Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 102

  1 [नारद]
      सूतॊ ऽयं मातलिर नाम शक्रस्य दयितः सुहृत
      शुचिः शीलगुणॊपेतस तेजस्वी वीर्यवान बली
  2 शक्रस्यायं सखा चैव मन्त्री सारथिर एव च
      अल्पान्तरप्रभावश च वासवेन रणे रणे
  3 अयं हरिसहस्रेण युक्तं जैत्रं रथॊत्तमम
      देवासुरेषु युद्धेषु मनसैव नियच्छति
  4 अनेन विजितान अश्वैर दॊर्भ्यां जयति वासवः
      अनेन परहृते पूर्वं बलभित परहरत्य उत
  5 अस्य कन्या वरारॊहा रूपेणासदृशी भुवि
      सत्त्वशीलगुणॊपेता गुणकेशीति विश्रुता
  6 तस्यास्य यत्नाच चरतस तरैलॊक्यम अमर दयुते
      सुमुखॊ भवतः पौत्रॊ रॊचते दुहितुः पतिः
  7 यदि ते रॊचते सौम्य भुजगॊत्तम माचिरम
      करियताम आर्यक कषिप्रं बुद्धिः कन्या परतिग्रहे
  8 यथा विष्णुकुले लक्ष्मीर यथा सवाहा विभावसॊः
      कुले तव तथैवास्तु गुणकेशी परतीच्छतु
  9 पौत्रस्यार्थे भवांस तस्माद गुणकेशी परतीच्छतु
      सदृशीं परतिरूपस्य वासवस्य शचीम इव
  10 पितृहीनम अपि हय एनं गुणतॊ वरयामहे
     बहुमानाच च भवतस तथैवैरावतस्य च
     सुमुखस्य गुणैश चैव शीलशौचदमादिभिः
 11 अभिगम्य सवयं कन्याम अयं दातुं समुद्यतः
     मालतेस तस्य संमानं कर्तुम अर्हॊ भवान अपि
 12 स तु दीनः परहृष्टश च पराह नारदम आर्यकः
     वरियमाणे तथा पौत्रे पुत्रे च निधनं गते
 13 न मे नैतद बहुमतं देवर्षे वचनं तव
     सखा शक्रस्य संयुक्तः कस्यायं नेप्सितॊ भवेत
 14 कारणस्य तु दौर्बल्याच चिन्तयामि महामुने
     भक्षितॊ वैनतेयेन दुःखार्तास तेन वै वयम
 15 पुनर एव च तेनॊक्तं वैनतेयेन गच्छता
     मासेनान्येन सुमुखं भक्षयिष्य इति परभॊ
 16 धरुवं तथा तद भविता जानीमस तस्य निश्चयम
     तेन हर्षः परनष्टॊ मे सुपर्णवचनेन वै
 17 मातलिस तव अब्रवीद एनं बुद्धिर अत्र कृता मया
     जामातृभावेन वृतः सुमुखस तव पुत्रजः
 18 सॊ ऽयं मया च सहितॊ नारदेन च पन्नगः
     तरिलॊकेशं सुरपतिं गत्वा पश्यतु वासवम
 19 शेषेणैवास्य कार्येण परज्ञास्याम्य अहम आयुषः
     सुपर्णस्य विघाते च परयतिष्यामि सत्तम
 20 सुमुखश च मया सार्धं देवेशम अभिगच्छतु
     कार्यसंसाधनार्थाय सवस्ति ते ऽसतु भुजंगम
 21 ततस ते सुमुखं गृह्य सर्व एव महौजसः
     ददृशुः शक्रम आसीनं देवराजं महाद्युतिम
 22 संगत्या तत्र भगवान विष्णुर आसीच चतुर्भुजः
     ततस तत सर्वम आचख्यौ नारदॊ मातलिं परति
 23 ततः पुरंदरं विष्णुर उवाच भुवनेश्वरम
     अमृतं दीयताम अस्मै करियताम अमरैः समः
 24 मातलिर नारदश चैव सुमुखश चैव वासव
     लभन्तां भवतः कामात कामम एतं यथेप्सितम
 25 पुरंदरॊ ऽथ संचिन्त्य वैनतेय पराक्रमम
     विष्णुम एवाब्रवीद एनं भवान एव ददात्व इति
 26 ईशस तवम असि लॊकानां चराणाम अचराश च ये
     तवया दत्तम अदत्तं कः कर्तुम उत्सहते विभॊ
 27 परादाच छक्रस ततस तस्मै पन्नगायायुर उत्तमम
     न तव एनम अमृतप्राशं चकार बलवृत्रहा
 28 लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह
     कृतदारॊ यथाकामं जगाम च गृहान परति
 29 नारदस तव आर्यकश चैव कृतकार्यौ मुदा युतौ
     परतिजग्मतुर अभ्यर्च्य देवराजं महाद्युतिम
  1 [nārada]
      sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt
      śuciḥ śīlaguṇopetas tejasvī vīryavān balī
  2 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca
      alpāntaraprabhāvaś ca vāsavena raṇe raṇe
  3 ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam
      devāsureṣu yuddheṣu manasaiva niyacchati
  4 anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ
      anena prahṛte pūrvaṃ balabhit praharaty uta
  5 asya kanyā varārohā rūpeṇāsadṛśī bhuvi
      sattvaśīlaguṇopetā guṇakeśīti viśrutā
  6 tasyāsya yatnāc caratas trailokyam amara dyute
      sumukho bhavataḥ pautro rocate duhituḥ patiḥ
  7 yadi te rocate saumya bhujagottama māciram
      kriyatām āryaka kṣipraṃ buddhiḥ kanyā pratigrahe
  8 yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ
      kule tava tathaivāstu guṇakeśī pratīcchatu
  9 pautrasyārthe bhavāṃs tasmād guṇakeśī pratīcchatu
      sadṛśīṃ pratirūpasya vāsavasya śacīm iva
  10 pitṛhīnam api hy enaṃ guṇato varayāmahe
     bahumānāc ca bhavatas tathaivairāvatasya ca
     sumukhasya guṇaiś caiva śīlaśaucadamādibhiḥ
 11 abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ
     mālates tasya saṃmānaṃ kartum arho bhavān api
 12 sa tu dīnaḥ prahṛṣṭaś ca prāha nāradam āryakaḥ
     vriyamāṇe tathā pautre putre ca nidhanaṃ gate
 13 na me naitad bahumataṃ devarṣe vacanaṃ tava
     sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet
 14 kāraṇasya tu daurbalyāc cintayāmi mahāmune
     bhakṣito vainateyena duḥkhārtās tena vai vayam
 15 punar eva ca tenoktaṃ vainateyena gacchatā
     māsenānyena sumukhaṃ bhakṣayiṣya iti prabho
 16 dhruvaṃ tathā tad bhavitā jānīmas tasya niścayam
     tena harṣaḥ pranaṣṭo me suparṇavacanena vai
 17 mātalis tv abravīd enaṃ buddhir atra kṛtā mayā
     jāmātṛbhāvena vṛtaḥ sumukhas tava putrajaḥ
 18 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ
     trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam
 19 śeṣeṇaivāsya kāryeṇa prajñāsyāmy aham āyuṣaḥ
     suparṇasya vighāte ca prayatiṣyāmi sattama
 20 sumukhaś ca mayā sārdhaṃ deveśam abhigacchatu
     kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama
 21 tatas te sumukhaṃ gṛhya sarva eva mahaujasaḥ
     dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim
 22 saṃgatyā tatra bhagavān viṣṇur āsīc caturbhujaḥ
     tatas tat sarvam ācakhyau nārado mātaliṃ prati
 23 tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram
     amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ
 24 mātalir nāradaś caiva sumukhaś caiva vāsava
     labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam
 25 puraṃdaro 'tha saṃcintya vainateya parākramam
     viṣṇum evābravīd enaṃ bhavān eva dadātv iti
 26 īśas tvam asi lokānāṃ carāṇām acarāś ca ye
     tvayā dattam adattaṃ kaḥ kartum utsahate vibho
 27 prādāc chakras tatas tasmai pannagāyāyur uttamam
     na tv enam amṛtaprāśaṃ cakāra balavṛtrahā
 28 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha
     kṛtadāro yathākāmaṃ jagāma ca gṛhān prati
 29 nāradas tv āryakaś caiva kṛtakāryau mudā yutau
     pratijagmatur abhyarcya devarājaṃ mahādyutim


Next: Chapter 103