Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 91

  1 [भ]
      यथा बरूयान महाप्राज्ञॊ यथा बरूयाद विचक्षणः
      यथा वाच्यस तवद्विधेन सुहृदा मद्विधः सुहृत
  2 धर्मार्थयुक्तं तथ्यं च यथा तवय्य उपपद्यते
      तथा वचनम उक्तॊ ऽसमि तवयैतत पितृमातृवत
  3 सत्यं पराप्तं च युक्तं चाप्य एवम एव यथात्थ माम
      शृणुष्वागमने हेतुं विदुरावहितॊ भव
  4 दौरात्म्यं धार्तराष्ट्रस्य कषत्रियाणां च वैरिताम
      सर्वम एतद अहं जानन कषत्तः पराप्तॊ ऽदय कौरवान
  5 पर्यस्तां पृथिवीं सर्वां साश्वां सरथ कुञ्जराम
      यॊ मॊचयेन मृत्युपाशात पराप्नुयाद धर्मम उत्तमम
  6 धर्मकार्यं यतञ शक्त्या न चेच छक्नॊति मानवः
      पराप्तॊ भवति तत पुण्यम अत्र मे नास्ति संशयः
  7 मनसा चिन्तयन पापं कर्मणा नाभिरॊचयन
      न पराप्नॊति फलं तस्य एवं धर्मविदॊ विदुः
  8 सॊ ऽहं यतिष्ये परशमं कषत्तः कर्तुम अमायया
      कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम
  9 सेयम आपन महाघॊरा कुरुष्व एव समुत्थिता
      कर्ण दुर्यॊधन कृता सर्वे हय एते तद अन्वयाः
  10 वयसनैः कलिश्यमानं हि यॊ मित्रं नाभिपद्यते
     अनुनीय यथाशक्ति तं नृशंसं विदुर बुधाः
 11 आ केशग्रहणान मित्रम अकार्यात संनिवर्तयन
     अवाच्यः कस्य चिद भवति कृतयत्नॊ यथाबलम
 12 तत समर्थं शुभं वाक्यं धर्मार्थसहितं हितम
     धार्तराष्ट्रः सहामात्यॊ गरहीतुं विदुरार्हति
 13 हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च
     पृथिव्यां कषत्रियाणां च यतिष्ये ऽहम अमायया
 14 हिते परयतमानं मां शङ्केद दुर्यॊधनॊ यदि
     हृदयस्य च मे परीतिर आनृण्यं च भविष्यति
 15 जञातीनां हि मिथॊ भेदे यन मित्रं नाभिपद्यते
     सर्वयत्नेन मध्यस्थं न तन मित्रं विदुर बुधाः
 16 न मां बरूयुर अधर्मज्ञा मूढा असुहृदस तथा
     शक्तॊ नावारयत कृष्णः संरब्धान कुरुपाण्डवान
 17 उभयॊः साधयन्न अर्थम अहम आगत इत्य उत
     तत्र यत्नम अहं कृत्वा गच्छेयं नृष्व अवाच्यताम
 18 मम धर्मार्थयुक्तं हि शरुत्वा वाक्यम अनामयम
     न चेद आदास्यते बालॊ दिष्टस्य वशम एष्यति
 19 अहापयन पाण्डवार्थं यथावच; छमं कुरूणां यदि चाचरेयम
     पुण्यं च मे सयाच चरितं महार्थं; मुच्येरंश च कुरवॊ मृत्युपाशात
 20 अपि वाचं भाषमाणस्य काव्यां; धर्मारामाम अर्थवतीम अहिंस्राम
     अवेक्षेरन धार्तराष्ट्राः समर्थां; मां च पराप्तं कुरवः पूजयेयुः
 21 न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः
     करुद्धस्य परमुखे सथातुं सिंहस्येवेतरे मृगाः
 22 [व]
     इत्य एवम उक्त्वा वचनं वृष्णीनाम ऋषभस तदा
     शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः
  1 [bha]
      yathā brūyān mahāprājño yathā brūyād vicakṣaṇaḥ
      yathā vācyas tvadvidhena suhṛdā madvidhaḥ suhṛt
  2 dharmārthayuktaṃ tathyaṃ ca yathā tvayy upapadyate
      tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat
  3 satyaṃ prāptaṃ ca yuktaṃ cāpy evam eva yathāttha mām
      śṛṇuṣvāgamane hetuṃ vidurāvahito bhava
  4 daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām
      sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān
  5 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ saratha kuñjarām
      yo mocayen mṛtyupāśāt prāpnuyād dharmam uttamam
  6 dharmakāryaṃ yatañ śaktyā na cec chaknoti mānavaḥ
      prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ
  7 manasā cintayan pāpaṃ karmaṇā nābhirocayan
      na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ
  8 so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā
      kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām
  9 seyam āpan mahāghorā kuruṣv eva samutthitā
      karṇa duryodhana kṛtā sarve hy ete tad anvayāḥ
  10 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate
     anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ
 11 ā keśagrahaṇān mitram akāryāt saṃnivartayan
     avācyaḥ kasya cid bhavati kṛtayatno yathābalam
 12 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam
     dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati
 13 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca
     pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā
 14 hite prayatamānaṃ māṃ śaṅked duryodhano yadi
     hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati
 15 jñātīnāṃ hi mitho bhede yan mitraṃ nābhipadyate
     sarvayatnena madhyasthaṃ na tan mitraṃ vidur budhāḥ
 16 na māṃ brūyur adharmajñā mūḍhā asuhṛdas tathā
     śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān
 17 ubhayoḥ sādhayann artham aham āgata ity uta
     tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣv avācyatām
 18 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam
     na ced ādāsyate bālo diṣṭasya vaśam eṣyati
 19 ahāpayan pāṇḍavārthaṃ yathāvac; chamaṃ kurūṇāṃ yadi cācareyam
     puṇyaṃ ca me syāc caritaṃ mahārthaṃ; mucyeraṃś ca kuravo mṛtyupāśāt
 20 api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām
     avekṣeran dhārtarāṣṭrāḥ samarthāṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ
 21 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ
     kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ
 22 [v]
     ity evam uktvā vacanaṃ vṛṣṇīnām ṛṣabhas tadā
     śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ


Next: Chapter 92