Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 145

  1 [व]
      आगम्य हास्तिनपुराद उपप्लव्यम अरिंदमः
      पाण्डवानां यथावृत्तं केशवः सर्वम उक्तवान
  2 संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः
      सवम एवावसथं शौरिर विश्रामार्थं जगाम ह
  3 विसृज्य सर्वान नृपतीन विराट परमुखांस तदा
      पाण्डवा भरातरः पञ्च भानाव अस्तं गते सति
  4 संध्याम उपास्य धयायन्तस तम एव गतमानसाः
      आनाय्य कृष्णं दाशार्हं पुनर मन्त्रम अमन्त्रयन
  5 तवया नागपुरं गत्वा सभायां धृतराष्ट्रजः
      किम उक्तः पुण्डरीकाक्ष तन नः शंसितुम अर्हसि
  6 मया नागपुरं गत्वा सभायां धृतराष्ट्रजः
      तथ्यं पथ्यं हितं चॊक्तॊ न च गृह्णाति दुर्मतिः
  7 तस्मिन्न उत्पथम आपन्ने कुरुवृद्धः पितामहः
      किम उक्तवान हृषीकेश दुर्यॊधनम अमर्षणम
      आचार्यॊ वा महाबाहॊ भारद्वाजः किम अब्रवीत
  8 पिता यवीयान अस्माकं कषत्ता धर्मभृतां वरः
      पुत्रशॊकाभिसंतप्तः किम आह धृतराष्ट्रजम
  9 किं च सर्वे नृपतयः सभायां ये समासते
      उक्तवन्तॊ यथातत्त्वं तद बरूहि तवं जनार्दन
  10 उक्तवान हि भवान सर्वं वचनं कुरुमुख्ययॊः
     कामलॊभाभिभूतस्य मन्दस्य पराज्ञमानिनः
 11 अप्रियं हृदये मह्यं तन न तिष्ठति केशव
     तेषां वाक्यानि गॊविन्द शरॊतुम इच्छाम्य अहं विभॊ
 12 यथा च नाभिपद्येत कालस तात तथा कुरु
     भवान हि नॊ गतिः कृष्ण भवान नाथॊ भवान गुरुः
 13 शृणु राजन यथा वाक्यम उक्तॊ राजा सुयॊधनः
     मध्ये कुरूणां राजेन्द्र सभायां तन निबॊध मे
 14 मया वै शराविते वाक्ये जहास धृतराष्ट्रजः
     अथ भीष्मः सुसंक्रुद्ध इदं वचनम अब्रवीत
 15 दुर्यॊधन निबॊधेदं कुलार्थे यद बरवीमि ते
     तच छरुत्वा राजशार्दूल सवकुलस्य हितं कुरु
 16 मम तात पिता राजञ शंतनुर लॊकविश्रुतः
     तस्याहम एक एवासं पुत्रः पुत्रवतां वरः
 17 तस्य बुद्धिः समुत्पन्ना दवितीयः सयात कथं सुतः
     एकपुत्रम अपुत्रं वै परवदन्ति मनीषिणः
 18 न चॊच्छेदं कुलं यायाद विस्तीर्येत कथं यशः
     तस्याहम ईप्सितं बुद्ध्वा कालीं मातरम आवहम
 19 परतिज्ञां कुष्करां कृत्वा पितुर अर्थे कुलस्य च
     अराजा चॊर्ध्वरेताश च यथा सुविदितं तव
     परतीतॊ निवसाम्य एष परतिज्ञाम अनुपालयन
 20 तस्यां जज्ञे महाबाहुः शरीमान कुरुकुलॊद्वहः
     विचित्रवीर्यॊ धर्मात्मा कनीयान मम पार्थिवः
 21 सवर्याते ऽहं पितरि तं सवराज्ये संन्यवेशयम
     विचित्रवीर्यं राजानं भृत्यॊ भूत्वा हय अधश चरः
 22 तस्याहं सदृशान दारान राजेन्द्र समुदावहम
     जित्वा पार्थिव संघातम अपि ते बहुशः शरुतम
 23 ततॊ रामेण समरे दवन्द्वयुद्धम उपागमम
     स हि राम भयाद एभिर नागरैर विप्रवासितः
     दारेष्व अतिप्रसक्तश च यक्ष्माणं समपद्यत
 24 यदा तव अराजके राष्ट्रे न ववर्ष सुरेश्वरः
     तदाभ्यधावन माम एव परजाः कषुद्भयपीडिताः
 25 उपक्षीणाः परजाः सर्वा राजा भव भवाय नः
     ईतयॊ नुद भद्रं ते शंतनॊः कुलवर्धन
 26 पीड्यन्ते ते परजाः सर्वा वयाधिभिर भृशदारुणैः
     अल्पावशिष्टा गाङ्गेय ताः परित्रातुम अर्हसि
 27 वयाधीन परणुद्य वीर तवं परजा धर्मेण पालय
     तवयि जीवति मा राष्ट्रं विनाशम उपगच्छतु
 28 परजानां करॊशतीनां वै नैवाक्षुभ्यत मे मनः
     परतिज्ञां रक्षमाणस्य सद्वृत्तं समरतस तथा
 29 ततः पौरा महाराज माता काली च मे शुभा
     भृत्याः पुरॊहिताचार्या बराह्मणाश च बहुश्रुताः
     माम ऊचुर भृशसंतप्ता भव राजेति संततम
 30 परतीप रक्षितं राष्ट्रं तवां पराप्य विनशिष्यति
     स तवम अस्मद्धितार्थं वै राजा भव महामते
 31 इत्य उक्तः पराञ्जलिर भूत्वा दुःखितॊ भृशम आतुरः
     तेभ्यॊ नयवेदयं पुत्र परतिज्ञां पितृगौरवात
     ऊर्ध्वरेता हय अराजा च कुलस्यार्थे पुनः पुनः
 32 ततॊ ऽहं पराञ्जलिर भूत्वा मातरं संप्रसादयम
     नाम्ब शंतनुना जातः कौरवं वंशम उद्वहन
     परतिज्ञां वितथां कुर्याम इति राजन पुनः पुनः
 33 विशेषतस तवदर्थं च धुरि मा मां नियॊजय
     अहं परेष्यश च दासश च तवाम्ब सुत वत्सले
 34 एवं ताम अनुनीयाहं मातरं जनम एव च
     अयाचं भरातृदारेषु तदा वयासं महामुनिम
 35 सह मात्रा महाराज परसाद्य तम ऋषिं तदा
     अपत्यार्थम अयाचं वै परसादं कृतवांश च सः
     तरीन सपुत्रान अजनयत तदा भरतसत्तम
 36 अन्धः करण हीनेति न वै राजा पिता तव
     राजा तु पाण्डुर अभवन महात्मा लॊकविश्रुतः
 37 स राजा तस्य ते पुत्राः पितुर दायाद्य हारिणः
     मा तात कलहं कार्षी राज्यस्यार्धं परदीयताम
 38 मयि जीवति राज्यं कः संप्रशासेत पुमान इह
     मावमंस्था वचॊ मह्यं शमम इच्छामि वः सदा
 39 न विशेषॊ ऽसति मे पुत्र तवयि तेषु च पार्थिव
     मतम एतत पितुस तुभ्यं गान्धार्याविदुरस्य च
 40 शरॊतव्यं यदि वृद्धानां मातिशङ्कीर वचॊ मम
     नाशयिष्यसि मा सर्वम आत्मानं पृथिवीं तथा
  1 [v]
      āgamya hāstinapurād upaplavyam ariṃdamaḥ
      pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān
  2 saṃbhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ
      svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha
  3 visṛjya sarvān nṛpatīn virāṭa pramukhāṃs tadā
      pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati
  4 saṃdhyām upāsya dhyāyantas tam eva gatamānasāḥ
      ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan
  5 tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ
      kim uktaḥ puṇḍarīkākṣa tan naḥ śaṃsitum arhasi
  6 mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ
      tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ
  7 tasminn utpatham āpanne kuruvṛddhaḥ pitāmahaḥ
      kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam
      ācāryo vā mahābāho bhāradvājaḥ kim abravīt
  8 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ
      putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam
  9 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate
      uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana
  10 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ
     kāmalobhābhibhūtasya mandasya prājñamāninaḥ
 11 apriyaṃ hṛdaye mahyaṃ tan na tiṣṭhati keśava
     teṣāṃ vākyāni govinda śrotum icchāmy ahaṃ vibho
 12 yathā ca nābhipadyeta kālas tāta tathā kuru
     bhavān hi no gatiḥ kṛṣṇa bhavān nātho bhavān guruḥ
 13 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ
     madhye kurūṇāṃ rājendra sabhāyāṃ tan nibodha me
 14 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ
     atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt
 15 duryodhana nibodhedaṃ kulārthe yad bravīmi te
     tac chrutvā rājaśārdūla svakulasya hitaṃ kuru
 16 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ
     tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ
 17 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ
     ekaputram aputraṃ vai pravadanti manīṣiṇaḥ
 18 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ
     tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham
 19 pratijñāṃ kuṣkarāṃ kṛtvā pitur arthe kulasya ca
     arājā cordhvaretāś ca yathā suviditaṃ tava
     pratīto nivasāmy eṣa pratijñām anupālayan
 20 tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ
     vicitravīryo dharmātmā kanīyān mama pārthivaḥ
 21 svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam
     vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hy adhaś caraḥ
 22 tasyāhaṃ sadṛśān dārān rājendra samudāvaham
     jitvā pārthiva saṃghātam api te bahuśaḥ śrutam
 23 tato rāmeṇa samare dvandvayuddham upāgamam
     sa hi rāma bhayād ebhir nāgarair vipravāsitaḥ
     dāreṣv atiprasaktaś ca yakṣmāṇaṃ samapadyata
 24 yadā tv arājake rāṣṭre na vavarṣa sureśvaraḥ
     tadābhyadhāvan mām eva prajāḥ kṣudbhayapīḍitāḥ
 25 upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ
     ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana
 26 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ
     alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi
 27 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya
     tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu
 28 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ
     pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratas tathā
 29 tataḥ paurā mahārāja mātā kālī ca me śubhā
     bhṛtyāḥ purohitācāryā brāhmaṇāś ca bahuśrutāḥ
     mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam
 30 pratīpa rakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati
     sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate
 31 ity uktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ
     tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt
     ūrdhvaretā hy arājā ca kulasyārthe punaḥ punaḥ
 32 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam
     nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan
     pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ
 33 viśeṣatas tvadarthaṃ ca dhuri mā māṃ niyojaya
     ahaṃ preṣyaś ca dāsaś ca tavāmba suta vatsale
 34 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca
     ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim
 35 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā
     apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃś ca saḥ
     trīn saputrān ajanayat tadā bharatasattama
 36 andhaḥ karaṇa hīneti na vai rājā pitā tava
     rājā tu pāṇḍur abhavan mahātmā lokaviśrutaḥ
 37 sa rājā tasya te putrāḥ pitur dāyādya hāriṇaḥ
     mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām
 38 mayi jīvati rājyaṃ kaḥ saṃpraśāset pumān iha
     māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā
 39 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva
     matam etat pitus tubhyaṃ gāndhāryāvidurasya ca
 40 śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama
     nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā


Next: Chapter 146