Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 82

  1 [व]
      परयान्तं देवकीपुत्रं परवीर रुजॊ दश
      महारथा महाबाहुम अन्वयुः शस्त्रपाणयः
  2 पदातीनां सहस्रं च सादिनां च परंतप
      भॊज्यं च विपुलं राजन परेष्याश च शतशॊ ऽपरे
  3 [ज]
      कथं परयातॊ दाशार्हॊ महात्मा मधुसूदनः
      कानि वा वरजतस तस्य निमित्तानि महौजसः
  4 [व]
      तस्य परयाणे यान्य आसन्न अद्भुतानि महात्मनः
      तानि मे शृणु दिव्यानि दैवान्य औत्पातिकानि च
  5 अनभ्रे ऽशनिनिर्घॊषः सविद्युत्समजायत
      अन्वग एव च पर्जन्यः परावर्षद विघने भृशम
  6 परत्यग ऊहुर महानद्यः पराङ्मुखाः सिन्धुसत्तमाः
      विपारीता दिशः सर्वा न पराज्ञायत किं चन
  7 पराज्वलन्न अग्नयॊ राजन पृथिवीसमकम्पत
      उदपानाश च कुम्भाश च परासिञ्चञ शतशॊ जलम
  8 तमः संवृतम अप्य आसीत सर्वं जगद इदं तदा
      न दिशॊ नादिशॊ राजन परज्ञायन्ते सम रेणुना
  9 परादुरासीन महाञ शब्दः खे शरीरं न दृश्यते
      सर्वेषु राजन देशेषु तद अद्भुतम इवाभवत
  10 परामथ्नाद धास्तिन पुरं वातॊ दक्षिणपश्चिमः
     आरुजन गणशॊ वृक्षान परुषॊ भीमनिस्वनः
 11 यत्र यत्र तु वार्ष्णेयॊ वर्तते पथि भारत
     तत्र तत्र सुखॊ वायुः सर्वं चासीत परदक्षिणम
 12 ववर्ष पुष्पवर्षं च कमलानि च भूरिशः
     समश च पन्था निर्दुःखॊ वयपेतकुश कण्टकः
 13 स गच्छन बराह्मणै राजंस तत्र तत्र महाभुजः
     अर्च्यते मधुपर्कैश च सुमनॊभिर वसु परदः
 14 तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः
     सत्रियः पथि समागम्य सर्वभूतहिते रतम
 15 स शालिभवनं रम्यं सर्वसस्य समाचितम
     सुखं परमधर्मिष्ठम अत्यगाद भरतर्षभ
 16 पश्यन बहु पशून गरामान रम्यान हृदयतॊषणान
     पुराणि च वयतिक्रामन राष्ट्राणि विविधानि च
 17 नित्यहृष्टाः सुमनसॊ भारतैर अभिरक्षिताः
     नॊद्विग्नाः परचक्राणाम अनयानाम अकॊविदाः
 18 उपप्लव्याद अथायान्तं जनाः पुरनिवासिनः
     पथ्य अतिष्ठन्त सहिता विष्वक्सेन दिदृक्षया
 19 ते तु सर्वे सुनामानम अग्निम इद्धम इव परभुम
     अर्चयाम आसुर अर्च्यं तं देशातिथिम उपस्थितम
 20 वृकस्थलं समासाद्य केशवः परवीरहा
     परकीर्णरश्माव आदित्ये विमले लॊहितायति
 21 अवतीर्य रथात तूर्णं कृत्वा शौचं यथाविधि
     रथमॊचनम आदिश्य संध्याम उपविवेश ह
 22 दारुकॊ ऽपि हयान मुक्त्वा परिचर्य च शास्त्रतः
     मुमॊच सर्वं वर्माणि मुक्त्वा चैनान अवासृजत
 23 अभ्यतीत्य तु तत सर्वम उवाच मधुसूदनः
     युधिष्ठिरस्य कार्यार्थम इह वत्स्यामहे कषपाम
 24 तस्य तन मतम आज्ञाय चक्रुर आवसथं नराः
     कषणेन चान्न पानानि गुणवन्ति समार्जयन
 25 तस्मिन गरामे परधानास तु य आसन बराह्मणा नृप
     आर्याः कुलीना हरीमन्तॊ बराह्मीं वृत्तिम अनुष्ठिताः
 26 ते ऽभिगम्य महात्मानं हृषीकेशम अरिंदमम
     पूजां चक्रुर यथान्यायम आशीर मङ्गलसंयुताम
 27 ते पूजयित्वा दाशार्हं सर्वलॊकेषु पूजितम
     नयवेदयन्त वेश्मानि रत्नवन्ति महात्मने
 28 तान परभुः कृतम इत्य उक्त्वा सत्कृत्य च यथार्हतः
     अभ्येत्य तेषां वेश्मानि पुनर आयात सहैव तैः
 29 सुमृष्टं भॊजयित्वा च बराह्मणांस तत्र केशवः
     भुक्त्वा च सह तैः सर्वैर अवसत तां कषपां सुखम
  1 [v]
      prayāntaṃ devakīputraṃ paravīra rujo daśa
      mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ
  2 padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa
      bhojyaṃ ca vipulaṃ rājan preṣyāś ca śataśo 'pare
  3 [j]
      kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ
      kāni vā vrajatas tasya nimittāni mahaujasaḥ
  4 [v]
      tasya prayāṇe yāny āsann adbhutāni mahātmanaḥ
      tāni me śṛṇu divyāni daivāny autpātikāni ca
  5 anabhre 'śaninirghoṣaḥ savidyutsamajāyata
      anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam
  6 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ
      vipārītā diśaḥ sarvā na prājñāyata kiṃ cana
  7 prājvalann agnayo rājan pṛthivīsamakampata
      udapānāś ca kumbhāś ca prāsiñcañ śataśo jalam
  8 tamaḥ saṃvṛtam apy āsīt sarvaṃ jagad idaṃ tadā
      na diśo nādiśo rājan prajñāyante sma reṇunā
  9 prādurāsīn mahāñ śabdaḥ khe śarīraṃ na dṛśyate
      sarveṣu rājan deśeṣu tad adbhutam ivābhavat
  10 prāmathnād dhāstina puraṃ vāto dakṣiṇapaścimaḥ
     ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ
 11 yatra yatra tu vārṣṇeyo vartate pathi bhārata
     tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam
 12 vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ
     samaś ca panthā nirduḥkho vyapetakuśa kaṇṭakaḥ
 13 sa gacchan brāhmaṇai rājaṃs tatra tatra mahābhujaḥ
     arcyate madhuparkaiś ca sumanobhir vasu pradaḥ
 14 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ
     striyaḥ pathi samāgamya sarvabhūtahite ratam
 15 sa śālibhavanaṃ ramyaṃ sarvasasya samācitam
     sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha
 16 paśyan bahu paśūn grāmān ramyān hṛdayatoṣaṇān
     purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca
 17 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ
     nodvignāḥ paracakrāṇām anayānām akovidāḥ
 18 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ
     pathy atiṣṭhanta sahitā viṣvaksena didṛkṣayā
 19 te tu sarve sunāmānam agnim iddham iva prabhum
     arcayām āsur arcyaṃ taṃ deśātithim upasthitam
 20 vṛkasthalaṃ samāsādya keśavaḥ paravīrahā
     prakīrṇaraśmāv āditye vimale lohitāyati
 21 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi
     rathamocanam ādiśya saṃdhyām upaviveśa ha
 22 dāruko 'pi hayān muktvā paricarya ca śāstrataḥ
     mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat
 23 abhyatītya tu tat sarvam uvāca madhusūdanaḥ
     yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām
 24 tasya tan matam ājñāya cakrur āvasathaṃ narāḥ
     kṣaṇena cānna pānāni guṇavanti samārjayan
 25 tasmin grāme pradhānās tu ya āsan brāhmaṇā nṛpa
     āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ
 26 te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam
     pūjāṃ cakrur yathānyāyam āśīr maṅgalasaṃyutām
 27 te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam
     nyavedayanta veśmāni ratnavanti mahātmane
 28 tān prabhuḥ kṛtam ity uktvā satkṛtya ca yathārhataḥ
     abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ
 29 sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃs tatra keśavaḥ
     bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham


Next: Chapter 83