Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 101

  1 [न]
      इयं भॊगवती नाम पुरी वासुकिपालिता
      यादृशी देवराजस्य पुरी वर्यामरावती
  2 एष शेषः सथितॊ नागॊ येनेयं धार्यते सदा
      तपसा लॊकमुख्येन परभावमहता मही
  3 शवेतॊच्चय निभाकारॊ नानाविध विभूषणः
      सहस्रं धारयन मूर्ध्ना जवाला जिह्वॊ महाबलः
  4 इह नानाविधाकारा नानाविध विभूषणाः
      सुरसायाः सुता नागा निवसन्ति गतव्यथाः
  5 मणिस्वस्तिक चक्राङ्काः कमण्डलुक लक्षणाः
      सहस्रसंख्या बलिनः सर्वे रौद्राः सवभावतः
  6 सहस्रशिरसः के चित के चित पञ्चशताननाः
      शतशीर्षास तथा के चित के चित तरिशिरसॊ ऽपि च
  7 दविपञ्च शिरसः के चित के चित सप्त मुखास तथा
      महाभॊगा महाकायाः पर्वताभॊगभॊगिनः
  8 बहूनीह सहस्राणि परयुतान्य अर्बुदानि च
      नागानाम एकवंशानां यथा शरेष्ठांस तु मे शृणु
  9 वासुकिस तक्षकश चैव कर्कॊटक धनंजयौ
      कालीयॊ नहुषश चैव कम्बलाश्वतराव उभौ
  10 बाह्यकुण्डॊ मणिर नागस तथैवापूरणः खगः
     वामनश चैल पत्रश च कुकुरः कुकुणस तथा
 11 आर्यकॊ नन्दकश चैव तथा कलशपॊतकौ
     कैलासकः पिञ्जरकॊ नागश चैरावतस तथा
 12 सुमनॊमुखॊ दधिमुखः शङ्खॊ नन्दॊपनन्दकौ
     आप्तः कॊटनकश चैव शिखी निष्ठूरिकस तथा
 13 तित्तिरिर हस्तिभद्रश च कुमुदॊ माल्यपिण्डकः
     दवौ पद्मौ पुण्डरीकश च पुष्पॊ मुद्गरपर्णकः
 14 करवीरः पीठरकः संवृत्तॊ वृत्त एव च
     पिण्डारॊ बिल्वपत्रश च मूषिकादः शिरीषकः
 15 दिलीपः शङ्खशीर्षश च जयॊतिष्कॊ ऽथापराजितः
     कौरव्यॊ धृतराष्ट्रश च कुमारः कुशकस तथा
 16 विरजा धारणश चैव सुबाहुर मुखरॊ जयः
     बधिरान्धौ विकुण्डश च विरसः सुरसस तथा
 17 एते चान्ये च बहवः कश्यपस्यात्मजाः समृताः
     मातले पश्य यद्य अत्र कश चित ते रॊचते वरः
 18 [कण्व]
     मातलिस तव एकम अव्यग्रः सततं संनिरीक्ष्य वै
     पप्रच्छ नारदं तत्र परीतिमान इव चाभवत
 19 सथितॊ य एष पुरतः कौरव्यस्यार्यकस्य च
     दयुतिमान दर्शनीयश च कस्यैष कुलनन्दनः
 20 कः पिता जननी चास्य कतमस्यैष भॊगिनः
     वंशस्य कस्यैष महान केतुभूत इव सथितः
 21 परणिधानेन धैर्येण रूपेण वयसा च मे
     मनः परविष्टॊ देवर्षे गुणकेश्याः पतिर वरः
 22 मातलिं परीतिमनसं दृष्ट्वा सुमुख दर्शनात
     निवेदयाम आस तदा माहात्म्यं जन्म कर्म च
 23 ऐरावत कुले जातः सुमुखॊ नाम नागराट
     आर्यकस्य मतः पौत्रॊ दौहित्रॊ वामनस्य च
 24 एतस्य हि पिता नागश चिकुरॊ नाम मातले
     नचिराद वैनतेयेन पञ्चत्वम उपपादितः
 25 ततॊ ऽबरवीत परीतमना मातलिर नारदं वचः
     एष मे रुचितस तात जामाता भुजगॊत्तमः
 26 करियताम अत्र यत्नॊ हि परीतिमान अस्म्य अनेन वै
     अस्य नागपतेर दातुं परियां दुहितरं मुने
  1 [n]
      iyaṃ bhogavatī nāma purī vāsukipālitā
      yādṛśī devarājasya purī varyāmarāvatī
  2 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā
      tapasā lokamukhyena prabhāvamahatā mahī
  3 śvetoccaya nibhākāro nānāvidha vibhūṣaṇaḥ
      sahasraṃ dhārayan mūrdhnā jvālā jihvo mahābalaḥ
  4 iha nānāvidhākārā nānāvidha vibhūṣaṇāḥ
      surasāyāḥ sutā nāgā nivasanti gatavyathāḥ
  5 maṇisvastika cakrāṅkāḥ kamaṇḍaluka lakṣaṇāḥ
      sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ
  6 sahasraśirasaḥ ke cit ke cit pañcaśatānanāḥ
      śataśīrṣās tathā ke cit ke cit triśiraso 'pi ca
  7 dvipañca śirasaḥ ke cit ke cit sapta mukhās tathā
      mahābhogā mahākāyāḥ parvatābhogabhoginaḥ
  8 bahūnīha sahasrāṇi prayutāny arbudāni ca
      nāgānām ekavaṃśānāṃ yathā śreṣṭhāṃs tu me śṛṇu
  9 vāsukis takṣakaś caiva karkoṭaka dhanaṃjayau
      kālīyo nahuṣaś caiva kambalāśvatarāv ubhau
  10 bāhyakuṇḍo maṇir nāgas tathaivāpūraṇaḥ khagaḥ
     vāmanaś caila patraś ca kukuraḥ kukuṇas tathā
 11 āryako nandakaś caiva tathā kalaśapotakau
     kailāsakaḥ piñjarako nāgaś cairāvatas tathā
 12 sumanomukho dadhimukhaḥ śaṅkho nandopanandakau
     āptaḥ koṭanakaś caiva śikhī niṣṭhūrikas tathā
 13 tittirir hastibhadraś ca kumudo mālyapiṇḍakaḥ
     dvau padmau puṇḍarīkaś ca puṣpo mudgaraparṇakaḥ
 14 karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca
     piṇḍāro bilvapatraś ca mūṣikādaḥ śirīṣakaḥ
 15 dilīpaḥ śaṅkhaśīrṣaś ca jyotiṣko 'thāparājitaḥ
     kauravyo dhṛtarāṣṭraś ca kumāraḥ kuśakas tathā
 16 virajā dhāraṇaś caiva subāhur mukharo jayaḥ
     badhirāndhau vikuṇḍaś ca virasaḥ surasas tathā
 17 ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ
     mātale paśya yady atra kaś cit te rocate varaḥ
 18 [kaṇva]
     mātalis tv ekam avyagraḥ satataṃ saṃnirīkṣya vai
     papraccha nāradaṃ tatra prītimān iva cābhavat
 19 sthito ya eṣa purataḥ kauravyasyāryakasya ca
     dyutimān darśanīyaś ca kasyaiṣa kulanandanaḥ
 20 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ
     vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ
 21 praṇidhānena dhairyeṇa rūpeṇa vayasā ca me
     manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ
 22 mātaliṃ prītimanasaṃ dṛṣṭvā sumukha darśanāt
     nivedayām āsa tadā māhātmyaṃ janma karma ca
 23 airāvata kule jātaḥ sumukho nāma nāgarāṭ
     āryakasya mataḥ pautro dauhitro vāmanasya ca
 24 etasya hi pitā nāgaś cikuro nāma mātale
     nacirād vainateyena pañcatvam upapāditaḥ
 25 tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ
     eṣa me rucitas tāta jāmātā bhujagottamaḥ
 26 kriyatām atra yatno hi prītimān asmy anena vai
     asya nāgapater dātuṃ priyāṃ duhitaraṃ mune


Next: Chapter 102