Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 111

  1 [न]
      ऋषभस्य ततः शृङ्गे निपत्य दविज पक्षिणौ
      शाण्डिलीं बराह्मणीं तत्र ददृशाते तपॊऽनविताम
  2 अभिवाद्य सुपर्णस तु गालवश चाभिपूज्य ताम
      तया च सवागतेनॊक्तौ विष्टरे संनिषीदतुः
  3 सिद्धम अन्नं तया कषिप्रं बलिमन्त्रॊपबृंहितम
      भुक्त्वा तृप्ताव उभौ भूमौ सुप्तौ ताव अन्नमॊहितौ
  4 मुहूर्तात परतिबुद्धस तु सुपर्णॊ गमनेप्सया
      अथ भरष्टतनूजाङ्गम आत्मानं ददृशे खगः
  5 मांसपिण्डॊपमॊ ऽभूत स मुखपादान्वितः खगः
      गालवस तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत
  6 किम इदं भवता पराप्तम इहागमनजं फलम
      वासॊ ऽयम इह कालं तु कियन्तं नौ भविष्यति
  7 किं नु ते मनसा धयातम अशुभं धर्मदूषणम
      न हय अयं भवतः सवल्पॊ वयभिचारॊ भविष्यति
  8 सुपर्णॊ ऽथाब्रवीद विप्रं परध्यातं वै मया दविज
      इमां सिद्धाम इतॊ नेतुं तत्र यत्र परजापतिः
  9 यत्र देवॊ महादेवॊ यत्र विष्णुः सनातनः
      यत्र धर्मश च यज्ञश च तत्रेयं निवसेद इति
  10 सॊ ऽहं भगवतीं याचे परणतः परियकाम्यया
     मयैतन नाम परध्यातं मनसा शॊचता किल
 11 तद एवं बहुमानात ते मयेहानीप्सितं कृतम
     सुकृतं दुष्कृतं वा तवं माहात्म्यात कषन्तुम अर्हसि
 12 सा तौ तदाब्रवीत तुष्टा पतगेन्द्र दविजर्षभौ
     न भेतव्यं सुपर्णॊ ऽसि सुपर्ण तयज संभ्रमम
 13 निन्दितास्मि तवया वत्स न च निन्दां कषमाम्य अहम
     लॊकेभ्यः स परिभ्रश्येद यॊ मां निन्देत पापकृत
 14 हीनयाकल्षणैः सर्वैस तथानिन्दितया मया
     आचारं परतिगृह्णन्त्या सिद्धिः पराप्तेयम उत्तमा
 15 आचाराल लभते धर्मम आचाराल लभते धनम
     आचाराच छरियम आप्नॊति आचारॊ हन्त्य अलक्षणम
 16 तदायुष्मन खग पते यथेष्टं गम्यताम इतः
     न च ते गर्हणीयापि हर्हितव्याः सत्रियः कव चित
 17 भवितासि यथापूर्वं बलवीर्यसमन्वितः
     बभूवतुस ततस तस्य पक्षौ दरविणवत्तरौ
 18 अनुज्ञातश च शाण्डिल्या यथागतम उपागमत
     नैव चासादयाम आस तथारूपांस तुरंगमान
 19 विश्वामित्रॊ ऽथ तं दृष्ट्वा गालवं चाध्वनि सथितम
     उवाच वदतां शरेष्ठॊ वैनतेयस्य संनिधौ
 20 यस तवया सवयम एवार्थः परतिज्ञातॊ मम दविज
     तस्य कालॊ ऽपवर्गस्य यथा वा मन्यते भवान
 21 परतीक्षिष्याम्य अहं कालम एतावन्तं तथा परम
     यथा संसिध्यते विप्र स मार्गस तु निशम्यताम
 22 सुपर्णॊ ऽथाब्रवीद दीनं गालवं भृशदुःखितम
     परत्यक्षं खल्व इदानीं मे विश्वामित्रॊ यद उक्तवान
 23 तद आगच्छ दविजश्रेष्ठ मन्त्रयिष्याव गालव
     नादत्त्वा गुरवे शक्यं कृत्स्नम अर्थं तवयासितुम
  1 [n]
      ṛṣabhasya tataḥ śṛṅge nipatya dvija pakṣiṇau
      śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte tapo'nvitām
  2 abhivādya suparṇas tu gālavaś cābhipūjya tām
      tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ
  3 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam
      bhuktvā tṛptāv ubhau bhūmau suptau tāv annamohitau
  4 muhūrtāt pratibuddhas tu suparṇo gamanepsayā
      atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ
  5 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ
      gālavas taṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata
  6 kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam
      vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati
  7 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam
      na hy ayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati
  8 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija
      imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ
  9 yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ
      yatra dharmaś ca yajñaś ca tatreyaṃ nivased iti
  10 so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā
     mayaitan nāma pradhyātaṃ manasā śocatā kila
 11 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam
     sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi
 12 sā tau tadābravīt tuṣṭā patagendra dvijarṣabhau
     na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam
 13 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmy aham
     lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt
 14 hīnayākalṣaṇaiḥ sarvais tathāninditayā mayā
     ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā
 15 ācārāl labhate dharmam ācārāl labhate dhanam
     ācārāc chriyam āpnoti ācāro hanty alakṣaṇam
 16 tadāyuṣman khaga pate yatheṣṭaṃ gamyatām itaḥ
     na ca te garhaṇīyāpi harhitavyāḥ striyaḥ kva cit
 17 bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ
     babhūvatus tatas tasya pakṣau draviṇavattarau
 18 anujñātaś ca śāṇḍilyā yathāgatam upāgamat
     naiva cāsādayām āsa tathārūpāṃs turaṃgamān
 19 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam
     uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau
 20 yas tvayā svayam evārthaḥ pratijñāto mama dvija
     tasya kālo 'pavargasya yathā vā manyate bhavān
 21 pratīkṣiṣyāmy ahaṃ kālam etāvantaṃ tathā param
     yathā saṃsidhyate vipra sa mārgas tu niśamyatām
 22 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam
     pratyakṣaṃ khalv idānīṃ me viśvāmitro yad uktavān
 23 tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava
     nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum


Next: Chapter 112