Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 86

  1 [दुर]
      यद आह विरुदः कृष्णे सर्वं तत सत्यम उच्यते
      अनुरक्तॊ हय असंहार्यः पार्थान परति जनार्दनः
  2 यत तु सत्कारसंयुक्तं देयं वसु जनार्दने
      अनेकरूपं राजेन्द्र न तद देयं कदा चन
  3 देशः कालस तथायुक्तॊ न हि नार्हति केशवः
      मंस्यत्य अधॊक्षजॊ राजन भयाद अर्चति माम इति
  4 अवमानश च यत्र सयात कषत्रियस्य विशां पते
      न तत कुर्याद बुधः कार्यम इति मे निश्चिता मतिः
  5 स हि पूज्यतमॊ देवः कृष्णः कमललॊचनः
      तरयाणाम अपि लॊकानां विदितं मम सर्वथा
  6 न तु तस्मिन परदेयं सयात तथा कार्यगतिः परभॊ
      विग्रहः समुपारब्धॊ न हि शाम्यत्य अविग्रहात
  7 [व]
      तस्य तद वचनं शरुत्वा भीष्मः कुरुपितामहः
      वैचित्रवीर्यं राजानम इदं वचनम अब्रवीत
  8 सत्कृतॊ ऽसत्कृतॊ वापि न करुध्येत जनार्दनः
      नालम अन्यम अवज्ञातुम अवज्ञातॊ ऽपि केशवः
  9 यत तु कार्यं महाबाहॊ मनसा कार्यतां गतम
      सर्वॊपायैर न तच छक्यं केन चित कर्तुम अन्यथा
  10 स यद बरूयान महाबाहुस तत कार्यम अविशङ्कया
     वासुदेवेन तीर्थेन कषिप्रं संशाम्य पाण्डवैः
 11 धर्म्यम अर्थ्यं स धर्मात्मा धरुवं वक्ता जनार्दनः
     तस्मिन वाच्याः परिया वाचॊ भवता बान्धवैः सह
 12 [दुर]
     न पर्यायॊ ऽसति यद राजञ शरियं निष्केवलाम अहम
     तैः सहेमाम उपाश्नीयां जीवञ जीवैः पितामह
 13 इदं तु सुमहत कार्यं शृणु मे यत समर्थितम
     परायणं पाण्डवानां नियंस्यामि जनार्दनम
 14 तस्मिन बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा
     पाण्डवाश च विधेया मे स च परातर इहैष्यति
 15 अत्रॊपायं यथा सम्यङ न बुध्येत जनार्दनः
     न चापायॊ भवेत कश चित तद भवान परब्रवीतु मे
 16 [व]
     तस्य तद वचनं शरुत्वा घॊरं कृष्णाभिसंहितम
     धृतराष्ट्रः सहामात्यॊ वयथितॊ विमनाभवत
 17 ततॊ दुर्यॊधनम इदं धृतराष्ट्रॊ ऽबरवीद वचः
     मैवं वॊचः परजा पाल नैष धर्मः सनातनः
 18 दूतश च हि हृषीकेशः संबन्धी च परियश च नः
     अपापः कौरवेयेषु कथं बन्धनम अर्हति
 19 [भीस्म]
     परीतॊ धृतराष्ट्रायं तव पुत्रः सुमन्दधीः
     वृणॊत्य अनर्थं नत्व अर्थं याच्यमानः सुहृद्गणैः
 20 इमम उत्पथि वर्तन्तं पापं पापानुबन्धिनम
     वाक्यानि सुहृदां हित्वा तवम अप्य अस्यानुवर्तसे
 21 कृष्णम अक्लिष्टकर्माणम आसाद्यायं सुदुर्मतिः
     तव पुत्रः सहामात्यः कषणेन न भविष्यति
 22 पापस्यास्य नृशंसस्य तयक्तहर्मस्य दुर्मतेः
     नॊत्सहे ऽनर्थसंयुक्तां वाचं शरॊतुं कथं चन
 23 [व]
     इत्य उक्त्वा भरतश्रेष्ठॊ वृद्धः परममन्युमान
     उत्थाय तस्मात परातिष्ठद भीष्मः सत्यपराक्रमः
  1 [dur]
      yad āha virudaḥ kṛṣṇe sarvaṃ tat satyam ucyate
      anurakto hy asaṃhāryaḥ pārthān prati janārdanaḥ
  2 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane
      anekarūpaṃ rājendra na tad deyaṃ kadā cana
  3 deśaḥ kālas tathāyukto na hi nārhati keśavaḥ
      maṃsyaty adhokṣajo rājan bhayād arcati mām iti
  4 avamānaś ca yatra syāt kṣatriyasya viśāṃ pate
      na tat kuryād budhaḥ kāryam iti me niścitā matiḥ
  5 sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ
      trayāṇām api lokānāṃ viditaṃ mama sarvathā
  6 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho
      vigrahaḥ samupārabdho na hi śāmyaty avigrahāt
  7 [v]
      tasya tad vacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ
      vaicitravīryaṃ rājānam idaṃ vacanam abravīt
  8 satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ
      nālam anyam avajñātum avajñāto 'pi keśavaḥ
  9 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam
      sarvopāyair na tac chakyaṃ kena cit kartum anyathā
  10 sa yad brūyān mahābāhus tat kāryam aviśaṅkayā
     vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ
 11 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ
     tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha
 12 [dur]
     na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham
     taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha
 13 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam
     parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam
 14 tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā
     pāṇḍavāś ca vidheyā me sa ca prātar ihaiṣyati
 15 atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ
     na cāpāyo bhavet kaś cit tad bhavān prabravītu me
 16 [v]
     tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam
     dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat
 17 tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ
     maivaṃ vocaḥ prajā pāla naiṣa dharmaḥ sanātanaḥ
 18 dūtaś ca hi hṛṣīkeśaḥ saṃbandhī ca priyaś ca naḥ
     apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati
 19 [bhīsma]
     parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ
     vṛṇoty anarthaṃ natv arthaṃ yācyamānaḥ suhṛdgaṇaiḥ
 20 imam utpathi vartantaṃ pāpaṃ pāpānubandhinam
     vākyāni suhṛdāṃ hitvā tvam apy asyānuvartase
 21 kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ
     tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati
 22 pāpasyāsya nṛśaṃsasya tyaktaharmasya durmateḥ
     notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃ cana
 23 [v]
     ity uktvā bharataśreṣṭho vṛddhaḥ paramamanyumān
     utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ


Next: Chapter 87