2 आहृतीनाम अधिपतेर भॊजस्यातियशस्विनः
      दाक्षिणात्य पतेः पुत्रॊ दिक्षु रुक्मीति विश्रुतः
  3 यः किंपुरुष सिंहस्य गन्धमादनवासिनः
      शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादम अवाप्तवान
  4 यॊ माहेन्द्रं धनुर लेभे तुल्यं गाण्डीवतेजसा
      शार्ङ्गेण च महाबाहुः संमितं दिव्यम अक्षयम
  5 तरीण्य एवैतानि दिव्यानि धनूंषि दिवि चारिणाम
      वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः
  6 शार्ङ्गं तु वैष्णवं पराहुर दिव्यं तेजॊमयं धनुः
      धारयाम आस यत कृष्णः परसेना भयावहम
  7 गाण्डीवं पावकाल लेभे खाण्डवे पाकशासनिः
      दरुमाद रुक्मी महातेजा विजयं परत्यपद्यत
  8 संछिद्य मौरवान पाशान निहत्य मुरम ओजसा
      निर्जित्य नरकं भौमम आहृत्य पणि कुण्डले
  9 षॊडश सत्रीसहस्राणि रत्नानि विविधानि च
      परतिपेदे हृषीकेशः शार्ङ्गं च धनुर उत्तमम
  10 रुक्मी तु विजयं लब्ध्वा धनुर मेघसमस्वनम
     विभीषयन्न इव जगत पाण्डवान अभ्यवर्तत
 11 नामृष्यत पुरा यॊ ऽसौ सवबाहुबलदर्पितः
     रुक्मिण्या हरणं वीरॊ वासुदेवेन धीमता
 12 कृत्वा परतिज्ञां नाहत्वा निवर्तिष्यामि केशवम
     ततॊ ऽनवधावद वार्ष्णेयं सर्वशस्त्रभृतां वरम
 13 सेनया चतुरङ्गिण्या महत्या दूरपातया
     विचित्रायुध वर्मिण्या गङ्गयेव परवृद्धया
 14 स समासाद्य वार्ष्णेयं गॊनानाम ईश्वरं परभुम
     वयंसितॊ वरीडितॊ राजन्न आजगाम स कुण्डिनम
 15 यत्रैव कृष्णेन रणे निर्जितः परवीरहा
     तत्र भॊजकटं नाम चक्रे नगरम उत्तमम
 16 सैन्येन महता तेन परभूतगजवाजिना
     पुरं तद भुवि विख्यात्म नाम्न भॊजकटं नृप
 17 स भॊजराजः सैन्येन महता परिवारितः
     अक्षौहिण्या महावीर्यः पाण्डवान समुपागमत
 18 ततः स कवची खड्गी शरी धन्वी तली रथी
     धवजेनादित्य वर्णेन परविवेश महाचमूम
 19 विदितः पाण्डवेयानां वासुदेव परियेप्सया
     युधिष्ठिरस तु तं राजा परत्युद्गम्याभ्यपूजयत
 20 स पूजितः पाण्डुसुतैर यथान्यायं सुसत्कृतः
     परतिपूज्य च तान सर्वान विश्रान्तः सह सैनिकः
     उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम
 21 सहायॊ ऽसमि सथितॊ युद्धे यदि भीतॊ ऽसि पाण्डव
     करिष्यामि रणे साह्यम असह्यं तव शत्रुभिः
 22 न हि मे विक्रमे तुल्यः पुमान अस्तीह कश चन
     निहत्य समरे शत्रूंस तव दास्यामि फल्गुन
 23 इत्य उक्तॊ धर्मराजस्य केशवस्य च संनिधौ
     शृण्वतां पार्थिवेन्द्राणाम अन्येषां चैव सर्वशः
 24 वासुदेवम अभिप्रेक्ष्य धर्मराजं च पाण्डवम
     उवाच धीमान कौन्तेयः परहस्य सखिपूर्वकम
 25 युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
     सहायॊ घॊषयात्रायां कस तदासीत सखा मम
 26 तथा परतिभये तस्मिन देवदानव संकुले
     खाण्डवे युध्यमानस्य कः सहायस तदाभवत
 27 निवातकवचैर युद्धे कालकेयैश च दानवैः
     तत्र मे युध्यमानस्य कः सहायस तदाभवत
 28 तथा विराटनगरे कुरुभिः सह संगरे
     युध्यतॊ बहुभिस तात कः सहायॊ ऽभवन मम
 29 उपजीव्य रणे रुद्रं शक्रं वैश्वरणं यमम
     वरुणं पावकं चैव कृपं दरॊणं च माधवम
 30 धारयन गाण्डिवं दिव्यं धनुस तेजॊमयं दृढम
     अक्षय्य शरसंयुक्तॊ दिव्यास्त्रपरिबृंहितः
 31 कौरवाणां कुले जातः पाण्डॊः पुत्रॊ विशेषतः
     दरॊणं वयपदिशञ शिष्यॊ वासुदेवसहायवान
 32 कथम अस्मद्विधॊ बरूयाद भीतॊ ऽसतीत्य अयशस्करम
     वचनं नरशार्दूल वज्रायुधम अपि सवयम
 33 नास्मि भीतॊ महाबाहॊ सहायार्थश च नास्ति मे
     यथाकामं यथायॊगं गच्छ वान्यत्र तिष्ठ वा
 34 विनिवर्त्य ततॊ रुक्मी सेनां सागरसंनिभाम
     दुर्यॊधनम उपागच्छत तथैव भरतर्षभ
 35 तथैव चाभिगम्यैनम उवाच स नराधिपः
     परत्याख्यातश च तेनापि स तदा शूरमानिना
 36 दवाव एव तु महाराज तस्माद युद्धाद वयपेयतुः
     रौहिणेयश च वार्ष्णेयॊ रुक्मी च वसुधाधिपः
 37 गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा
     उपाविशन पाण्डवेया मन्त्राय पुनर एव हि
 38 समितिर धर्मराजस्य सा पार्थिव समाकुला
     शुशुभे तारका चित्रा दयौश चन्द्रेणेव भारत
  1 [v]
      etasminn eva kāle tu bhīṣmakasya mahātmanaḥ
      hiraṇyalomno nṛpateḥ sākṣād indra sakhasya vai
  2 āhṛtīnām adhipater bhojasyātiyaśasvinaḥ
      dākṣiṇātya pateḥ putro dikṣu rukmīti viśrutaḥ
  3 yaḥ kiṃpuruṣa siṃhasya gandhamādanavāsinaḥ
      śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādam avāptavān
  4 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā
      śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam
  5 trīṇy evaitāni divyāni dhanūṃṣi divi cāriṇām
      vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ
  6 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ
      dhārayām āsa yat kṛṣṇaḥ parasenā bhayāvaham
  7 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ
      drumād rukmī mahātejā vijayaṃ pratyapadyata
  8 saṃchidya mauravān pāśān nihatya muram ojasā
      nirjitya narakaṃ bhaumam āhṛtya paṇi kuṇḍale
  9 ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca
      pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam
  10 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam
     vibhīṣayann iva jagat pāṇḍavān abhyavartata
 11 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ
     rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā
 12 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam
     tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam
 13 senayā caturaṅgiṇyā mahatyā dūrapātayā
     vicitrāyudha varmiṇyā gaṅgayeva pravṛddhayā
 14 sa samāsādya vārṣṇeyaṃ gonānām īśvaraṃ prabhum
     vyaṃsito vrīḍito rājann ājagāma sa kuṇḍinam
 15 yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā
     tatra bhojakaṭaṃ nāma cakre nagaram uttamam
 16 sainyena mahatā tena prabhūtagajavājinā
     puraṃ tad bhuvi vikhyātma nāmna bhojakaṭaṃ nṛpa
 17 sa bhojarājaḥ sainyena mahatā parivāritaḥ
     akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat
 18 tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī
     dhvajenāditya varṇena praviveśa mahācamūm
 19 viditaḥ pāṇḍaveyānāṃ vāsudeva priyepsayā
     yudhiṣṭhiras tu taṃ rājā pratyudgamyābhyapūjayat
 20 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ
     pratipūjya ca tān sarvān viśrāntaḥ saha sainikaḥ
     uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam
 21 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava
     kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ
 22 na hi me vikrame tulyaḥ pumān astīha kaś cana
     nihatya samare śatrūṃs tava dāsyāmi phalguna
 23 ity ukto dharmarājasya keśavasya ca saṃnidhau
     śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ
 24 vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam
     uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam
 25 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ
     sahāyo ghoṣayātrāyāṃ kas tadāsīt sakhā mama
 26 tathā pratibhaye tasmin devadānava saṃkule
     khāṇḍave yudhyamānasya kaḥ sahāyas tadābhavat
 27 nivātakavacair yuddhe kālakeyaiś ca dānavaiḥ
     tatra me yudhyamānasya kaḥ sahāyas tadābhavat
 28 tathā virāṭanagare kurubhiḥ saha saṃgare
     yudhyato bahubhis tāta kaḥ sahāyo 'bhavan mama
 29 upajīvya raṇe rudraṃ śakraṃ vaiśvaraṇaṃ yamam
     varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam
 30 dhārayan gāṇḍivaṃ divyaṃ dhanus tejomayaṃ dṛḍham
     akṣayya śarasaṃyukto divyāstraparibṛṃhitaḥ
 31 kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ
     droṇaṃ vyapadiśañ śiṣyo vāsudevasahāyavān
 32 katham asmadvidho brūyād bhīto 'stīty ayaśaskaram
     vacanaṃ naraśārdūla vajrāyudham api svayam
 33 nāsmi bhīto mahābāho sahāyārthaś ca nāsti me
     yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā
 34 vinivartya tato rukmī senāṃ sāgarasaṃnibhām
     duryodhanam upāgacchat tathaiva bharatarṣabha
 35 tathaiva cābhigamyainam uvāca sa narādhipaḥ
     pratyākhyātaś ca tenāpi sa tadā śūramāninā
 36 dvāv eva tu mahārāja tasmād yuddhād vyapeyatuḥ
     rauhiṇeyaś ca vārṣṇeyo rukmī ca vasudhādhipaḥ
 37 gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā
     upāviśan pāṇḍaveyā mantrāya punar eva hi
 38 samitir dharmarājasya sā pārthiva samākulā
     śuśubhe tārakā citrā dyauś candreṇeva bhārata


Next: Chapter 156