Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 150

  1 [ज]
      युधिष्ठिरं सहानीकम उपयान्तं युयुत्सया
      संनिविष्टं कुरुक्षेत्रं वासुदेवेन पालितम
  2 विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम
      केकयैर वृष्णिभिश चैव पार्थिवैः शतशॊ वृतम
  3 महेन्द्रम इव चादित्यैर अभिगुप्तं महारथैः
      शरुत्वा दुर्यॊधनॊ राजा किं कार्यं परत्यपद्यत
  4 एतद इच्छाम्य हं शरॊतुं विस्तरेण तपॊधन
      संभ्रमे तुमुले तस्मिन यदासीत कुरुजाङ्गले
  5 वयथयेयुर हि देवानां सेनाम अपि समागमे
      पाण्डवा वासुदेवश च विराटद्रुपदौ तथा
  6 धृष्टद्युम्नश च पाञ्चाल्यः शिखण्डी च महारथः
      युयुधानश च विक्रान्तॊ देवैर अपि दुरासदः
  7 एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन
      कुरूणां पाण्डवानां च यद यद आसीद विचेष्टितम
  8 परतियाते तु दाशार्हे राजा दुर्यॊधनस तदा
      कर्णं दुःशासनं चैव शकुनिं चाब्रवीद इदम
  9 अकृतेनैव कार्येण गतः पार्थान अधॊक्षजः
      स एनान मन्युनाविष्टॊ धरुवं वक्ष्यत्य असंशयम
  10 इष्टॊ हि वासुदेवस्य पाण्डवैर मम विग्रहः
     भीमसेनार्जुनौ चैव दाशार्हस्य मते सथितौ
 11 अजातशत्रुर अप्य अद्य भीमार्जुनवशानुगः
     निकृतश च मया पूर्वं सह सर्वैः सहॊदरैः
 12 विराटद्रुपदौ चैव कृतवैरौ मया सह
     तौ च सेना परणेतारौ वासुदेव वशानुगौ
 13 भविता विग्रहः सॊ ऽयं तुमुलॊ लॊमहर्षणः
     तस्मात सांग्रामिकं सर्वं कारयध्वम अतन्द्रिताः
 14 शिबिराणि कुरुक्षेत्रे करियन्तां वसुधाधिपाः
     सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः
 15 आसन्न जलकाण्ठानि शतशॊ ऽथ सहस्रशः
     अच्छेद्याहार मार्गाणि रत्नॊच्चय चितानि च
     विविधायुधपूर्णानि पताकाध्वजवन्ति च
 16 समाश च तेषां पन्थानः करियन्तां नगराद बहिः
     परयाणं घुष्यताम अद्य शवॊभूत इति माचिरम
 17 ते तथेति परतिज्ञाय शवॊभूते चक्रिरे तथा
     हृष्टरूपा महात्मानॊ विनाशाय महीक्षिताम
 18 ततस ते पार्थिवाः सर्वे तच छरुत्वा राजशासनम
     आसनेभ्यॊ महार्हेभ्य उदतिष्ठन्न अमर्षिताः
 19 बाहून परिघसंकाशान संस्क्पृशन्तः शनैः शनैः
     काञ्चनाङ्गददीप्तांश च चन्दनागरुभूषितान
 20 उष्णीषाणि नियच्छन्न्तः पुण्डरीकनिभैः करैः
     अन्तरीयॊत्तरीयाणि भूषणानि च सर्वशः
 21 ते रथान रथिनः शरेष्ठा हयांश च हयकॊविदाः
     सज्जयन्ति सम नागांश च नागशिक्षासु निष्ठिताः
 22 अथ वर्माणि चित्राणि काञ्चनानि बहूनि च
     विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः
 23 पदातयश च पुरुषाः शस्त्राणि विविधानि च
     उपजह्रुः शरीरेषु हेमचित्राण्य अनेकशः
 24 तद उत्सव इवॊदग्रं संप्रहृष्टनरावृतम
     नगरं धार्तराष्ट्रस्य भारतासीत समाकुलम
 25 जनौघसलिलावर्तॊ रथनागाश्वमीनवान
     शङ्खदुन्दुभिनिर्घॊषः कॊशसंचय रत्नवान
 26 चित्राभरण वर्मॊर्मिः शस्त्रनिर्मल फेनवान
     परासादमालाद्रिवृतॊ रथ्यापण महाह्रदः
 27 यॊधचन्द्रॊदयॊद्भूतः कुरुराजमहार्णवः
     अदृश्यत तदा राजंश चन्द्रॊदय इवार्णवः
  1 [j]
      yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā
      saṃniviṣṭaṃ kurukṣetraṃ vāsudevena pālitam
  2 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam
      kekayair vṛṣṇibhiś caiva pārthivaiḥ śataśo vṛtam
  3 mahendram iva cādityair abhiguptaṃ mahārathaiḥ
      śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata
  4 etad icchāmya haṃ śrotuṃ vistareṇa tapodhana
      saṃbhrame tumule tasmin yadāsīt kurujāṅgale
  5 vyathayeyur hi devānāṃ senām api samāgame
      pāṇḍavā vāsudevaś ca virāṭadrupadau tathā
  6 dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ
      yuyudhānaś ca vikrānto devair api durāsadaḥ
  7 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
      kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam
  8 pratiyāte tu dāśārhe rājā duryodhanas tadā
      karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam
  9 akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ
      sa enān manyunāviṣṭo dhruvaṃ vakṣyaty asaṃśayam
  10 iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ
     bhīmasenārjunau caiva dāśārhasya mate sthitau
 11 ajātaśatrur apy adya bhīmārjunavaśānugaḥ
     nikṛtaś ca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ
 12 virāṭadrupadau caiva kṛtavairau mayā saha
     tau ca senā praṇetārau vāsudeva vaśānugau
 13 bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ
     tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ
 14 śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ
     suparyāptāvakāśāni durādeyāni śatrubhiḥ
 15 āsanna jalakāṇṭhāni śataśo 'tha sahasraśaḥ
     acchedyāhāra mārgāṇi ratnoccaya citāni ca
     vividhāyudhapūrṇāni patākādhvajavanti ca
 16 samāś ca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ
     prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram
 17 te tatheti pratijñāya śvobhūte cakrire tathā
     hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām
 18 tatas te pārthivāḥ sarve tac chrutvā rājaśāsanam
     āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ
 19 bāhūn parighasaṃkāśān saṃskpṛśantaḥ śanaiḥ śanaiḥ
     kāñcanāṅgadadīptāṃś ca candanāgarubhūṣitān
 20 uṣṇīṣāṇi niyacchanntaḥ puṇḍarīkanibhaiḥ karaiḥ
     antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ
 21 te rathān rathinaḥ śreṣṭhā hayāṃś ca hayakovidāḥ
     sajjayanti sma nāgāṃś ca nāgaśikṣāsu niṣṭhitāḥ
 22 atha varmāṇi citrāṇi kāñcanāni bahūni ca
     vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ
 23 padātayaś ca puruṣāḥ śastrāṇi vividhāni ca
     upajahruḥ śarīreṣu hemacitrāṇy anekaśaḥ
 24 tad utsava ivodagraṃ saṃprahṛṣṭanarāvṛtam
     nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam
 25 janaughasalilāvarto rathanāgāśvamīnavān
     śaṅkhadundubhinirghoṣaḥ kośasaṃcaya ratnavān
 26 citrābharaṇa varmormiḥ śastranirmala phenavān
     prāsādamālādrivṛto rathyāpaṇa mahāhradaḥ
 27 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ
     adṛśyata tadā rājaṃś candrodaya ivārṇavaḥ


Next: Chapter 151