Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 110

  1 [गालव]
      गरुत्मन भुजगेन्द्रारे सुपर्णविनतात्मज
      नयमां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी
  2 पूर्वम एतां दिशं गच्छ या पूर्वं परिकीर्तिता
      दैवतानां हि सांनिध्यम अत्र कीर्तितवान असि
  3 अत्र सत्यं च धर्मश च तवया सम्यक परकीर्तितः
      इच्छेयं तु समागन्तुं समस्तैर दैवतैर अहम
      भूयश च तान सुरान दरष्टुम इच्छेयम अरुणानुज
  4 तम आह विनता सूनुर आरॊहस्वेति वै दविजम
      आरुरॊहाथ स मुनिर गरुडं गालवस तदा
  5 करममाणस्य ते रूपं दृश्यते पन्नगाशन
      भास्करस्येव पूर्वाह्णे सहस्रांशॊर विवस्वतः
  6 पक्षवातप्रणुन्नानां वृक्षाणाम अनुगामिनाम
      परस्थितानाम इव समं पश्यामीह गतिं खग
  7 ससागरवनाम उर्वीं सशैलवनकाननाम
      आकर्षन्न इव चाभासि पक्षवातेन खेचर
  8 समीननागनक्रं च खम इवारॊप्यते जलम
      वायुना चैव महता पक्षवातेन चानिशम
  9 तुल्यरूपाननान मत्स्यांस तिमिमत्स्यांस तिमिंगिलान
      नागांश च नरवक्त्रांश च पश्याम्य उन्मथितान इव
  10 महार्णवस्य च रवैः शरॊत्रे मे बधिरी कृते
     न शृणॊमि न पश्यामि नात्मनॊ वेद्मि कारणम
 11 शनैः साधु भवान यातु बरह्महत्याम अनुस्मरन
     न दृश्यते रविस तात न दिशॊ न च खं खग
 12 तम एव तु पश्यामि शरीरं ते न लक्षये
     मणीव जात्यौ पश्यामि चक्षुषी ते ऽहम अण्डज
 13 शरीरे तु न पश्यामि तव चैवात्मनश च ह
     पदे पदे तु पश्यामि सलिलाद अग्निम उत्थितम
 14 स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः
     तन निवर्त महान कालॊ गच्छतॊ विनतात्मज
 15 न मे परयॊजनं किं चिद गमने पन्नगाशन
     संनिवर्त महावेगन वेगं विषहामि ते
 16 गुरवे संश्रुतानीह शतान्य अष्टौ हि वाजिनाम
     एकतः शयाम कर्णानां शुभ्राणां चन्द्र वर्चसाम
 17 तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज
     ततॊ ऽयं जीवितत्यागे दृष्टॊ मार्गॊ मयात्मनः
 18 नैव मे ऽसति धनं किं चिन न धनेनान्वितः सुहृत
     न चार्थेनापि महता शक्यम एतद वयपॊहितुम
 19 एवं बहु च दीनं च बरुवाणं गालवं तदा
     परत्युवाच वरजन्न एव परहसन विनतात्मजः
 20 नातिप्रज्ञॊ ऽसि विप्रर्षे यॊ ऽऽतमानं तयक्तुम इच्छसि
     न चापि कृत्रिमः कालः कालॊ हि परमेश्वरः
 21 किम अहं पूर्वम एवेह भवता नाभिचॊदितः
     उपायॊ ऽतर महान अस्ति येनैतद उपपद्यते
 22 तद एष ऋषभॊ नाम पर्वतः सागरॊरसि
     अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव
  1 [gālava]
      garutman bhujagendrāre suparṇavinatātmaja
      nayamāṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī
  2 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā
      daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi
  3 atra satyaṃ ca dharmaś ca tvayā samyak prakīrtitaḥ
      iccheyaṃ tu samāgantuṃ samastair daivatair aham
      bhūyaś ca tān surān draṣṭum iccheyam aruṇānuja
  4 tam āha vinatā sūnur ārohasveti vai dvijam
      ārurohātha sa munir garuḍaṃ gālavas tadā
  5 kramamāṇasya te rūpaṃ dṛśyate pannagāśana
      bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ
  6 pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām
      prasthitānām iva samaṃ paśyāmīha gatiṃ khaga
  7 sasāgaravanām urvīṃ saśailavanakānanām
      ākarṣann iva cābhāsi pakṣavātena khecara
  8 samīnanāganakraṃ ca kham ivāropyate jalam
      vāyunā caiva mahatā pakṣavātena cāniśam
  9 tulyarūpānanān matsyāṃs timimatsyāṃs timiṃgilān
      nāgāṃś ca naravaktrāṃś ca paśyāmy unmathitān iva
  10 mahārṇavasya ca ravaiḥ śrotre me badhirī kṛte
     na śṛṇomi na paśyāmi nātmano vedmi kāraṇam
 11 śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran
     na dṛśyate ravis tāta na diśo na ca khaṃ khaga
 12 tama eva tu paśyāmi śarīraṃ te na lakṣaye
     maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja
 13 śarīre tu na paśyāmi tava caivātmanaś ca ha
     pade pade tu paśyāmi salilād agnim utthitam
 14 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ
     tan nivarta mahān kālo gacchato vinatātmaja
 15 na me prayojanaṃ kiṃ cid gamane pannagāśana
     saṃnivarta mahāvegana vegaṃ viṣahāmi te
 16 gurave saṃśrutānīha śatāny aṣṭau hi vājinām
     ekataḥ śyāma karṇānāṃ śubhrāṇāṃ candra varcasām
 17 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja
     tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ
 18 naiva me 'sti dhanaṃ kiṃ cin na dhanenānvitaḥ suhṛt
     na cārthenāpi mahatā śakyam etad vyapohitum
 19 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā
     pratyuvāca vrajann eva prahasan vinatātmajaḥ
 20 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi
     na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ
 21 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ
     upāyo 'tra mahān asti yenaitad upapadyate
 22 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi
     atra viśramya bhuktvā ca nivartiṣyāva gālava


Next: Chapter 111