Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 74

  1 [व]
      तथॊक्तॊ वासुदेवेन नित्यमन्युर अमर्षणः
      सदश्ववत समाधावद बभाषे तदनन्तरम
  2 अन्यथा मां चिकीर्षन्तम अन्यथा मन्यसे ऽचयुत
      परणीत भावम अत्यन्तं युधि सत्यपराक्रमम
  3 वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहॊषितः
      उत वा मां न जानासि पलवन हरद इवाल्पवः
      तस्माद अप्रतिरूपाभिर वाग्भिर मां तवं समर्छसि
  4 कथं हि भीमसेनं मां जानन कश चन माधव
      बरूयाद अप्रतिरूपाणि यथा मां वक्तुम अर्हसि
  5 तस्माद इदं परवक्ष्यामि वचनं वृष्णिनन्दन
      आत्मनः पौरुषं चैव बलं च न समं परैः
  6 सर्वथा नार्य कर्मैतत परशंसा सवयम आत्मनः
      अतिवादापविद्धस तु वक्ष्यामि बलम आत्मनः
  7 पश्येमे रॊदसी कृष्ण ययॊर आसन्न इमाः परजाः
      अचले चाप्य अनन्ते च परतिष्ठे सर्वमातरौ
  8 यदीमे सहसा करुद्धे समेयातां शिले इव
      अमम एते निगृह्णीयां बाहुभ्यां सचराचरे
  9 पश्यैतद अन्तरं बाह्वॊर महापरिघयॊर इव
      य एतत पराप्य मुच्येत न तं पश्यामि पूरुषम
  10 हिमवांश च समुद्रश च वज्री च बलभित सवयम
     मयाभिपन्नं तरायेरन बलम आस्थाय न तरयः
 11 युध्येयं कषत्रियान सर्वान पाण्डवेष्व आततायिनः
     अधः पादतलेनैतान अधिष्ठास्यामि भूतले
 12 न हि तवं नाभिजानासि मम विक्रमम अच्युत
     यथा मया विनिर्जित्य राजानॊ वशगाः कृताः
 13 अथ चेन मां न जानासि सूर्यस्येवॊद्यतः परभाम
     विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन
 14 किं मात्यवाक्षीः परुषैर वरणं सूच्या इवानघ
     यथामति बरवीम्य एतद विद्धि माम अधिकं ततः
 15 दरष्टासि युधि संबाधे परवृत्ते वैशसे ऽहनि
     मया परणुन्नान मातङ्गान रथिनः सादिनस तथा
 16 तथा नरान अभिक्रुद्धं निघ्नन्तं कषत्रियर्षभान
     दरष्टा मां तवं च लॊकश च विकर्षन्तं वरान वरान
 17 न मे सीदन्ति मज्जानॊ न ममॊद्वेपते मनः
     सर्वलॊकाद अभिक्रुद्धान न भयं विद्यते मम
 18 किं तु सौहृदम एवैतत कृपया मधुसूदन
     सर्वांस तितिक्षे संक्लेशान मा सम नॊ भरता नशन
  1 [v]
      tathokto vāsudevena nityamanyur amarṣaṇaḥ
      sadaśvavat samādhāvad babhāṣe tadanantaram
  2 anyathā māṃ cikīrṣantam anyathā manyase 'cyuta
      praṇīta bhāvam atyantaṃ yudhi satyaparākramam
  3 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ
      uta vā māṃ na jānāsi plavan hrada ivālpavaḥ
      tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi
  4 kathaṃ hi bhīmasenaṃ māṃ jānan kaś cana mādhava
      brūyād apratirūpāṇi yathā māṃ vaktum arhasi
  5 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana
      ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ
  6 sarvathā nārya karmaitat praśaṃsā svayam ātmanaḥ
      ativādāpaviddhas tu vakṣyāmi balam ātmanaḥ
  7 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ
      acale cāpy anante ca pratiṣṭhe sarvamātarau
  8 yadīme sahasā kruddhe sameyātāṃ śile iva
      amam ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare
  9 paśyaitad antaraṃ bāhvor mahāparighayor iva
      ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam
  10 himavāṃś ca samudraś ca vajrī ca balabhit svayam
     mayābhipannaṃ trāyeran balam āsthāya na trayaḥ
 11 yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣv ātatāyinaḥ
     adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale
 12 na hi tvaṃ nābhijānāsi mama vikramam acyuta
     yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ
 13 atha cen māṃ na jānāsi sūryasyevodyataḥ prabhām
     vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana
 14 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha
     yathāmati bravīmy etad viddhi mām adhikaṃ tataḥ
 15 draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani
     mayā praṇunnān mātaṅgān rathinaḥ sādinas tathā
 16 tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān
     draṣṭā māṃ tvaṃ ca lokaś ca vikarṣantaṃ varān varān
 17 na me sīdanti majjāno na mamodvepate manaḥ
     sarvalokād abhikruddhān na bhayaṃ vidyate mama
 18 kiṃ tu sauhṛdam evaitat kṛpayā madhusūdana
     sarvāṃs titikṣe saṃkleśān mā sma no bharatā naśan


Next: Chapter 75