Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 120

  1 [न]
      परत्यभिज्ञात मात्रॊ ऽथ सद्भिस तैर नरपुंगवः
      ययातिर दिव्यसंस्थानॊ बभूव विगतज्वरः
  2 दिव्यमाल्याम्बरधरॊ दिव्याभरणभूषितः
      दिव्यगन्धगुणॊपेतॊ न पृथ्वीम अस्पृशत तदा
  3 ततॊ वसु मनाः पूर्वम उच्चैर उच्चारयन वचः
      खयातॊ दानपतिर लॊके वयाजहार नृपं तदा
  4 पराप्तवान अस्मि यल लॊके सर्ववर्णेष्व अगर्हया
      तद अप्य अथ च दास्यामि तेन संयुज्यतां भवान
  5 यत फलं दानशीलस्य कषमा शीलस्य यत फलम
      यच च मे फलम आधाने तेन संयुज्यतां भवान
  6 ततः परतर्दनॊ ऽपय आह वाक्यं कषत्रिय पुंगवः
      यथा धर्मरतिर नित्यं नित्यं युद्धपरायणः
  7 पराप्तवान अस्मि यल लॊके कषत्रधर्मॊद्भवं यशः
      वीर शब्दफलं चैव तेन संयुज्यतां भवान
  8 शिबिरौशीनरॊ धीमान उवाच मधुरां गिरम
      यथा बालेषु नारीषु वैहार्येषु तथैव च
  9 संगरेषु निपातेषु तथापद वयसनेषु च
      अनृतं नॊक्तपूर्वं मे तेन सत्येन खं वरज
  10 यथाप्राणांश च राज्यं च राजन कर्म सुखानि च
     तयजेयं न पुनः सत्यं तेन सत्येन खं वरज
 11 यथासत्येन मे धर्मॊ यथासत्येन पावकः
     परीतः शक्रश च सत्येन तेन सत्येन खं वरज
 12 अष्टकस तव अथ राजर्षिः कौशिकॊ माधवी सुतः
     अनेकशतयज्वानं वचनं पराह धर्मवित
 13 शतशः पुण्डरीका मे गॊसवाश च चिताः परभॊ
     करतवॊ वाजपेयाश च तेषां फलम अवाप्नुहि
 14 न मे रत्नानि न धनं न तथान्ये परिच्छदाः
     करतुष्व अनुपयुक्तानि तेन सत्येन खं वरज
 15 यथा यथा हि जल्पन्ति दौहित्रास तं नराधिपम
     तथा तथा वसुमतीं तयक्त्वा राजा दिवं ययौ
 16 एवं सर्वे समस्तास ते राजानः सुकृतैस तदा
     ययातिं सवर्गतॊ भरष्टं तारयाम आसुर अञ्जसा
 17 दौहित्राः सवेन धर्मेण यज्ञदानकृतेन वै
     चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः
     मातामहं महाप्राज्ञं दिवम आरॊपयन्ति ते
 18 राजधर्मगुणॊपेताः सर्वधर्मगुणान्विताः
     दौहित्रास ते वयं राजन दिवम आरॊह पार्थिवः
  1 [n]
      pratyabhijñāta mātro 'tha sadbhis tair narapuṃgavaḥ
      yayātir divyasaṃsthāno babhūva vigatajvaraḥ
  2 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ
      divyagandhaguṇopeto na pṛthvīm aspṛśat tadā
  3 tato vasu manāḥ pūrvam uccair uccārayan vacaḥ
      khyāto dānapatir loke vyājahāra nṛpaṃ tadā
  4 prāptavān asmi yal loke sarvavarṇeṣv agarhayā
      tad apy atha ca dāsyāmi tena saṃyujyatāṃ bhavān
  5 yat phalaṃ dānaśīlasya kṣamā śīlasya yat phalam
      yac ca me phalam ādhāne tena saṃyujyatāṃ bhavān
  6 tataḥ pratardano 'py āha vākyaṃ kṣatriya puṃgavaḥ
      yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ
  7 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ
      vīra śabdaphalaṃ caiva tena saṃyujyatāṃ bhavān
  8 śibirauśīnaro dhīmān uvāca madhurāṃ giram
      yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca
  9 saṃgareṣu nipāteṣu tathāpad vyasaneṣu ca
      anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja
  10 yathāprāṇāṃś ca rājyaṃ ca rājan karma sukhāni ca
     tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja
 11 yathāsatyena me dharmo yathāsatyena pāvakaḥ
     prītaḥ śakraś ca satyena tena satyena khaṃ vraja
 12 aṣṭakas tv atha rājarṣiḥ kauśiko mādhavī sutaḥ
     anekaśatayajvānaṃ vacanaṃ prāha dharmavit
 13 śataśaḥ puṇḍarīkā me gosavāś ca citāḥ prabho
     kratavo vājapeyāś ca teṣāṃ phalam avāpnuhi
 14 na me ratnāni na dhanaṃ na tathānye paricchadāḥ
     kratuṣv anupayuktāni tena satyena khaṃ vraja
 15 yathā yathā hi jalpanti dauhitrās taṃ narādhipam
     tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau
 16 evaṃ sarve samastās te rājānaḥ sukṛtais tadā
     yayātiṃ svargato bhraṣṭaṃ tārayām āsur añjasā
 17 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai
     caturṣu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ
     mātāmahaṃ mahāprājñaṃ divam āropayanti te
 18 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ
     dauhitrās te vayaṃ rājan divam āroha pārthivaḥ


Next: Chapter 121